← अध्यायः १२ चर्यापादः
अध्यायः १३
[[लेखकः :|]]
अध्यायः १४ →
चर्यापादस्य अध्यायाः

पाद्मसंहितायाम्
त्रयोदशोऽध्यायः
------
* पञ्चकालविधानप्रश्नः.*
ब्रह्मा :---
पञ्च कालविधिज्ञानं प्रशस्तं (1) भगवन्निह ।
विहितं पञ्चके काले (2) विधयश्चापि पञ्चके ।। 13.1 ।।
(1. भगवन्नहम्.)
(2. काला.)
मह्यं जिज्ञासमानाय कथयस्व यथातथम् ।
न चेद्रहस्यमत्यन्तं यदहं पृष्टवानिदम् ।। 13.2 ।।
* अभिगमनादिपञ्चकनिर्देशः.*
श्रीभगवान् :---
आद्यं कर्माभिगमनमुपादानमतःपरम् ।
इज्या च पश्चात्स्वाध्यायस्ततो (3) यागस्ततःपरम् ।। 13.3 ।।
(3. योग.)
पंचैते विधयस्तेषां कालाःपंचैव ते क्रमात् ।
* अभिगमननिर्वचनम्.*
कल्याणाचरणान्तं यत्कर्मजातं चतुर्मुख ।। 13.4 ।।
उत्थानादिक्रमादेतदभियानमुदीरितम् ।
* शयनोत्थानतत्वन्यासौ.*
ब्राह्मे मुहूर्ते बुध्येत ध्यायन्ना रायणं परम् ।। 13.5 ।।
उत्थायीसीत (4) शयने कीर्तयन्नाम वैष्णवम् ।
क्रमेण सृष्ट्वा तत्वानि देहमुत्पाद्य तत्ववित् ।। 13.6 ।।
(4. शयनात्.)
न्यस्य देहे षडङ्गानि मन्त्रमुच्चार्य मानसम् ।
दशावतारान् व्योहांश्च चतुर्णां मानसानपि ।। 13.7 ।।
ध्यात्वा स्वनामभिस्तानि कीर्तयित्वा पृथक्पृथक् ।
* बहिरटनम्.*
अवकुण्ठ्य च वस्त्रेण शरीरं दक्षिणाङ्घिणा ।। 13.8 ।।
आक्रम्य भूमिं प्रथमं प्रविक्रममनुस्मरन् ।
नमः क्षितिधरायेति मन्त्रमुच्चार्य मानसम् ।। 13.9 ।।
* मलविसर्गः.*
ग्रामाद्बहिर्दिशं गत्वानैरृतीं न्यस्य दक्षिणे ।
उपवीतं कर्णदेशे व्यवधाय तृणादिना ।। 13.10 ।।
(5) भूमिं समुत्सृजेन्मूत्रं किट्टं च तदनन्तरम् ।
उदङ्मुखो दिवा कुर्यात्सन्थ्ययोरुभयोरपि ।। 13.11 ।।
(5. भूमौ.)
दक्षिणाभिमुखो रात्रौ वाति वाते नुसारिणि ।
दक्षिणेतरहस्तेन गृह्णीयान्मेहनं ततः ।। 13.12 ।।
दक्षिणे मृत्तिकां हस्ते समुत्थाय
* जलाशयगमनम्.*
जलाशयम् ।
प्रागुदीच्यां प्रतीच्यां वा गत्वा शौचं समाचरेत् ।। 13.13 ।।
* अवयवशौचे मृत्तिकासङ्ख्या.*
मृत्तिकाभिर्द्वादशभिर्गुदं षड्भिश्च मेहनम् ।
अन्तराचान्तरा वामकरं प्रक्षाल्यवारिभिः ।। 13.14 ।।
मृण्मात्राभिस्तदन्ते द्वौकरौ द्वादशसङ्ख्यया ।
संशोध्य चरणै ङङ्घे कटिं चोरू च वारिभिः ।। 13.15 ।।
प्रत्येकं मृत्तिकामात्रा (6) चतुष्कोणे विशोधयेत् ।
* दन्तधावनम्.*
आ चम्य प्रङ्मुखोभूत्वा दन्तधावनसमाचरेत् ।। 13.16 ।।
(6. चतुष्केण.)
