ऋग्वेदः सूक्तं १.७५

(ऋग्वेद: सूक्तं १.७५ इत्यस्मात् पुनर्निर्दिष्टम्)
← सूक्तं १.७४ ऋग्वेदः - मण्डल १
सूक्तं १.७५
गोतमो राहूगणः
सूक्तं १.७६ →
दे. अग्निः। गायत्री


जुषस्व सप्रथस्तमं वचो देवप्सरस्तमम् ।
हव्या जुह्वान आसनि ॥१॥
अथा ते अङ्गिरस्तमाग्ने वेधस्तम प्रियम् ।
वोचेम ब्रह्म सानसि ॥२॥
कस्ते जामिर्जनानामग्ने को दाश्वध्वरः ।
को ह कस्मिन्नसि श्रितः ॥३॥
त्वं जामिर्जनानामग्ने मित्रो असि प्रियः ।
सखा सखिभ्य ईड्यः ॥४॥
यजा नो मित्रावरुणा यजा देवाँ ऋतं बृहत् ।
अग्ने यक्षि स्वं दमम् ॥५॥


सायणभाष्यम्

जुषस्व ' इति पञ्चर्चं द्वितीयं सूक्तम् । अनुक्रान्तं च- जुषस्व पञ्च' इति । ऋष्याद्याः पूर्ववत् । प्रातरनुवाकाश्विनशस्त्रयोः पूर्वसूक्तेन सहोक्तः सूक्तविनियोगः । पशौ स्तोकानुवचने आद्या विनियुक्ता । सूत्रितं च--’ प्रेषितः स्तोकेभ्योऽन्वाह जुषस्व सप्रथस्तमम्' (आश्व. श्रौ. ३. ४) इति ॥


जु॒षस्व॑ स॒प्रथ॑स्तमं॒ वचो॑ दे॒वप्स॑रस्तमम् ।

ह॒व्या जुह्वा॑न आ॒सनि॑ ॥१

जु॒षस्व॑ । स॒प्रथः॑ऽतमम् । वचः॑ । दे॒वप्स॑रःऽतमम् ।

ह॒व्या । जुह्वा॑नः । आ॒सनि॑ ॥१

जुषस्व । सप्रथःऽतमम् । वचः । देवप्सरःऽतमम् ।

हव्या । जुह्वानः । आसनि ॥१

हे अग्ने “सप्रथस्तमम् अतिशयेन विस्तीर्णं “वचः स्तोत्रलक्षणमस्मदीयं वचनं “जुषस्व सेवस्व । कीदृशम् । “देवप्सरस्तमं देवानां प्रीणयितृतमम् । किं कुर्वन् । “आसनि तवास्ये “हव्या हव्यानि स्तोकलक्षणानि हवींषि “जुह्वानः प्रक्षिपन् । इमानि स्तोकलक्षणानि हवींषि वृथा मा भूवन् तत्सर्वं त्वदीयेन मुखेन स्वीकुर्वित्यर्थः ॥ देवप्सरस्तमम् ।' स्पृ प्रीतिबलयोः । देवान् स्पृणोति प्रणयतीति देवप्सराः ।' गतिकारकयोरपि पूर्वपदप्रकृतिस्वरत्वं च ' इति असुन् पूर्वपदप्रकृतिस्वरत्वं च । सकारपकारयोः स्थानविपर्ययः। अतिशयेन देवप्सरा देवप्सरस्तमः । जुह्वानः । जुहोतेर्व्यत्ययेन शानच् । ‘ अभ्यस्तानामादिः' इत्याद्युदात्तत्वम् । आसनि । ' पद्दन्' इत्यादिना आस्यशब्दस्य आसन्नादेशः ।


