← अध्यायः ५ चर्यापादः
अध्यायः ६
[[लेखकः :|]]
अध्यायः ७ →
चर्यापादस्य अध्यायाः

पाद्मसंहितायाम्
चर्यापादे-षष्ठोऽध्यायः
षष्ठोऽध्यायः
-----
* पुरुषसूक्तन्यासः.*
ब्रह्मा :---
सूक्तस्याङ्गेषु भगवन् पौरुषस्य कथं भवेत् ।
न्यासः कथं वा तेन त्वामर्चयामि यथा मम ।। 6.1 ।।
पृच्छत स्संशयानस्य गृहार्चन (1) विधिक्रमः ।
याथातथ्येन वक्तव्योमयि चेदस्त्यनुग्रहः ।। 6.2 ।।
(1.विधिःकथम् । त्वया तथ्येन.)
श्रीभगवान् :---
छन्दोऽनुष्टु बृषि स्तस्य वासुदेवस्स देवता ।
मूर्ध्निफाले नयनयो र्नासिकायां तथा मुखे ।। 6.3 ।।
गले भा ह्वोश्च हृदये नाभावङ्गे च मेहने ।
ऊर्वोश्चरणयोर्न्यानः प्रथमादि ऋचां क्रमात् ।। 6.4 ।।
* ऋचामावाहनादौ विनियोगः.*
आद्ययाऽवाहयेद्देव मासनं च द्वितीयया ।
पाद्यं तृतीयया चार्घ्यं चतुर्थ्या वितरेदृचा ।। 6.5 ।।
पङ्चम्याचमनं स्नानं षष्ठ्या सप्तऋचाम्बरम् ।
उपवीत मृचाष्टम्या नवम्यागन्धेलेपनम् ।। 6.6 ।।
पुष्पं दशम्येकादश्या द्वादश्या धूपदीपकौ ।
निवेदनं त्रयोदश्या चतुर्दश्या नमस्कृतिः ।। 6.7 ।।
प्रदक्षिणं पङ्चदश्या षोडश्योद्वासनं हरेः ।
* होमद्रव्याणि.*
समिधन्नाज्य होमश्च प्रत्यृचं जातवेदसि ।। 6.8 ।।
स्वगृहे पूजयेद्विष्णु शुचौ देसे गृहे क्वचित् ।
* आवाहनाधार वस्तूनि.*
स्थले (2) रत्नमयस्थाने विमाने च तथाविधे ।। 6.9 ।।
(2. रत्नमये ध्याते. ध्यात्वा.)
अप्स्वग्नौ हृदये सूर्ये स्थण्डिले प्रतिमासु च ।
* आवाहन प्रकारोपचारौ.*
पुष्पोदपात्रमादाय तिष्ठन्नावाहयेद्धरिम् ।। 6.10 ।।
(3) ओंभूरादि व्याहृतिभिः प्रत्येकं पुरुषोत्तमम् ।
व्यस्ताभिश्च समस्ताभिः वेदाद्येनासनं ततः ।। 6.11 ।।
(3. ओंपूर्वादि)
पात्रस्थमम्भस्सावित्र्या अभिमन्त्र्य पवित्रकम् ।
तदघ्यं विष्णुगायत्र्या दद्यात्त्रीणिपदेत्यृचा ।। 6.12 ।।
पाद्यमाचमनीयं च प्रणवेन प्रकल्पयेत् ।
मन्त्रैस्स्नपनमब्लिङ्गैरङ्गं च विमृजेत्ततः ।। 6.13 ।।
व्याहृत्याप्लोतवस्त्रेण जितन्त इति विद्यया ।
वासो (4) विद्यादिना दद्यादुपवीतं च लेपनम् ।। 6.14 ।।
(4. वेदादिना.)
