← अध्यायः ३५ प्रश्नसंहिता
अध्यायः ३६
[[लेखकः :|]]
अध्यायः ३७ →
प्रश्नसंहितायाः अध्यायाः

।। षट्‌त्रिंशोऽध्यायः ।।

आचार्यः प्रातरुत्थाय नित्यकर्म समाप्य च।
गत्वा देवालयं देवि शय्यायां शायितं विभुम्।। 36.1 ।।
स्तोत्रैरुपनिषद्भिश्च स्तुत्वा संबोधयेद्धरिम्।
राजोपचारवत् सर्वमुपचारं प्रदर्शयेत्।। 36.2 ।।
देवमर्घ्यादिनाभ्यर्च्य क्षीरादीनि निवेदयेत्।
बहिर्मण्डपमासाद्य शयनस्थं जगत्प्रभुम्।। 36.3 ।।
उत्थाप्य पूर्ववत्सर्वं देवाय विनिवेदयेत्।
नित्यपूजां समाप्याथ चतुःस्थानार्चनं चरेत्।। 36.4 ।।
शङ्खचक्राद्यायुधानि परिवाराणि यस्य वै।
ब्रह्मादीनां च सर्वेषां योऽन्तर्यामी च तिष्ठति।। 36.5 ।।
तस्मै जगत्स्वरूपाय वासुदेवाय होमयेत्।
ब्रह्मरूपी श्यामवर्णः पद्मनाभश्च सानुगः।। 36.6 ।।
संकर्षणो रक्तवर्णः सानुगो रुद्ररूपधृत्।
त्रिविक्रमस्त्विन्द्ररूपः सदेवः सपरिच्छदः।। 36.7 ।।
प्रणवप्रतिपाद्यश्च वासुदेवः सनातनः।
शुद्धस्फटिकसंकाशो देवः षड्गुणसंयुतः।। 36.8 ।।
ऋग्वेदाधिपतिः श्यामवर्णो नारायणः परः।
संकर्षणो रक्तवर्णो यजुर्वेदाधिपः प्रभुः।। 36.9 ।।
सामवेदाधिपो हैमः प्रद्युम्नः परिवार(1)वान्।
अथर्वाधिपतिर्देवो नीलोत्पलदलद्युतिः।। 36.10 ।।
(1.ग्र. यत्। (युक्?))
शाश्वतस्त्वनिरुद्धश्च परिवारसमन्वितः।
मुनीनामाधिपो विष्णुः पद्मकिंजल्कसंनिभः।। 36.11 ।।
गन्धर्वरूपी भगवान् वामनो होमसंनिभः।
सर्वान्तर्यामिको देवः प्रद्युम्नः कनकप्रभः।। 36.12 ।।
पाण्डराभो यक्षनाथः श्रीधरः श्रीविवर्धनः।
[मासानामधिपो देवः केशवः कनकप्रभः]।। 36.13 ।।
अच्युतः पीतवर्णाभो वत्सराधिपतिर्महान्।
समुद्राणामधिपती रक्तवर्णो जनार्दनः।। 36.14 ।।
शैलानामधिपः पीतो हरिः सपरि(2)चारकः।
शुद्धस्फटिकसंकाशः प्रजाधीशो नरोत्तमः।। 36.15 ।।
(2.ग्र. वारकः।)
भूताधिपः पद्मनाभो बन्धूकसदृशप्रभः।
पश्वाधीशो नीलवर्णः कृष्णः सपरिवारकः।। 36.16 ।।
वृक्षाधिपस्त्वच्युतः स्याच्छ्यामोऽनुचरसंयुतः।
ओषधीशः पद्मनाभः कालमेघनिभाकृतिः।। 36.17 ।।
वनस्पत्यधिपो देवो माधवः स्फटिकाकृतिः।
जरायुजानामधिपो वासुदेवः सितप्रभः।। 36.18 ।।
संकर्षणस्त्वण्डजानामधिपो रक्तवर्णकः।
प्रद्युम्नो हेमसंकाशः स्वेदजानामधीश्वरः।। 36.19 ।।
उद्भिजा(ज्जा)धिपतिर्देव अनिरुद्धो जगद्‌गुरुः।
अनिरुद्धः श्यामवर्णो भूवनानामधीश्वरः।। 36.20 ।।