अथा॑ ते अङ्गिरस्त॒माग्ने॑ वेधस्तम प्रि॒यम् ।

वो॒चेम॒ ब्रह्म॑ सान॒सि ॥२

अथ॑ । ते॒ । अ॒ङ्गि॒रः॒ऽत॒म॒ । अ॒ग्ने॒ । वे॒धः॒ऽत॒म॒ । प्रि॒यम् ।

वो॒चेम॑ । ब्रह्म॑ । सा॒न॒सि ॥२

अथ । ते । अङ्गिरःऽतम । अग्ने । वेधःऽतम । प्रियम् ।

वोचेम । ब्रह्म । सानसि ॥२

हे “अङ्गिरस्तम अतिशयेनाङ्गनादिगुणयुक्त । यद्वा । अङ्गिरसां वरिष्ठ । "वेधस्तम । वेधा इति मेधाविनाम । अतिशयेन मेधाविन् “अग्ने । “अथ अनन्तरं “ते तुभ्यं "सानसि संभजनीयं “प्रियं प्रीतिकरं “ब्रह्म स्तोत्रं “वोचेम वक्तारो भूयास्म ॥ वोचेम । लिङयाशिष्यड्'। ' वच उम्' इति उमागमः । सानसि । ‘वन षण संभक्तौ' । ‘सानसिधर्णसि' इत्यादौ असिच्प्रत्ययान्तो निपात्यते ।


कस्ते॑ जा॒मिर्जना॑ना॒मग्ने॒ को दा॒श्व॑ध्वरः ।

को ह॒ कस्मि॑न्नसि श्रि॒तः ॥३

कः । ते॒ । जा॒मिः । जना॑नाम् । अग्ने॑ । कः । दा॒शुऽअ॑ध्वरः ।

कः । ह॒ । कस्मि॑न् । अ॒सि॒ । श्रि॒तः ॥३

कः । ते । जामिः । जनानाम् । अग्ने । कः । दाशुऽअध्वरः ।

कः । ह । कस्मिन् । असि । श्रितः ॥३

हे “अग्ने “जनानां मनुष्याणां मध्ये “ते तव “कः “जामिः को बन्धुः । त्वं सर्वैर्गुणैरधिकोऽसि । तवानुरूपो बन्धुर्नास्तीति भावः । “को “दाश्वध्वरः । दाशुर्दत्तोऽध्वरो यज्ञो येन स तथोक्तः । त्वां यष्टुमपि समर्थः कोऽपि नास्तीत्यर्थः । “को “ह त्वं कथंभूतस्त्वम् । ईदृग्रूपः इति सर्वैर्न ज्ञायसे इत्यर्थः । “कस्मिन् स्थाने "श्रितः आश्रितः “असि वर्तसे । तत्स्थानमपि न केनचित् ज्ञायते । अतस्त्वमस्माभिः मांसदृष्टिभिः कथमुपलब्धव्यः इत्यग्निः प्रशस्यते । दाश्वध्वरः । दाशृ दाने '। ‘ उणादयो बहुलम् (पा. सू. ३. ३.१ ) इति बहुलवचनात् कर्मणि उण्प्रत्ययः। बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वम् । यणादेशे ‘ उदात्तस्वरितयोर्यणः स्वरितोऽनुदात्तस्य ' इति स्वरितत्वम् ।।