इदं विष्णुरिति प्रोच्यप्रणवेन प्रसाधनम् ।
तद्विष्णोरिति पुष्पाणि जितन्त इति धूपकम् ।। 6.15 ।।
उद्दीप्यस्वेति दीपं च देवस्य त्वेति वै हविः ।
वासुदेदादिमन्त्रैश्च मत्स्याद्यैः केशवादिभिः ।। 6.16 ।।
पुष्पाणि (5) दद्याद्ध्यात्वाचतांतां मूर्तिं यथायथम् ।
* चतुर्मुखादीनां गृहेन स्वातन्त्य्रेणार्चनम्.*
चतुर्मुखादि देवानां परिवारतयार्चनम् ।। 6.17 ।।
(5. दत्वा.)
न स्वातन्त्र्येण यष्टव्यः वैष्णवेन गृहार्चने ।
* जप्तव्यसूक्तानि.*
जपकाले नृसूक्तं वा द्वादशाक्षरमेव वा ।। 6.18 ।।
अष्टाक्षरं वा यद्वान्यं मन्त्रं प्रणवमेव वा ।
जपेत्समाहितमना यद्वा त्रय्यन्त गोचरान् ।। 6.19 ।।
* गृहार्चने फलम्.*
यो नित्यं पूजयेद्विष्णुं गृहस्थो वेश्मनि स्वयम् ।
स नयेत्स्व कुलोद्भूतान् पुरुषानेकविंशतिम् ।। 6.20 ।।
विष्णोः पदं वा सालोक्यं यद्वान्य दभिवाञ्छितम् ।
* 128 उपचाराणां नामानि.*
उपचारा हरेदद्य सपर्या विधिगोचराः ।। 6.21 ।।
अष्टोत्तरशतं विंशच्छ्रुता ये मन्मुखोद्गताः ।
* आवहनासनोपचाराः.*
अवहन नमस्कारौ प्रत्युत्थान मनन्तरम् ।। 6.22 ।।
पुष्पाञ्जलि स्स्वागतोक्ति रासनं पादपीठिका ।
अर्घ्यं पाद्यं प्रतिग्राहः पाद्यप्लोताभि मर्शनम् ।। 6.23 ।।
आलेपनं चरणयोश्च न्दनक्षोदवारिणा ।
अपामाचमनीयं तु प्रतिग्रहण दर्शनम् ।। 6.24 ।।
उपस्पर्शन मालेपश्चन्द नाद्यम्बुचर्चया ।
पुष्पमाला धूपदानं मधुपर्क निवेदनम् ।। 6.25 ।।
घनसारो नागवल्ली
* स्नानासनोपचाराः.*
स्नानविष्टर गोचराः ।
पादुरे स्नानपीठं च स्नानशाटक मन्वतः ।। 6.26 ।।
दन्तकाष्ठ मथादर्शो जिह्वानिर्लेखपट्टिका ।
ताम्बूलविटिका वस्त्रमपरार्धप्रसारितम् ।। 6.27 ।।
अभ्यङ्गो मौलिमाला च तालवृन्तमनन्तरम् ।
चन्दनोद्वर्तनं तन्वा गन्धामलकवारि च ।। 6.28 ।।
कङ्कतं कजनीस्नानं वस्त्रं गन्धानुलेपनम् ।
उत्तरीयं पवित्रं च नृत्तंगेय मनन्तरम् ।। 6.29 ।।
वाद्यं दशशतैश्छिद्रैस्स्नानं धाराभि (6) रर्णसाम् ।
नीराजनं शिरःप्लोत मुष्णीषं प्लोतपाससा ।। 6.30 ।।
(6. रेव च.)
अङ्गाभिमर्शनं वस्त्र मुपवीत मनन्तरम् ।
उत्तरीयं त्रिंशदेते कथिताः कमलासन ।। 6.31 ।।
* अलङ्कारासनोपचाराः.*
अलङ्कारासनस्थस्य हरेस्तत्काल गोचराः ।
उपचारा श्शिरस्त्राणं पीतकौशेय (7) वाससा ।। 6.32 ।।
(7. धारणम्.)