चतुर्थ्यन्तेभ्य एतेभ्यो जुहुयात्सानगैरपि।
इत्थं प्राचीनकुण्डे तु हुत्वा पूर्णाहुतिं चरेत्।। 36.21 ।।
कुमुदादिबलिं दद्याच्छास्त्रदृष्टेन वर्त्मना।
हरेः समीपमागत्य कृतं होमं निवेदयेत्।। 36.22 ।।
ध्वजपीठं समासाद्य द्वारार्चनपुरःसरम्।
विहगेन्द्रं समभ्यर्च्य तत्तद्‌द्वारबलिं क्षिपेत्।। 36.23 ।।
गर्भगेहं समासाद्य बलिबिम्बं समर्च्य च।
तद्बिम्बं यानमारोप्य तच्छिष्यो वाथ तत्सुतः।। 36.24 ।।
सर्वास्वपि च वीथीषु वाद्यघोषपुरःसरम्।
सर्वान् देवान् समुद्दिश्य बलिदानं समुत्क्षिपेत्।। 36.25 ।।
एवं कालद्वये कुर्याद् बलिं तीर्थदिनान्तिमम्।
आरम्भदिवसे रात्रौ प्रातस्तु नवमेऽहनि।। 36.26 ।।
उद्वासनदिने रात्रौ कालेष्वेतेषु वै बलिम्।
दद्यादनुक्तकालेषु न दद्यात् कमलासने।। 36.27 ।।
एवं दिवा रजन्यां च नित्यपूजापुरःसरम्।
विशेषयजनं कुर्याद् बल्यन्तं देशिकोत्तमः।। 36.28 ।।
बलिप्रदानात् परतो देवदेवं रमापतिम्।
सिबिकायां रत्नमय्यां नयेन्मन्त्रं समुच्चरन्।। 36.29 ।।
विविधैर्भूषणैश्चापि विचित्रवसनैस्तथा।
सुगन्धपुष्पमाल्याद्यैरलंकुर्याद्धरिं प्रभुम्।। 36.30 ।।
अर्घ्यादिभिः समभ्यर्च्य ताम्बूलं च निवेदयेत्।
दर्पणं च प्रदर्श्याथ नीराजनपुरःसरम्।। 36.31 ।।
गीतैश्च विविधैर्नृत्तैस्तन्त्रीवाद्यसमन्वितैः।
राजोचितैः परिजनैरन्यैर्वाद्यगणैः सह।। 36.32 ।।
देवं चतुर्षु वीथीषु भ्रमयेच्च प्रदक्षिणम्।
वीथीषु याति देवेशे भक्ष्याणि न निवेदयेत्।। 35.33 ।।
भक्त्या दत्तानि वस्त्राणि माल्यानि विविधानि च।
अभिमन्त्र्यास्त्रमन्त्रेण सप्तवारं गुरूत्तमः।। 35.34 ।।
देवाङ्गे योजयेत् तानि फलादीनि निवेदयेत्।
महापीठपुरोभागे नीत्वा देवं जनार्दनम्।। 35.35 ।।
देवस्य श्रमशान्त्यर्थं यजेदर्घ्यादिभिस्ततः।
घटदीपं प्रदर्श्यथ पृथुकादीन् निवेदयेत्।। 35.36 ।।
अर्हणं तर्पणं चैव ततो नीराजनं चरेत्।
एवं वीथीष्वहरहर्भ्रामयित्वा रमापतिम्।। 35.37 ।।
भक्तप्रार्थनया देवं तत्कृतं मण्डपं नयेत्।
तत्र स्नानासने देवं स्नापयेद् गन्धवारिभिः।। 35.38 ।।
ततः सौवर्णपीठे तु स्थापयेज्जगतां (3)पतिम्।
वस्त्राभरणमाल्याद्यैरलंकृत्य यथाविधि।। 35.39 ।।
(3.ग्र. गुरुम्।)
निवेदयेच्च साल्यन्नं सघृतं सोपदंशकम्।
माषान्नं च गुडान्नं च मुद्गान्नं घृतमिश्रितम्।। 35.40 ।।
पायसं च गुडापूपं माषापूपं च लड्डुकम्।