त्वं जा॒मिर्जना॑ना॒मग्ने॑ मि॒त्रो अ॑सि प्रि॒यः ।

सखा॒ सखि॑भ्य॒ ईड्यः॑ ॥४

त्वम् । जा॒मिः । जना॑नाम् । अग्ने॑ । मि॒त्रः । अ॒सि॒ । प्रि॒यः ।

सखा॑ । सखि॑ऽभ्यः । ईड्यः॑ ॥४

त्वम् । जामिः । जनानाम् । अग्ने । मित्रः । असि । प्रियः ।

सखा । सखिऽभ्यः । ईड्यः ॥४

हे “अग्ने “त्वम् उक्तप्रकारेण अचिन्त्यरूपोऽप्यनुग्रहीतृतया सर्वेषां “जनानां “जामिः बन्धुः “असि। तथा “प्रियः प्रीणयिता त्वं यजमानानां “मित्रः प्रमीतेस्त्रायकोऽसि । “ईड्यः स्तुतिभिः स्तुत्यस्त्वं “सखिभ्यः समानख्यानेभ्य ऋत्विग्भ्यः “सखा सखिवदत्यन्तं प्रियः असि ॥ जामिः । 'जमु अदने'। जमन्ति सहैकस्मिन्पात्रे अदन्तीति जामयो बन्धवः । ‘ जनिघसिभ्यामिण् ' ( उ. सू. ४-५६९ ) इति विधीयमानः इण् बहुलवचनादस्मादपि द्रष्टव्यः । ईड्यः । ‘ ईड स्तुतौ '। ‘ ईडवन्दवृशंसदुहां ण्यतः 'इत्याद्युदात्तत्वम् ।


यजा॑ नो मि॒त्रावरु॑णा॒ यजा॑ दे॒वाँ ऋ॒तं बृ॒हत् ।

अग्ने॒ यक्षि॒ स्वं दम॑म् ॥५

यज॑ । नः॒ । मि॒त्रावरु॑णा । यज॑ । दे॒वान् । ऋ॒तम् । बृ॒हत् ।

अग्ने॑ । यक्षि॑ । स्वम् । दम॑म् ॥५

यज । नः । मित्रावरुणा । यज । देवान् । ऋतम् । बृहत् ।

अग्ने । यक्षि । स्वम् । दमम् ॥५

हे “अग्ने “नः अस्मदर्थं "मित्रावरुणा एतत्संज्ञौ देवौ “यज हविषा पूजय । तथा “देवान् इन्द्रादीन् “यज पूजय। “ऋतं सत्यं यथार्थफलं यज्ञं च यजेत्येव । तदर्थं "बृहत् प्रौढं “त्वं स्वकीयं “दमं यज्ञगृहं “यक्षि यज संगच्छस्व । त्वय्यन्तर्विद्यमाने सति हि यज्ञगृहं पूज्यते ।। यज । द्व्यचोऽतस्तिङः' इति संहितायां दीर्घत्वम् । देवान् । दीर्घादटि समानपादे' इति संहितायां नकारस्य रुत्वम् । ‘ आतोऽटि नित्यम्' इति अनुनासिकः आकारः । यत्वलोपौ । यक्षि । यजेः ‘ बहुलं छन्दसि ' इति शपो लुक् ॥ ॥ २३ ॥