कर्पूर रजसा (8) ऽऽमौलि चापादान्त मनन्तरम् ।
कस्तूरिका मृगमदं चन्दनेनानुलेपनम् ।। 6.33 ।।
(8.लेपमापाद तलमस्तकम्.)
व्यजनं चामरप्यूहौःकुङ्कु मेनानुलेपनम् ।
गन्धं च कृत्रिमा भूषा ब्रह्मसूत्र (9) मनन्तरम् ।। 6.34 ।।
(9. प्रकल्पनम्.)
उत्तरीयं मौलिमाला भाहुमालाविलम्बनम् ।
मृत्स्नया (10) तिलकं कुर्यादञ्जनं च शलाकया ।। 6.35 ।।
(10. तूर्ध्वपुण्ड्राङ्कमञ्जनम्. तिलकं चोर्ध्वमञ्जनम्. इति च पाठौ)
पुष्पावकिरणं ब्रह्मन् महादर्शप्रदर्शनम् ।
ताम्बूलिका धूपदीपौ शालितण्डुल (11) मात्रिका ।। 6.36 ।।
(11. मात्रया )
स्वाध्यायाध्ययनं दानं नाट्यं वेणु निनादनम् ।
वीणादिवादनं पाठो मङ्गलाना मनन्तरम् ।। 6.37 ।।
नीराजनं च पिण्डानां पङ्चानां क्षेपणं (12) दिशि ।
* यात्रासनोपचाराः.*
यात्रासनोपचारास्तु हरेसत्त्काल गोचराः ।। 6.38 ।।
(12. निशि.)
उपानहौ चामराणि मुक्तातप निवारणम् ।
मयूरपिङ्छव्यजनं तालवृन्तं रथो गजः ।। 6.39 ।।
अश्वश्च शिबिकायानं वैनते यध्वजोन्नतिः ।
क्रीडायष्टिश्च ताम्बूली क्रिडाफलसमृद्धयः ।। 6.40 ।।
एवं पङ्चदश प्रोक्ता यात्रासनगताः (13) परम् ।
* भोजनासनम्.*
भोजनासनमारूढे हरौ तत्कालगोचराः ।। 6.41 ।।
(13. परे.)
मधुपर्कं च ताम्बूलं वीटिका मुखशाटिका ।
अर्हणाम्भः पायसान्नं मुद्गान्नं च गुलोदनम् ।। 6.42 ।।
दध्योदनं पानकं च पानीयं हस्तशाटकम् ।
शुद्धिक्च करयो (14) रेलाचन्दनक्षोदवारिणा ।। 6.43 ।।
(14. रेनम्.)
सुखासीने च दाशार्हे चन्दनोदकचर्चया ।
अज्गेष्वालेपनं माल्यमपूव पृथुकास्तथा ।। 6.44 ।।
सक्तनस्तिलपिण्डाश्च फलानि क्वथितं जलम् ।
नालिकेराम्बुदानं च ताम्बूलीदलवीटिका ।। 6.45 ।।
प्रदक्षिण नमस्कारस्तु तिरात्म निवेदनम् ।
अर्घ्यमुद्वासनं चैते शतमष्ठा च विंशतिः ।। 6.46 ।।
उपचारा हरेर्ब्रर्ह्म विस्तरेण प्रदर्शिताः ।
* चतुष्षष्टि रुपचाराः.*
आपाहन नमस्कारौ सपर्यासन मन्वतः ।। 6.47 ।।
पादपीठं तथैपार्घ्यं पाद्यनीर प्रतिग्रहः ।
पाद्यमाचमनीयाम्भः प्रतिग्रहणमेव च ।। 6.48 ।।
अचामो मुखवासश्च पादुके स्नानविष्टरम् ।
स्नानशाटी दन्तकाष्ठं जिह्वानिर्लेखनं तथा ।। 6.49 ।।
ताम्बूलाभ्यङ्जनं चैव व्यजनं चाङ्गपेषणम् ।
गन्धामलकजं स्नानं कङ्कतेन विशोधनम् ।। 6.50 ।।
रजनीचर्चया स्नानमुत्तरीय परिष्कृतिः ।
वारिधारा सहस्रेण स्नानं नीराजनं तथा ।। 6.51 ।।
प्लोताभिमर्शनं वासो ब्रह्मसूत्र (15) मनन्तरम् ।
उत्तरीय मलङ्कारविष्टरं केशशोषणम् ।। 6.52 ।।
(15. प्रकल्पनम्.)