अन्यानि भक्ष्यभोज्यानि लेह्यानि विविधानि च।। 35.41 ।।
स्वादूनि सात्त्विकान्नानि ह्यर्घ्यदानादिपूर्वकम्।
ततो नीराजनं कृत्वा भक्तेभ्यस्तानि दापयेत्।। 35.42 ।।
अपराह्णे तु समये श्रमशान्त्यै मधुद्विषः।
चन्दनं वासनायुक्तं कर्पूराद्यैः सुभावितम्।। 35.43 ।।
देवस्योरसि चालिप्य मालाभिः समलंक्रियात्।
शीतलं तर्पणजलं नालिकेरोदकान्वितम्।। 35.44 ।।
मुखवासं च ताम्बूलमेलाकर्पूरमिश्रितम्।
श्रमशान्तिनिमित्तानि चान्यानि च निवेदयेत्।। 35.45 ।।
ततो वीणादिवाद्यैश्च गायकास्तोषयेत् प्रभुम्।
सायाह्ने नित्यपूजां च कुर्याद्देवस्य पद्मजे।। 35.46 ।।
सिबिकायामथारोप्य नयेद्वाहनमण्डपम्।
चतुःस्थानार्चनं कुर्याद् बलिदानपुरःसरम्।। 35.47 ।।
याने देवं समारोप्य वीथीभ्रमणमाचरेत्।
एवं पञ्चदिनं सायं प्रातश्चोत्सवमाचरेत्।। 35.48 ।।
षष्ठेऽहनि गजारोहात् पूर्वं देशिकसत्तमः।
उद्याने मण्डपे वापि देवस्य पुरतो भुवि।। 35.49 ।।
धान्यपीठे जलद्रोणीं सौवर्णीं वाथ राजतीम्।
ताम्रजां वा दारुमयीं त्रिहस्तायामनिर्मिताम्।। 35.50 ।।
एकार्धहस्तविस्तीर्णां बिम्बनाभिसमुन्नताम्।
स्थापयित्वा परिस्तीर्य पूरयेद् गन्धवारिभिः।। 35.51 ।।
पुण्याहवारिणा प्रोक्ष्य तस्मिन् वरुणदैवतम्।
अभ्यर्च्य गन्धपुष्पाद्यैर्योगपीठं प्रकल्पयेत्।। 35.52 ।।
श्रिया समेतं देवेशमभ्यर्च्यार्घ्यादिना गुरुः।
पुष्पाञ्जलिधरो भूत्वा प्रार्थयेद् विष्णुमव्ययम्।। 35.53 ।।
उत्सवे श्रमशान्त्यर्थं श्रिया युक्तस्य ते विभो।
अभिषेकं कर्तुमीष्टे जलद्रोण्यां रमापते।। 35.54 ।।
अवातर यथेष्टं त्वं विहरास्यां श्रिया सह।
ऋगादि चतुरो वेदान् पठेयुः परितो द्विजाः।। 35.55 ।।
चतुर्विधानि वाद्यानि वादेयुस्तैश्च जीविनः।
देवमर्घ्यादिनाभ्यर्च्य स्नापयेद् गन्धवारिभिः।। 35.56 ।।
कूर्चेन प्रोक्षयेद्वापि मन्त्रानुच्चार्य देशिकः।
गन्धपुष्पैरलंकृत्य मरीच्यन्नं निवेदयेत्।। 35.57 ।।
एवं तस्यां तु यामं वा यामार्धं वा वरानने।
उपचर्य ततो देवं मण्डपे विनिवेशयेत्।। 35.58 ।।
स्नानकाले तु ये विप्राः स्त्रियो वा पादजा अपि।
पश्यन्ति ते हीनपापाः प्राप्नुवन्ति सुखान्यपि।। 35.59 ।।
ऐहिकामुष्मिकान् भोगान् भुञ्जते नात्र संशयः।
आर्द्रवस्त्राणि सर्वाणि भट्टाचार्यः समाहरेत्।। 35.60 ।।
पीताम्बरैर्दुकूलैर्वा वस्त्रैर्वा हरिमव्ययम्।
परिधाय च कर्पूरकुंकुमादिविमिश्रितैः।। 35.61 ।।