न्यग्रोधोदुम्भराश्व त्थप्लक्षाम्रार्जुनधातकी । (7)
पालाशवेणु खदिरशमीदारूणि धावने ।। 13.17 ।।
(7. अत्र---द्वितीय तृतीय पादयोरविश्रान्ततया योजनं श्रौतम्.)
दन्तानामुदितान्येकादश चाम्भोरुहासन ।
दन्तधावनकाष्ठं तद्ध्वादशाङ्गुलमायतम् ।। 13.18 ।।
दशांगुलं तथा मानमष्टाङ्गुलमथा (8) पि वा ।
ब्राह्मणक्षत्रियविशां क्रमेण समुदाहृतम् ।। 13.19 ।।
(8. यतम्.)
जिह्वानिर्लेखनं कुर्या द्गण्डूषाचमनं पुनः ।
क्षालयित्वा मुखं तोयै
* स्नानम्. अवगाहने जलाशयविकल्पः.*
राचान्तस्स्नानमाचरेत् ।। 13.20 ।।
अवगाहोभवेद्वाप्यां स्नायाद्वा सरसीघु च ।
वाप्याद्यसंभवे नैव कुपैष्वाप्लवनं भवेत् ।। 13.21 ।।
* तप्ततोयस्नाननिमित्तम्.*
स्नानं वातप्ततोयेन दोषवैषम्यसम्भवे ।
* स्नानक्रमः.*
नाभेरधस्ताद्वा देहं क्षालयित्वात्मनस्तनुम् ।। 13.22 ।।
आचम्य प्रोक्षयेद्देहं वारिभिर्मन्त्र वित्तनुम् ।
ओं पूर्वया च गायत्र्या वारिभिश्चभिमन्त्रितैः ।। 13.23 ।।
आत्मानं परिषिच्योर्ध्वमुत्क्षि पेत्सलिलाञ्जलिम् ।
योद्धुकामानि रक्षांसि सन्ध्ययोरुभयोरपि ।। 13.24 ।।
शाम्यन्ति तैर्वज्रघातैर्हस्ताभिप्रेरिर्जलैः ।
प्रायश्चित्तं तु हिंसायाः परिभ्रमणमात्मनः ।। 13.25 ।।
* स्नानतर्पणम्.*
तर्पयेदुपविश्याथ तत्तन्मन्त्रमुदीरयन् ।
देवादीन् सलिले तिष्ठन् सावित्रीं प्राङ्मुखो जपेत् ।। 13.26 ।।
* उपस्थानम्.*
यावत्सूर्योदयं दृष्ट्वा प्रञ्जलि स्तिमिरापहम् ।
उपस्थाय स्वशाखोक्तैर्मन्त्रैध्यायन् हृदि स्थितम् ।। 13.27 ।।
* गुर्वाद्यभिवादनम्.*
अभिवाद्य गुरून् वृद्धार्न तथा भागवतान् क्रमात् ।
(9) प्रणम्य स्वाश्रमं देवमबिगम्य यथाविधि ।। 13.28 ।।
(9. प्रविश्य.)
* जपहोमान्तार्चनं गोग्रासश्च.*
अर्चयेज्जपहोमान्तं (10) दद्याद्ग्रासं गवामपि ।
* अलङ्कारः.*
अञ्जनालेपनैस्स्रिग्भिर्वासोभिर्भूषमैस्तथा ।। 13.29 ।।
(10. दद्याद्ग्राह्यं यथाविधि.)
