← अध्यायः ११ प्रश्नसंहिता
अध्यायः १२
[[लेखकः :|]]
अध्यायः १३ →
प्रश्नसंहितायाः अध्यायाः

।। द्वादशोऽध्यायः ।।

[श्री] भगवान्-
बिम्बनिर्माणमधुना वदामि कमलेक्षणे।
गर्भविस्तारमानं वा द्वारदैर्ध्यमथापि वा।। 12.1 ।।
प्रासादपादमानं वा हस्तमानेन वा रमे।
मूलप्रतिकृतिं कुर्याज्जन्मसर्वार्थसिद्धिदाम्।। 12.2 ।।
प्रतिमा गर्भविस्तारा (1)श्रेष्ठा स्यात्कमलोद्भवे।
नवभागैकहीना तु (2)मध्या प्रतिकृतिर्भवेत्।। 12.3 ।।
(1.पा. तुल्या श्रेष्ठा चतुर्मुख।)
(2.पा. प्रतिमा मध्यमा भवेत्।)
कनीयसी पञ्चभागेष्वेका हीना न संशयः।
चतुर्भुजं वा द्विभुजं यजमानेच्छया भवेत्।। 12.4 ।।
आसीनं वा शयानं वा स्थितं यानगतं तु वा।
त्रिविक्रमं विश्वरूपं कल्पयेयुर्यथाविधि।। 12.5 ।।
शयानस्याथ वक्ष्यामि प्रमाणं जलजोद्भवे।
आयामं गर्भगेहस्य भङ्क्त्वा (3)भागं पुरा रमे।। 12.6 ।।
(3.पा. षोडशधा पुनः।)
अष्टादशाद्भागमेकं त्यजेत् पादे शिरस्स्थले।
शेषस्य भागमेकं स्यात् किरीटस्य द्विभागकम्।। 12.7 ।।
किरीटशेषयोर्मध्ये भागमेकं परित्यजेत्।
अवशिष्टेन भागेन मूलमूर्तिं प्रकल्पयेत्।। 12.8 ।।
उत्तमोत्तममेतत्स्यादुत्तमं तूच्यतेऽधुना।
गर्भगेहान्तरायामं भङ्क्त्वा षोडशधा पुरा।। 12.9 ।।
मूर्ध्नस्स्थाने चतुर्भागं पादस्थाने द्वयं त्यजेत्।
अवशिष्टैर्दशांशैः स्याच्छयनस्योत्तमो विधिः।। 12.10 ।।
मूर्ध्नि पञ्च परित्यज्य पादयोस्त्रीन् त्यजेद्यदि।
अवशिष्टैश्च शयनं मध्यमं समुदाहृतम्।। 12.11 ।।
षड्‌भिर्मूर्ध्नि तथा पादे वर्जयेच्चतुरो यदि।
अवशिष्टषडंशैस्तु कृता मूर्तिः कनीयसी।। 12.12 ।।
स्थितस्य मूलबिम्बस्य शृणु मानं जलोद्भवे।
गर्भद्वारसमं बिम्बमुत्तमोत्तममिष्यते।। 12.13 ।।
उत्तमं त्वेकभागेन हीनं द्वारस्य वै रमे।
त्रिभागहीनमध्यं स्यात्त्वधमं त्वर्धमानकम्।। 12.14 ।।
आसीनस्याथ वक्ष्यामि बिम्बस्य कमलासने।
गर्भद्वारं चतुर्धा तु भङ्क्त्वा भागेन वर्धयेत्।। 12.15 ।।
भागत्रयेण संयुक्तां बिम्बप्रकृतिमुत्तमाम्।
मध्यमस्य द्वयोर्भागः कनीयानेकभाकः।। 12.16 ।।
गर्भगेहोन्नतिर्यावत्तदर्धं यानमुच्यते।
गर्भद्वारोन्नतेरर्धं बिम्बं यानगलोपरि।। 12.17 ।।
यानारूढोन्नतिः पूर्णा तत् त्रिभागेन मध्यमा।
अधमा स्यात्तदर्धेन विश्वरूपविधि शृणु।। 12.18 ।।
उन्नतिं गर्भगेहस्य भङ्क्त्वा द्वादशधोपरि।