चन्दनैर्विविधैः स्रग्भिरलंकुर्याद् गुरूत्तमः।
ततो यथावद्देवेशं पूजयेद् भूतशुद्धिमत्।। 35.62 ।।
गुडान्नादि निवेद्याथ भद्रपीठे नियोज्य च।
धाम प्रदक्षिणीकृत्य मण्डपे स्थापयेद्धरिम्।। 35.63 ।।
सायाह्नसमये प्राप्ते श्रिया सार्धं जगत्पतिम्।
वाहनं गजमारोप्य भ्रामयेद् वीथिषु क्रमात्।। 35.64 ।।
सप्तमे देवि दिवसे प्रातर्नास्त्युत्सवं हरेः।
बलिदानं न कुर्वीत चतुःस्थानं तु पूजयेत्।। 35.65 ।।
श्रीभूमिभ्यां तु देवेशं स्नानमण्डपमानयेत्।
स्नानपीठे स्थितं देवं यजेदर्घ्यादिभिर्गुरुः।। 35.66 ।।
वासनावस्तुभिस्तैलमग्नौ संपच्य देशिकः।
देवस्य श्रमशान्त्यर्थं हरिमभ्यञ्जयेद्रमे।। 35.67 ।।
कङ्कतेन मृजेत् केशानङ्गानि परिमर्दयेत्।
एकासीतिघटैः स्नाप्य विधिवत् कमलोद्भवे।। 35.68 ।।
मण्डनासनमानीय श्रीभूमिसहितं विभुम्।
अभ्यर्च्यान्नादिकं सर्वं देवाय विनिवेदयेत्।। 35.69 ।।
अपराह्णे तु संप्राप्ते ध्वजपीठपुरोभुवि।
गोमयाम्भोभिरालिप्य सुधाचूर्णैरलंक्रियात्।। 35.70 ।।
कल्पयित्वा धान्यपीठं क्षालितं हेमनिर्मितम्।
उलूखलं च मुसलान् मण्डयेच्चन्दनादिभिः।। 35.71 ।।
दूर्वाकाण्डैराम्रदलैर्दर्भैरश्वत्थपल्लवैः।
विन्यसेत्तान् धान्यपीठे प्रोक्ष्य पुण्याहवारिणा।। 35.72 ।।
उलूखले श्रियं ध्यायेन्मुसलेष्वनिरुद्धकम्।
हैमाभं रजनीखण्डं द्रोणं कस्तूरिसंज्ञकम्।। 35.73 ।।
उलूखले विनिक्षिप्य चतस्रो गणिकोत्तमाः।
वदनं नासिकारन्ध्रं स्थगयित्वाम्बरेण तु।। 35.74 ।।
अवघातं तु ताः कुर्युर्यथा (4)चूर्णं भवेत्तथा।
गायन्त्यो नृत्यमाना वै तत्रान्या देवदासिकाः।। 35.75 ।।
(4.ग्र. सूक्ष्मतरं भवेत्।)
श्रीसूक्तं भूमिसूक्तं च पठेयुर्वेदपाठकाः।
सप्त वा पञ्च वा कुम्भानेकं वा शुद्धयेत् ततः।। 35.76 ।।
चूर्णैः (5)संचूर्णितं कुम्भं देवस्य पुरतो रमे।
धान्यपीठे विनिक्षिप्य शोषयेच्छोषणादिभिः।। 35.77 ।।
(5.ग्र. संपूरितं)
पुण्याहवारिणा प्रोक्ष्य देवर्घ्यादिभिर्यजेत्।
गुडान्नं वापि मुद्गान्नं देवाय विनिवेदयेत्।। 35.78 ।।
नीराजनं ततः कृत्वा श्रियं चूर्णे समर्चयेत्।
चूर्णकुम्भं समादाय वाद्यघोषपुरःसरम्।। 35.79 ।।
प्रादक्षिण्येन धामान्तः प्रविश्य गुरुसत्तमः।
चूर्णैः श्रीसूक्तमुच्चार्य मूलार्चामभिषेचयेत्।। 35.80 ।।
ततः श्रीपुष्टिसहितं कर्मार्चां स्नापयेद्रमे।
तथैव यानमारोप्य बलिदानपुरःसरम्।। 35.81 ।।