मण्डल १

सूक्तं १.१

सूक्तं १.२

सूक्तं १.३

सूक्तं १.४

सूक्तं १.५

सूक्तं १.६

सूक्तं १.७

सूक्तं १.८

सूक्तं १.९

सूक्तं १.१०

सूक्तं १.११

सूक्तं १.१२

सूक्तं १.१३

सूक्तं १.१४

सूक्तं १.१५

सूक्तं १.१६

सूक्तं १.१७

सूक्तं १.१८

सूक्तं १.१९

सूक्तं १.२०

सूक्तं १.२१

सूक्तं १.२२

सूक्तं १.२३

सूक्तं १.२४

सूक्तं १.२५

सूक्तं १.२६

सूक्तं १.२७

सूक्तं १.२८

सूक्तं १.२९

सूक्तं १.३०

सूक्तं १.३१

सूक्तं १.३२

सूक्तं १.३३

सूक्तं १.३४

सूक्तं १.३५

सूक्तं १.३६

सूक्तं १.३७

सूक्तं १.३८

सूक्तं १.३९

सूक्तं १.४०

सूक्तं १.४१

सूक्तं १.४२

सूक्तं १.४३

सूक्तं १.४४

सूक्तं १.४५

सूक्तं १.४६

सूक्तं १.४७

सूक्तं १.४८

सूक्तं १.४९

सूक्तं १.५०

सूक्तं १.५१

सूक्तं १.५२

सूक्तं १.५३

सूक्तं १.५४

सूक्तं १.५५

सूक्तं १.५६

सूक्तं १.५७

सूक्तं १.५८

सूक्तं १.५९

सूक्तं १.६०

सूक्तं १.६१

सूक्तं १.६२

सूक्तं १.६३

सूक्तं १.६४

सूक्तं १.६५

सूक्तं १.६६

सूक्तं १.६७

सूक्तं १.६८

सूक्तं १.६९

सूक्तं १.७०

सूक्तं १.७१

सूक्तं १.७२

सूक्तं १.७३

सूक्तं १.७४

सूक्तं १.७५

सूक्तं १.७६

सूक्तं १.७७

सूक्तं १.७८

सूक्तं १.७९

सूक्तं १.८०

सूक्तं १.८१

सूक्तं १.८२

सूक्तं १.८३

सूक्तं १.८४

सूक्तं १.८५

सूक्तं १.८६

सूक्तं १.८७

सूक्तं १.८८

सूक्तं १.८९

सूक्तं १.९०

सूक्तं १.९१

सूक्तं १.९२

सूक्तं १.९३

सूक्तं १.९४

सूक्तं १.९५

सूक्तं १.९६

सूक्तं १.९७

सूक्तं १.९८

सूक्तं १.९९

सूक्तं १.१००

सूक्तं १.१०१

सूक्तं १.१०२

सूक्तं १.१०३

सूक्तं १.१०४

सूक्तं १.१०५

सूक्तं १.१०६

सूक्तं १.१०७

सूक्तं १.१०८

सूक्तं १.१०९

सूक्तं १.११०

सूक्तं १.१११

सूक्तं १.११२

सूक्तं १.११३

सूक्तं १.११४

सूक्तं १.११५

सूक्तं १.११६

सूक्तं १.११७

सूक्तं १.११८

सूक्तं १.११९

सूक्तं १.१२०

सूक्तं १.१२१

सूक्तं १.१२२

सूक्तं १.१२३

सूक्तं १.१२४

सूक्तं १.१२५

सूक्तं १.१२६

सूक्तं १.१२७

सूक्तं १.१२८

सूक्तं १.१२९

सूक्तं १.१३०

सूक्तं १.१३१

सूक्तं १.१३२

सूक्तं १.१३३

सूक्तं १.१३४

सूक्तं १.१३५

सूक्तं १.१३६

सूक्तं १.१३७

सूक्तं १.१३८

सूक्तं १.१३९

सूक्तं १.१४०

सूक्तं १.१४१

सूक्तं १.१४२

सूक्तं १.१४३

सूक्तं १.१४४

सूक्तं १.१४५

सूक्तं १.१४६

सूक्तं १.१४७

सूक्तं १.१४८

सूक्तं १.१४९

सूक्तं १.१५०

सूक्तं १.१५१

सूक्तं १.१५२

सूक्तं १.१५३

सूक्तं १.१५४

सूक्तं १.१५५

सूक्तं १.१५६

सूक्तं १.१५७

सूक्तं १.१५८

सूक्तं १.१५९

सूक्तं १.१६०

सूक्तं १.१६१

सूक्तं १.१६२

सूक्तं १.१६३

सूक्तं १.१६४

सूक्तं १.१६५

सूक्तं १.१६६

सूक्तं १.१६७

सूक्तं १.१६८

सूक्तं १.१६९

सूक्तं १.१७०

सूक्तं १.१७१

सूक्तं १.१७२

सूक्तं १.१७३

सूक्तं १.१७४

सूक्तं १.१७५

सूक्तं १.१७६

सूक्तं १.१७७

सूक्तं १.१७८

सूक्तं १.१७९

सूक्तं १.१८०

सूक्तं १.१८१

सूक्तं १.१८२

सूक्तं १.१८३

सूक्तं १.१८४

सूक्तं १.१८५

सूक्तं १.१८६

सूक्तं १.१८७

सूक्तं १.१८८

सूक्तं १.१८९

सूक्तं १.१९०

सूक्तं १.१९१










"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_१.७५&oldid=304624" इत्यस्माद् प्रतिप्राप्तम्