भागमेकं परित्यज्य पीठे भागद्वयं तथा।। 12.19 ।।
उत्तमो विश्वरूपस्य मध्यमोन्नतिरुच्यते।
ऊर्ध्वे भागद्वयं त्यक्त्वा भागत्रयमधस्तथा।। 12.20 ।।
शिष्टैस्तु सप्तभिर्भागैर्विश्वरूपस्य चोन्नतिः।
उपरिष्टादधस्ताच्च परित्यज्य त्रिभागकम्।। 12.21 ।।
अवशिष्टैस्तु षड्भागैः कृता मूर्तिः कनीयसी।
लोकाक्रमणबिम्बस्य चैवमुन्नतिरिष्यते।। 12.22 ।।
स्थिते देवे तथा देव्यः आसीनास्ते तथैव ताः।
[स्थितस्य देव्य आसीना आसीनस्य स्थितापि वा।। 12.23 ।।]
शयानेषु च देवेषु आसीना वा स्थितापि वा।
परतन्त्रः श्रियादीनामित्थं सृष्टिरुदाहृता।। 12.24 ।।
यानारूढे देववरे देवोत्सङ्गगता यदि।
तस्य बिम्बस्य सा देवी नान्या पार्श्वे विधीयते।। 12.25 ।।
परतन्त्रास्तु या देव्यः सौम्यवक्त्रा द्विबाहवः।
पारतन्त्रे कल्पनीया देवस्कन्धसमुन्नताः।। 12.26 ।।
तावत्येवोन्नतिर्भद्रे स्वतन्त्रे देवयोषिताम्।
यानस्कन्धसमारूढां शयानां वा स्थितां तथा।। 12.27 ।।
चतुर्भुजां द्विहस्तां वा स्वातन्त्र्ये परिकल्पयेत्।
शयितुर्मूलबिम्बस्य शयनं पञ्चधा स्मृतम्।। 12.28 ।।
उद्योगो योगभोगौ च सृष्टिः संहार एव च।
अनन्तभोगशयने मृद्वास्तरणकल्पिते।। 12.29 ।।
सोपधानशिरःपार्श्वे (4)न्यस्तहस्तश्च दक्षिणः।
वामबाहूपरिन्यस्तवामजानूपलक्षितः।। 12.30 ।।
(4.पा. पादपार्श्वे तथैव च।)
कीरीटहारकेयूरवनमालाविभूषितः।
श्रीवत्साङ्कः प्रसन्नास्य ईषदुत्थितकंधरः।। 12.31 ।।
एवं प्रकल्प्य शयनं तन्मानस्याङ्गुलयः(5) पुरा।
भागत्रयोदशं नीत्वा तन्मानस्याष्टसंख्यया।। 12.32 ।।
(5.ग्र. अङ्गुलेः पुरा।)
श्रीभूम्योर्बिम्बकरणं कुर्यात् कमलसंभवे।
अर्चापीठशिरःपार्श्वे प्राञ्जलिं स्वस्तिकासनाम्।। 12.33 ।।
द्विभुजां तु श्रियं देवीं पादपीठे धरामपि।
देवस्य मौलिपार्श्वस्थभित्तौ स्युः सनकादयः।। 12.34 ।।
पृष्ठभित्तौ तु देवस्य स्वलक्षणशिरोऽन्वितान्।
द्विहस्तान् पुरुषाकारांश्चक्रादीनायुधांस्तथा।। 12.35 ।।
पादकुड्ये विधात्रादीन् देवानञ्जलिसंयुतान्।
कल्पयेद्यत्र शयनं तद्विदुश्चोत्तमोत्तमम्।। 12.36 ।।
अनन्तभोगशयने द्विभुजो वा चतुर्भुजः।
श्रीवत्साङ्कः प्रसन्नास्यो योगमेकः समास्थितः।। 12.37 ।।
शेषे शयानो द्विभुजश्चतुर्हस्तोऽथवा भवेत्।
श्रीमह्यवयवा लक्ष्मीरर्चनापीठपार्श्वयोः।। 12.38 ।।
बद्धाञ्जलिः खगेशश्च ब्रह्माद्यश्च तपोधनाः।