प्रदक्षिणं च वीथीषु वाद्यघोषादिभिः सह।
कारयित्वा देवदेवं मण्डपं पुनरानयैत्।। 35.82 ।।
चूर्णाभिषेकमित्थं च कृत्वा देशिकसत्तमः।
शुद्धवस्त्रैस्ततो देवं सोधयेच्चूर्णरञ्जितम्।। 35.83 ।।
सायाह्ने देवदेवस्य पूजां कृत्वा यथाविधि।
यानमारोप्य च पुनर्वीथीभ्रमणमाचरेत्।। 35.84 ।।
अष्टमे दिवसे प्रातः सायं चोत्सवमाचरेत्।
नवमे दिवसे देवि प्रातर्बल्यन्त(6)मर्चयेत्।। 35.85 ।।
(6.ग्र. मर्चनम्।)
देशिकेन्द्रो यथाशास्त्रं कृत्वा रथवरोत्सवम्।
कुर्यात् ते तत्प्रकारं तु वदामि कमलेक्षणे।। 35.86 ।।
लोहजं दारुजं वापि सर्वलक्षणसंयुतम्।
महारथमलंकुर्याद्धेमघण्टादिभिस्तथा।। 35.87 ।।
मुक्तादामवितानाद्यैः सौवर्णैर्मञ्जरीगणैः।
तप्तहाटकतन्तूत्थैश्चेलैश्चित्रविचित्रितैः।। 35.88 ।।
कदलीनारिकेलादिफलैः पूगलैरपि।
रम्भास्तम्भैरिक्षुदण्डैरश्वत्थाम्रादितोरणैः।। 35.89 ।।
सौवर्णकुम्भशिखरं गरुडध्वजमण्डितम्।
रथं पुण्याहसलिलैः प्रोक्षयेद्रथशुद्धये।। 35.90 ।।
अभ्यर्च्य विहगाधीशं रथरूपिणमब्जजे।
रथद्वारार्चनं कृत्वा तद्देवानां बलिं क्षिपेत्।। 35.91 ।।
नूतनं चेद्रथं देवि प्रतिष्ठां विधिवद् गुरुः।
कृत्वा रथे वरे देवं निनयेन्मूर्तिपैः सह।। 35.92 ।।
तत्प्रकारं प्रवक्ष्यामि शृणु पङ्कजमालिनि।
महारथमलंकृत्य शोधयेन्मार्जनादिभिः।। 35.93 ।।
रथस्य पुरतो वापि ऐशान्यां वा गुरूत्तमः।
यज्ञागारं कल्पयित्वा कुण्डेनैकेन संयुतम्।। 35.94 ।।
रम्भास्तम्भैरलंकृत्य सुधाचूर्णैश्च शोभयेत्।
पुण्याहसलिलैः प्रोक्ष्य यागशालां रथं तथा।। 35.95 ।।
वेदिकायां धान्यपीठे नवकुम्भानलंकृतान्।
संस्ताप्याग्निं समुत्पाद्य जातकर्मादिकाः क्रियाः।। 35.96 ।।
कृत्वा होमं प्रकुर्वीत मानोन्मानविशुद्धये।
तत्त्वन्यासादिहोमांश्च कुर्यान्मन्त्रैश्च देशिकः।। 35.97 ।।
रथस्थवासुदेवस्य रक्षाबन्धनमाचरेत्।
जलाधिवासं कूर्चे स्यात् स्नपनं तु ततश्चरेत्।। 35.98 ।।
कुम्भेष्वपि च सर्वेषु योगपीठं प्रकल्पयेत्।
रथे ह्यावाहितान् देवान् मध्यकुम्भेषु पूजयेत्।। 35.99 ।।
इन्द्रादीनुपकुम्भेषु समाराध्य ततो गुरुः।
वह्नौ पीठं पुरा कृत्वा रथदेवांस्तु तत्र वै।। 35.100 ।।
अनिरुद्धात् समुद्भूतानावाह्य क्रमयोगतः।
अर्घ्यदानादिभोज्याब्जं तत्तन्मन्त्रं समुच्चरन्।। 35.101 ।।
स्वाहान्तेन यजेत् पूर्वं नृसूक्तेन चरुं ततः।