परिधानं दुकूलेन गन्धद्रव्यानु लेपनम् ।
व्यजनं भूषणं माला पुष्पाणां सयनाञ्जनम् ।। 6.53 ।।
ताम्बूलं दर्पणं धूपदीपौ मात्रा (16) परिव्ययः ।
दानं नीराजनं च्छत्रमुपानट् चामरध्वजाः ।। 6.54 ।।
(16. परिव्यथा.)
वाहनं शिबिकायानं त्रयं क्रीडा फलं तथा ।
(17) भोजन स्यासनप्राप्ति र्मधुपर्क निवेदनम् ।। 6.55 ।।
(17. भोजनासन सम्प्राप्तिः.)
अर्हणं प्रापणं (18) पानं पानीयं सुखविष्टरम् ।
निवेदन मपूपादे स्ताम्बूली स्तोत्र शंसनम् ।। 6.56 ।।
(18. धाना.)
विसर्जनमिति ब्रह्मन् षष्टिश्च चतुरुत्तरा ।
* द्वात्रिंशदुपचाराः.*
उपचारानथो पक्ष्ये द्वात्रिं शत्तुयथातथम् ।। 6.57 ।।
आवहनासने पश्चादर्घ्यं पाद्य मन न्तरम् ।
आचामो मुखवासश्च पादुके दन्तधावनम् ।। 6.58 ।।
जिह्वानिर्लेखनं तेलं धात्र्यास्स्नानं हरिद्रया ।
(19) पासश्चैपूपवीतं च गन्धालेपश्च भूषणम् ।। 6.59 ।।
(19. वासश्चैवोत्तरीयं च गन्धालेपन भूषणम्.)
मालाऽञ्चनं तथादर्शदानां धूपश्चदीपिका ।
मात्रादानं ततश्छत्रं चामरं तूर्यघोषणम् ।। 6.60 ।।
मधुपर्कार्हणं चैव निवेदन मनन्तरम् ।
भक्ष्यं तथा नागवल्ली विसर्जन (20) मथान्तिमम् ।। 6.61 ।।
(20. मथाब्जज.)
* षोडशोपचाराः.*
उपचाराष्षोडश न्युरात्मनश्शक्त्यपेक्षया ।
आवहनासने पूर्वमर्घ्यं पाद्य मनन्तरम् ।। 6.62 ।।
उपस्पर्शस्तथा स्नानं पस्त्रं यज्ञोप वीतकम् ।
गन्धालेपस्तथा भूषा माला धूपः प्रदीपिका ।। 6.63 ।।
मधुपर्कं प्रापणं च विसर्जन मथान्तिमम् ।
* आसन सामान्योपचाराः.*
आसनेषु च सर्वेषु पाद्यं पाद्य प्रतिग्रहः ।। 6.64 ।।
पादप्लोत श्चरणयोर्गन्धा लेपश्चतुर्मुख ।
आचामश्च तदम्बूनां प्रतिग्रहण मिष्यते ।। 6.65 ।।
* पादविष्टर निषेदस्थानम्.*
भोज्ययात्रासने त्यक्त्वा कर्तव्यं पादविष्टरम् ।
* मधुपर्कनिवेदनम्.*
उपक्रमोप रमयो र्मधुपर्क निवेदनम् ।। 6.66 ।।
* आचमन स्थानानि.*
भोजनान्तेच वस्त्रस्य परिधाने तथा प्लवे ।
जिह्वानिर्लेखनान्ते च सर्वत्रा चमनक्रिया ।। 6.67 ।।
* घन्टानादं विना निवेदनीयोपचाराः.*
निवेदनि च वस्त्राणां केशानामपि शोषणे ।
घन्टानादं विना धूपो
* उपचारान्तरेषु घण्टाया अवश्यकता.*
न विनान्यत्र घण्टया ।। 6.68 ।।
दीपोपचारे नै वेष्टं घण्टास्वनन मन्यथा ।
विभवानां क्षये स्थाने (21) स्याच्च पूजाऽसुरीकृता ।। 6.69 ।।
(21. सार्चा पूजाZZसुरीकृता.)
