← अध्यायः २६ प्रश्नसंहिता
अध्यायः २७
[[लेखकः :|]]
अध्यायः २८ →
प्रश्नसंहितायाः अध्यायाः

।। सप्तविंशोऽध्यायः ।।

श्रीः-
अभिषेकाः प्रतिष्ठायां बहवः समुदीरिताः।
तेषां संख्या घटानां च देवान् द्रव्याणि वै मनुम्।। 27.1 ।।
श्रोतुमिच्छामि तत् सर्वं वक्तुमर्हसि शास्त्रवित्।
(1)भगवान्-
(1.ग्र. पुस्तको इदं नास्ति।)
क्षीरार्णवसमुद्रूते यद्यत्पृष्टं त्वयानघे।। 27.2 ।।
विस्तरेणाद्य तर्त्सवं शृणुष्वैकायनोदितम्।
एकबेरे गर्भगेहपुरतः स्नपनार्थिकाः(2)।। 27.3 ।।
(2.ग्र. काम्।)
बहुबेरविधाने तु प्रासादस्याग्रतोऽपि वा।
सर्वावरणभूष्वेव दिक्षु सर्वासु वा रमे।। 27.4 ।।
प्रतिष्ठावत् प्रपां कृत्वा प्रादेशोच्छ्रायसंमिताम्।
वेदिं प्रकल्पयेत्तत्र घटसंख्यानुरोधतः।। 27.5 ।।
ब्रह्मस्थानादिभेदन विभजेत्तां पुरा गुरुः।
वीथीर्विहाय पूजार्थं ब्रीहिभिस्तण्डुलैस्तिलैः।। 27.6 ।।
प्रत्येकं कल्पयेत्पीठं घटानां चक्रमुद्रितम्।
तेषु पीठेषु कलशान् विष्णुगायत्रिया न्यसेत्।। 27.7 ।।
महाभिषेके कर्तव्ये कुम्भानष्टोत्तरं शतम्।
ब्रह्मस्थाने मध्यपदे परितोऽष्टसु दिक्ष्वपि।। 27.8 ।।
चतुरश्चतुरो देवि स्थापयेद्देवतापदे।
काष्ठासु नव नव स्थाप्या गुरुणाष्टासु वै घटाः।। 27.9 ।।
देवस्थानीयकुम्भानां प्राच्यादिषु यथाक्रमम्।
मध्यकुम्भान् पाद्यमार्घ्यमाचामं क्षीरमेव च।। 27.10 ।।
दधि पञ्चामृतं देवि मधुगन्धोदकं तथा।
शुद्धोदैः परितः कुम्भान् पूरयेदस्त्रविध्यया।। 27.11 ।।
ब्रह्मस्थानेऽप्यष्टदिक्षु पौरुहूतादिकेषु च।
कुम्भेष्वेकैकं चतुर्षु फलवारि च मार्जनम्।। 27.12 ।।
मधुपर्कं पत्रनीरं रत्नोदकमतः परम्।
लोहवारीक्षुतोयं च गुलापः पूरयेद् बुधः।। 27.13 ।।
मध्यमे वेधसस्स्थाने (3)कलशेषु चतुर्ष्वपि।
घृतमुष्णोदकं पुष्पसर्वौषधिजलैरपि।। 27.14 ।।
(3.ग्र. चतुर्षु कलशेष्वपि।)
प्रादक्षिण्येन संपूर्य तेषु कूर्चान् विनिक्षिपेत्।
अश्वत्थाम्रप्रवालैश्च नारिकेलफलान्यपि।। 27.15 ।।
पिदध्याद् घटवक्त्राणि चक्रमन्त्रेण देशिकः।
वस्त्रेण वेष्टयेत्कुम्भगले प्रत्येकशो गुरुः।। 27.16 ।।
सर्वान् वाप्येकवस्त्रेण विभवानुगुणं रमे।
आच्छाद्य नववस्त्रेण कलशान् प्रागुदङ्मुखः।। 27.17 ।।
कुम्भानां पश्चिमे देशे कल्पयेत् स्नानविष्टरम्।