अलक्तकरसाद्यैश्च ताम्बूलीमुखशोदनैः ।
उपेतोमङ्गलैरन्यैर्नयेदभिगमक्रियाम् ।। 13.30 ।।
* उपादानम्.*
उपादद्यात्ततःपूजासाधनानि यथायथम् ।
* सम्भरणीयवस्तूनि.*
पुष्पाणि फलमूलानि विविधान्योषधीरपि ।। 13.31 ।।
दध्यादि च हविर्योग्यं तण्डुलानि गुळानि च ।
स्नानीयानि च वस्त्राणि स्वादूनि सलिलानि च ।। 13.32 ।।
दर्भान् पर्णानि समिधो यथाशक्ति यथावसु ।
आहृत्य याज्ञिकार्धैर्वा पूजास्थाने निवेशयेत् ।। 13.33 ।।
नीत्वोपादानसमयमित्थं
* इज्या.*
तदनु पूजयेत् ।
* माध्याह्निकस्नानम्.*
प्राप्ते मध्याह्नसमये स्नानं कुर्याद्यथाविधि ।। 13.34 ।।
* षडङ्गन्यासमृत्तिकाविक्षेपादि.*
न्यासमग्रे षडङ्गानां कृत्वादाय मृदं करे ।
सव्ये निधाय कृत्वा तु त्रिधा मूलाग्रमध्यतः ।। 13.35 ।।
मूले स्थितां मृदं पूर्व मभिमन्त्र्यास्त्रविद्यया ।
विदिक्षु दिक्षु चोर्ध्वायामधरायूमपि क्षिपेत् ।। 13.36 ।।
ततो मध्यस्थितां मृत्स्नामुदके मूलविद्यया ।
निक्षिप्य भागमग्रस्थं कराभ्यां करयोर्द्वयोः ।। 13.37 ।।
(11) विधाय पङ्कमंभोभिर्दर्शयित्वा च पूषणम् ।
अस्त्रहीनाङ्गविद्याभिरापादतलमस्तकम् ।। 13.38 ।।
(11. पिधाय कल्क.)
आलिप्य देहमखिल मवगाह्य च वारिषु ।
देवमावाह्य लक्ष्मीशं दत्वा चार्घ्यादिकं (12) ततः ।। 13.39 ।।
(12. तथा.)
तत्पादक्षालनाम्बोभिः पाणिभ्यां कुम्भमुद्रया ।
पावनैश्शिरसि न्यस्तैरात्मानमभिषिच्य च ।। 13.40 ।।
* अघमर्षणम्.*
वासुदेवमभिध्यायन्नघमर्षणमाचरेत् ।
उत्तीर्य कर्मनिखिलं मध्याह्न समयोचितम् ।। 13.41 ।।
* देवयजनम्.*
कृत्वा यजेत देवेशं होमान्तं कमलासन ।
स्त्रेत्रेणाभिष्टुयाद्देवं दण्डवत्पतितःक्षितौ ।। 13.42 ।।
* देवस्तोत्रम्.*
जितन्ते पुण्डरीकाक्ष नमस्ते विश्वभावन ।
नमस्तेऽस्तु हृषीकेश महापुरुष पूर्वज ।। 13.43 ।।
नमस्ते वासुदेवाय (13) शान्तानन्तचिदात्मने ।
अजिताय समस्तुभ्यं षाड्गुण्यनिधये नमः ।। 13.44 ।।
(13. शान्तानन.)
महाविभूतिसंस्थाय मनस्ते पुरुषोत्तम ।
सहस्रशिरसे तुभ्यं सहस्रचरणाय ते ।। 13.45 ।।
सहस्रबाहवे तुभ्यं सहस्रनयनायते ।
(14) अमृताय नमस्तुभ्यमेकमूर्ताय ते नमः ।। 13.46 ।।
(14. अमूर्ताय.)