तत्तद्देवान् समुद्दिश्य अष्टाविंशतिसंख्यया।। 35.102 ।।
समिदद्भिर्जुहुयात्पूर्वं गोघृतेन ततः परम्।
हुत्वा पूर्णाहुतिं कुम्भे नृसूक्तेन न्यसेद् गुरुः।। 35.103 ।।
निषद्भिः पञ्चभिश्चैव शान्तिहोमं समाचरेत्।
कुमुदादिबलिं दद्यात् ब्राह्मणान् भोजयेत् ततः।। 35.104 ।।
एवं कालत्रये वापि कालयोर्वा यजेद्रमे।
शुभे मुहूर्ते त्वाचार्यो महाकुम्भजलेन वै।। 35.105 ।।
रथस्य शिखरं प्राप्य प्रोक्षयेद् गुरुसत्तमः।
वासुदेवं तु शिखरे देवानङ्गेषु वै स्मरेत्।। 35.106 ।।
प्रणवेन पिधायाथ बह्यरन्ध्रं गुरूत्तमः।
उपकुम्भाष्टकजलैरिन्द्रादीन् प्रोक्षयेद्रमे।। 35.107 ।।
तत्र तत्र स्थितान् देवान् रथस्थान् क्रमशोऽर्चयेत्।
ब्रह्मासनस्य परितः शङ्खादीनर्चयेद् रमे।। 35.108 ।।
देवासनस्य परितो यजेत कुमुदादिकान्।
मानुषस्यासने देवि पुरुहूतादिकान् यजेत्।। 35.109 ।।
रथस्तम्भेषु धर्मादीनधर्मादीन् विदिक्षु च।
अधोक्षजाद्यष्टमूर्तीस्तृतीयापङ्क्तिषु स्मरेत्।। 35.110 ।।
द्वितीयापङ्क्तिषु रमे मत्स्यादीनर्चयेत् क्रमात्।
आधारपङ्क्तिषु तथा केशवादीन् समर्चयेत्।। 35.111 ।।
आधारपीठकोणेषु सत्यादीनर्चयेद् गुरुः।
आधारे पन्नगाधीशं तथाधारे तु कूर्मकम्।। 35.112 ।।
रथाक्षेषु च मायां च चक्रेषु शशिभास्करौ।
तुरगेषु च वेदांश्च सारथौ विधिमर्चयेत्।। 35.113 ।।
ध्वजे तु गरुडं ध्यायेदातपत्रे त्वहीपतिम्।
एवमभ्यर्च्य विधिवत् डोलां संपूजयेत् ततः।। 35.114 ।।
शयनागारमासाद्य दीक्षितो मूर्तिपैः सह।
श्रीभूमिसहितं देवं निनयेद् भद्रविष्टरे।। 35.115 ।।
भूषाद्यैः समलंकृत्य दर्पणं तु प्रदर्शयेत्।
मुखवाससमोपेतं ताम्बूलं च निवेदयेत्।। 35.116 ।।
यात्राविघ्नप्रशान्त्यर्थं बीजदानादिकं चरेत्।
वेदघोषैर्वाद्यघोषैः शङ्खघण्टारवैरपि।। 35.117 ।।
यात्रोपकरणैः सार्धं चामरैर्वीजितं रमे।
मन्दं मन्दं (7)वहेयुस्ते भक्ता यानं हरिस्थितम्।। 35.118 ।।
(7.ग्र. नयेयु)
ततः सोपानमार्गेण रथमारोपयेद् विभुम्।
डोलायां च निवेश्याथ देवमर्घ्यादिना यजेत्।। 35.119 ।।
गुलान्नं घृसंयुक्तं एलाकर्पूरमिश्रितम्।
निवेद्य तर्पणं दत्वा नीराजनमथाचरेत्।। 35.120 ।।
ततस्तद्रथयानं तु वीथीषु चतुर्षु क्रमात्।
प्रादक्षिण्येन सदनं भ्रामयेत् सुप्रयत्नतः।। 35.121 ।।
प्राप्ते रथे यथास्थानं नीराजनमतश्चरेत्।
गर्भगेहं प्रविश्याथ देशिकः साधकैः सह।।। 35.122 ।।