परितः खलु सेवन्ते योगं तमपरं विदुः।। 12.39 ।।
शेषे शयानो द्विभुजश्चतुर्हस्तोऽथवा भवेत्।
श्रीवत्साङ्कः प्रसन्नास्यः श्रीधरण्योः श्रियोऽथवा।। 12.40 ।।
विन्यस्योत्सङ्गयोः पादौ सुखं शेतेऽथवा स्वयम्।
श्रीमह्यवयवा सा श्रीर्बाहुमूलं समाश्रिता।। 12.41 ।।
देवस्य पादशय्याया अर्चनापीठपार्श्वयोः।
ब्रह्माद्या भित्तिदेश वा गन्धर्वा देवयोषितः।। 12.42 ।।
देवस्य भोगशयनं सेवन्ते नित्यशः किल।
सृष्ट्याख्यशयनं वक्ष्ये वासुदेवस्य वै रमे।। 12.43 ।।
शेषेऽश्वत्थदले वा स्याद् बालभूषणभूषितः।
अलकैः सुप्रसन्नास्यो बालो नीलाब्जकान्तिमान्।। 12.44 ।।
अमृताब्धौ सुखं शेते ब्रह्मा तस्य जगत्पतेः।
नाभीकमलमाश्रित्य बद्धाञ्जलिपुटः स्थितः।। 12.45 ।।
एतत् स्यात् सृष्टिशयनं संहारं शृणु पद्मजे।
अनन्तभोगशयने सहस्रफणशोभिते।। 12.46 ।।
चतुर्हस्तोऽष्टहस्तो वा भ्रुकुटीकुटिलाननः।
दंष्ट्राकरालवदनश्चक्राद्यायुधभूषितः।। 12.47 ।।
एक एव स्वयं शेते शयनेऽतिभयंकरः।
अर्चनापीठिकापार्श्वे (6)श्रीर्वा लक्ष्मीः खगेश्वरः।। 12.48 ।।
(6.ग्र. ही।)
कृताञ्जलिपुटौ स्यातां त्रिविक्रममथ शृणु।
द्विभुजो वा चतुर्बाहुर्भुजाष्टकयुतोऽपि वा।। 12.49 ।।
सव्यं पादं भुवि न्यस्य तदन्यं व्योम्नि विक्षिपेत्।
तृतीयपदविन्यासस्थानं देहीति दानवम्।। 12.50 ।।
पाणिना याचमानस्तु कल्पनीयश्च शिल्पिभिः।
तमेव वैनतेयस्य स्कन्धोपरि हरिं प्रभुम्।। 12.51 ।।
उदितं विक्रमं विद्धि विश्वरूपमतः शृणु।
द्विहस्तमेककण्ठं च प्रागादिषु यथाक्रमम्।। 12.52 ।।
वासुदेवादिवदनं वनमालाविभूषितम्।
वासुदेवाननादूर्ध्वं देवानां वदनान्यपि।। 12.53 ।।
ऋषीणां वदनानि स्युः संकर्षणमुखोपरि।
प्रद्युम्नवदनादूर्ध्वं दैत्यरक्षोमुखान्यपि।। 12.54 ।।
अनिरुद्धमुखान्नागगन्धर्वाणां (7)मुखानि च।
[तत्तन्मुखानामुपरि]विविधान्याननान्यपि।। 12.55 ।।
(7.ग्र. मुखान्यपि। ग्र. उपरितनमर्धमधिकं।)
पिशाचाजगरव्याघ्रनरपक्षिमुखान्यपि।
क्रमेण कल्पनीयानि तत्तदूर्ध्वं पुनः पुनः।। 12.56 ।।
कण्ठोऽदोदेशमारभ्य पादान्तं पुरुषाकृतिः।
विश्वमूर्तेर्भगवतश्चैवं रूपं प्रकल्पयेत्।। 12.57 ।।
आलयादिषु निर्माय पूजनं त्वतिसाहसम्।
तस्मान्न कल्प्या सर्वत्र जगतः क्षेममिच्छता।। 12.58 ।।

।। इति श्रीश्रीप्रश्नसंहितायां द्वादशोऽध्यायः(8) ।।
(8.`एकादशोऽध्यायः' इति मातृकायां दृस्यते।)