अनेक मूर्तये तुभ्य (15) मक्षराय च ते नमः ।
व्यापिने वेदवेद्याय नमस्ते परमात्मने ।। 13.47 ।।
(15. मक्षयाय)
चिन्मात्ररूपिणे तुभ्यं नमस्त्रैयन्त (16) भूमये ।
अणिष्ठाय स्थविष्ठाय महिष्ठाय च ते नमः ।। 13.48 ।।
(16. मूर्तये.)
नेदिष्ठाय दविष्ठाय क्षेपिष्ठाय च ते नमः ।
वर्षिष्ठाय यविष्ठाय कनिष्ठाय नमो नमः ।। 13.49 ।।
पञ्चात्मने नमस्तुभ्यं सर्वान्तर्यामिणे नमः ।
कल्पना (17) पोढरूपाय सृष्ठिस्थित्य न्तहेतवे ।। 13.50 ।।
(17. क्रोडरूपाय.)
नमस्ते गुणरूपाय गुणरूपातिवर्तिने ।
व्यस्ताय च समस्ताय (18) समस्तव्यस्तरूपिणे ।। 13.51 ।।
(18. समस्त्वव्यक्तमूर्तये-रूपिणे.)
आदिमध्यान्तशून्याय (19) तद्वदेव नमो नमः ।
प्रणवप्रतिपाद्याय नमःप्रणवरूपिणे ।। 13.52 ।।
(19. तद्वते च.)
लोकयात्राप्रसिध्यर्थं नृष्ट ब्रह्मादिरूपिणे ।
नमस्तुभ्यं नृसिंहादिमूर्तिभेदाय विष्णवे ।। 13.53 ।।
विपाकैःकर्मभिःक्लैशैरस्पृष्टवपुषे नमः ।
नमो ब्रह्मण्यदेवाय तेजसां निधये नमः ।। 13.54 ।।
नित्यसाधारणानेकलोकरक्षापरिच्छद ।
सच्चिदानन्दरूपाय वरेण्याय नमो नमः ।। 13.55 ।।
यजमानाय यज्ञाय यष्टव्याय नमो नमः ।
इज्याफलात्मने तुभ्यं नमस्स्वाध्यायशूतिने ? ।। 13.56 ।।
नमःपरम हिंसाय समस्सत्वगुणायते ।
स्थिताय परमे प्यूम्नि भूयो भूयो नमो नमः ।। 13.57 ।।
संसारसागरे घोरे विषयावर्तसङ्कुले ।
अपारे दुस्तरेऽगाधे पतितं कर्मभिस्स्वकैः ।। 13.58 ।।
अनाधमगतिं भीरुं दयाया परया हरे ।
मामुद्धर दयासिन्धो सिन्धोरस्मात्सु (20) दुस्सहात् ।। 13.59 ।।
(20. दुस्तरात्.)
मन्त्रहानिं क्रियाहानिं हानिं वान्यां त्वदर्चने ।
क्षमस्व मम देव त्वमपराधसहो व्यासि ।। 13.60 ।।
(21) अपराधसहस्रभाजनं पतितं भीमभवार्णपोदरे ।
अगतिं खरणागतं हरे कृपया केवलमात्मसात्कुरु ।। 13.61 ।।
(21. इदं समग्रं दद्यं श्रीयामुनाचार्यकृते स्तोत्र रत्ने दृश्यते.)
जन्मप्रभृतिदासोऽस्मि शिष्योऽस्मि तनयोऽस्मिते ।
त्वं च स्वामी गुरुर्माता पिता च मम माधव ।। 13.62 ।।
नाहं हितं विजानामि त्वां भजाम्वेव केवलम् ।
बुद्वैवं नय गोविन्द मुक्त्युपायेन वर्त्मना ।। 13.63 ।।
त्वमेव (22) वेत्ता श्रेयो मे नैत देतदितीति च ।
बुद्धियोगं च मे देहि येन त्वामुपयाम्यहम् ।। 13.64 ।।
(22. वेत्थ श्रेयो मे नेदमेतदितीति च.)