प्रणम्य दण्डवन्मूलं प्रार्थयेद् गाथयानया।
यज्ञमूर्ते जगन्नाथ पुण्यतीर्थ दयानिधे।। 35.123 ।।
उत्सवावभृथार्थाय बिम्बेऽस्मिन् संनिधिं कुरु।
इति मूलात् तीर्थबिम्बे शक्तिमावाह्य मन्त्रवित्।। 35.124 ।।
रक्षाबन्धं च विधिवत् कृत्वा संपूजयेत् ततः।
शिबिकायां तीर्थमूर्तिमारोप्यालंक्रियाद् गुरुः।। 35.125 ।।
रथस्थमपि देवेशं यानमारोपयेद् रमे।
तीर्थबिम्बेन सहितं तीर्थस्नानं नयेद्धरिम्।। 35.126 ।।
तत्र स्थितं मण्डपं तु पुण्याहैः प्रोक्षयेत् पुरा।
तत्र सिंहासने देवमवतार्य गुरूत्तमः।। 35.127 ।।
क्रमबिम्बस्य पुरतः स्नानपीठं (8)निवेशयेत्।
तस्मिन्निधाय तीर्थार्चां पुण्याहमपि वाचयेत्।। 35.128 ।।
(8.प्रकल्पयेत् इति मातृकापाठान्तरम्।)
द्रव्याणि स्नानयोग्यानि तीर्थं च प्रोक्षयेत् पुरा।
तीर्थे तु विरजां ध्यात्वा यजेदर्घ्यादिना क्रमात्।। 35.129 ।।
मन्त्रासनादिस्नानान्तमर्चयित्वा गुरूत्तमः।
अभिषिञ्चेत् तीर्थबेरं नवभिः कलशैस्ततः।। 35.130 ।।
पृथुकादीन् निवेद्याथ दर्शयेद् दीपमादरात्।
तीर्थबिम्बं समादाय शिरसा धारयन् गुरुः।। 35.131 ।।
जलमध्यं संप्रविश्य नाभिदघ्नजले स्थितः।
निमज्जेत् तीर्थबिम्बेन त्रिवारं मूर्तिपैः सह।। 35.132 ।।
देवेन सह तत्काले निमज्जन्ति च ये जनाः।
विमुक्तकल्मषाः सर्वे प्राप्नुयुः परमां गतिम्।। 35.133 ।।
तीरमासाद्य तद्बिम्बं विष्टरे स्थापयेद्रमे।
स्नानवस्त्रं विसृज्याथ वस्त्रेऽन्ये परिधापयेत्।। 35.134 ।।
कर्मबिम्बेन वै सार्धं तीर्थबिम्बं च देशिकः।
प्रादक्षिण्येन धामान्तः प्रावेश्य तदनन्तरम्।। 35.135 ।।
प्रदर्श्य घटदीपं च कर्मार्चां मण्डपं नयेत्।
मूलबेरसमीपं च तीर्थबेरं नयेत् ततः।। 35.136 ।।
तीर्तबिम्बगतां शक्तिं मूलबेरे नियोजयेत्।
त्वत्प्रीतये रमानाथ तीर्थोत्सवमनुत्तमम्।। 35.137 ।।
मया कृतं बालिशेन तत्क्षमस्व जगद्‌गुरो।
विज्ञाप्यैवं तीर्थबिम्बात् कौतुकं विसृजेत् रमे।। 35.138 ।।
अभावे तीर्थबिम्बस्य स्नानबिम्बेन तत्क्रियाम्।
बल्यर्चया तद्विहीने पादुकाभ्यां वा चरेद् गुरुः।। 35.139 ।।
मण्डपे देवदेवस्य हविरादिनिवेदयेत्।
सायाह्नसमये देवं शय्यान्तं पूजयेत् क्रमात्।। 35.140 ।।

।। इति श्रीश्रीप्रश्नसंहितायां (10)पञ्चत्रिंशोऽध्यायः ।।
(9.षट्‌त्रिंशोऽध्याय इति भाव्यम्।
     `सप्तत्रिंशोऽध्यायः' इति ग्र. पुस्तके।)