निर्लेखनं रसज्ञाया दन्तकाष्ठं च निक्षिपेत् ।
उपस्पर्शन वारीणां प्रतिग्रहण भाजने ।। 6.70 ।।
भक्षणाद्यन्न पानान्ते पाससा हस्तमार्जनम् ।
तथाञ्जने नयनयो र्मार्जनं पाससा भवेत् ।। 6.71 ।।
अर्हणं भोजने दद्यान्न पानादौ कदा चन ।
* अष्टाङ्गापाहनम्.*
परस्य सूक्ष्मस्य तथा स्थूलस्य तदनन्तरम् ।। 6.72 ।।
चिन्ता सङ्क्रमणं तस्य बिम्बे प्रत्युद्गम स्तथा ।
स्वागतोक्तिर्नमस्कारस्सान्निध्य प्रार्थना तथा ।। 6.73 ।।
इत्यावाहन मष्टाङ्गं परस्य परमात्मनः ।
* रत्नादिक्षणिकान्तानि आवाहन योग्यद्रव्याणि.*
रत्नेषु स्फटिके स्वर्णे (22) रजते ताम्रकेऽपिवा ।। 6.74 ।।
(22. राजते ताम्रजे.)
क्षणिके वार्चयेद्देव मावाह्य विधिपूर्वकम् ।
* क्षणिक द्रव्य निरूपणम्.*
चक्राब्जमण्डलं कुम्भ स्सोदक स्सूत्रवेष्टनम् ।। 6.75 ।।
बीजं पिष्टं तथैपान्नं फलं पुष्पं जलं तथा ।
गन्धं वेदिश्शकृत्कूर्चमित्यादि क्षणिकं मतम् ।। 6.76 ।।
* कुम्भनीराजनम्.*
आलये स्थापितं देवं सदा नीराजयेद्धरिम् ।
सम्पूर्ण मम्भसा कुम्भं हेमादिद्रव्य निर्मितम् ।। 6.77 ।।
स्रग्विणं सापिधानं च मुखेऽश्वत्थ दलै र्युतम् ।
अक्षतैरर्चितं गन्धवारिणाभ्युक्षितं तथा ।। 6.78 ।।
चतुष्टया ङ्गुलोत्सेधं दीपवर्ति विराजितम् ।
उच्चैरादाय हस्ताभ्यामापाद तलमस्तकम् ।। 6.79 ।।
त्रिः परिभ्रम्य देवेशं बलिपीठे विनिक्षिपेत् ।
एवं नीराजनं घोरशान्त्यर्थं पुष्टिवर्धनम् ।। 6.80 ।।
इति श्रीपाञ्चरात्रे महोपनिषदि पाद्मे तन्त्रे चर्यापादे नृसूक्तोपचार नीराजन विधिर्नाम षष्ठ्योऽध्यायः.
-----*****------


"https://sa.wikisource.org/w/index.php?title=चर्यापादः/अध्यायः_६&oldid=206970" इत्यस्माद् प्रतिप्राप्तम्