इति विज्ञाप्य देवेशं
* पञ्चमहायज्ञातिथिसंस्कारादि.*
वैश्वदेवं स्वधामनि ।
कुर्यात्पञ्च महायज्ञानपि गृह्योक्तवर्त्मना ।। 13.65 ।।
अतिथीनपि तत्काले यथाशक्ति समर्चयेत् ।
पोष्यवर्गान् भोजयित्वा भुञ्जीत नियतस्स्वयम् ।। 13.66 ।।
इज्यायास्समयस्तस्याःकथितःकमलासन ।
* स्वाध्यायस्तद्देशाश्च.*
मन्दिरे वा हरेर्न द्यास्तीरे वा (23) मठभूमिषु ।। 13.67 ।।
(23. आमर.)
विविक्ते विपिने वापि पर्वते पा गृहेऽपि वा ।
ऋचो यजांषि सामानि भिद्यमानान्यनेकधा ।। 13.68 ।।
शाखाभेदैर्मूलशाखायेकायनसमाह्वयाम् ।
त्रयूमयीमधीयीत सुखासीनस्समाहितः ।। 13.69 ।।
अन्यैस्सार्ध (24) मधीयानैष्षजङ्गेषु च रोविधैः ।
(25) अध्यापयीत वा शिष्यान् शास्त्राणि विविधानि च ।। 13.70 ।।
(24. मनूचानैः.)
(25. "अध्यापयीत-कोविदैः" इत्यन्तं श्लोकद्वयं क्वचिन्नास्ति.)
इतिहासपुराणानि धर्मशास्त्राणि वा पुनः ।
तदाराधननिष्ठानि समभ्यस्येद्यथायथम् ।। 13.71 ।।
* सहवासयोग्याः.*
संसारभीरुभिर्विप्रैस्तत्व निष्कर्षकोनिदैः ।
सहासीतोपदेशादिप्रकारचतुरैरपि ।। 13.72 ।।
स्वाध्यायकालः कथितस्स्वाध्यायोपि च कीर्तितः ।
* सायं सन्थ्या.*
ततःपश्चिमसन्थ्यायां प्राप्तायां तत्र चोदितम् ।। 13.73 ।।
जपहोमादिकं सर्वं कृत्वा परमपुरुषम् ।
अर्चयित्वा यथान्यायं यथापूर्वमशेषतः ।। 13.74 ।।
* शयनसं वेशः.*
भुक्त्वा संविश्य शयने समुत्थाय महानिशि ।
आचम् प्रयतो भूत्वा ध्यात्वा परमपुरुषम् ।। 13.75 ।।
* योगः.*
योगा (26) नने सुखासीनो युञ्जीतात्मानमात्मनि ।
यथोक्तेन प्रकारेण यथाशक्ति चतुर्मुख ।। 13.76 ।।
(26. सनसमासीनः.)
संहारक्रमाश्रित्य तत्वान्यात्मनि संहरेत् ।
आत्मानं वापि हृत्पद्मे (27) परमात्मनि निष्ठिते ।। 13.77 ।।
(27. परमात्मनि विष्ठिते.)
संह रेदुत्थितो योगात्स्वापं क्लेशावहं (28) त्यजेत् ।
* उपसंहारः.*
इत्येष कथितो ब्रह्मन् योगःकालश्च पञ्चमः ।। 13.78 ।।
(28. क्लेशापहं व्रजेत्.)
पञ्चै ते समयाःपञ्च विधय स्तेषु दर्शिताः ।
इत्थमेतेषु कालेषु दर्शितैःकर्मभिर्नरः ।। 13.79 ।।
आराधनं भगवतःकुर्वन्नै वावसीदति ।

"https://sa.wikisource.org/w/index.php?title=चर्यापादः/अध्यायः_१३&oldid=206977" इत्यस्माद् प्रतिप्राप्तम्