स्नानवेद्युत्तरे भागे गन्धतोयेन पूरितम्।। 27.18 ।।
गालितं पवमानाद्यैर्मन्त्रितं सापिधानकम्।
उपस्नानार्थपात्रं तु स्थापयेत् (4)देशिको महत्।। 27.19 ।।
(4.ग्र. कलशान् बहून्।)
शङ्खपात्रं चक्रपात्रं शतधारं तथैव च।
सहस्रधारं पटलं स्नानार्थं स्वर्णनिर्मितम्।। 27.20 ।।
सज्जीकुर्यात् तथा पात्रं चन्दनक्षोदसंयुतम्।
तिन्त्रिणीफलपङ्कस्य बहुसारस्य भाजनम्।। 27.21 ।।
अर्घ्यादिदीपपात्रान्तं पूजाद्रव्याणि कल्पयेत्।
अन्तः प्रविश्य मूलादि कर्मबिम्बानि वै क्रमात्।। 27.22 ।।
नित्यपूजां समाप्याथ प्रार्थयेद् गुरुसत्तमः।
सर्वादे सर्वजीवात्मन् सर्वज्ञ सकलप्रभो।। 27.23 ।।
अभिषेको(कं?) मया तेऽद्य कर्तुं संप्रार्थयामि भो।
जगत्संप्रीणनार्थाय कर्मबिम्बमलंकुरु।। 27.24 ।।
इति संप्रार्थ्य चावाह्य स्नानमण्डपमानयेत्।
स्नानासने देवदेवं श्रीभूमिसहितं नयेत्।। 27.25 ।।
पुण्याहं वाचयेत् पूर्वं पञ्चकालपरायणैः।
संप्रोक्ष्य कलशादीनि द्वारपूजामुपक्रमेत्।। 27.26 ।।
निषद्वराश्च सूक्तानि पठेयुर्वैष्णवोत्तमाः।
बहिर्वाद्यानि गायेयुर्नृत्येयुर्नर्तकीजनाः।। 27.27 ।।
पुरा पुष्पाङ्कुरं कृत्वा विधिवद्देशिकोत्तमः।
घटानां पूर्वदेशे तु कुण्डे वा स्थण्डिलेऽपि वा।। 27.28 ।।
दिव्यानलं प्रतिष्ठाप्य कुम्भेष्वासनकल्पनम्।
कृत्वा तत्तद्‌द्रव्यदेवान् घटेष्वावाह्य पूजयेत्।। 27.29 ।।
अग्नौ पीठं प्रकल्प्याथ वासुदेवं यजेद् गुरुः।
तत्तद्‌द्रव्याधिदेवान् वै समुद्दिश्य घृताहुतीः।। 27.30 ।।
संख्याभिरष्टभिर्हुत्वा चरुणा षोडशाहुतीः।
सर्पिषाष्टोत्तरशतं विष्णुगायत्रिया (5)हुते।। 27.31 ।।
(5.ग्र.हुनेत्)
होमे हुताज्यशेषेण मध्यकुम्भेषु सेचयेत्।
बह्निस्थं परमात्मानं चिन्तयेत् कर्मकौतुके।। 27.32 ।।
अग्निमुद्वास्य तदनु स्नपनार्थं जगद्‌गुरोः।
स्नान(6)शाटीं समर्प्याथ यजेदर्घ्यादिना हरिम्।। 27.33 ।।
(6.ग्र. शट्यौ)
(7)देवानां स्वस्य हस्ते च रक्षासूत्रं तु बन्धयेत्।
गन्धमार्जारबीजोत्थं गन्धतैलैश्च पाचितम्।। 27.34 ।।
(7.ग्र. देवस्य दक्षिणे हस्ते)
अस्त्रेण शोधयेत् तं वै तिलतैलेन देशिकः।
शिरःप्रभृति पादान्तं देवस्योद्वर्तनं चरेत्।। 27.35 ।।
ततोद्धरेद् द्रव्यकुम्भान् विष्णुगायत्रिया रमे।
पाद्यादिकलशैर्देवं स्नापयेन्मन्त्रपूर्वकम्।। 27.36 ।।
प्रतिद्रव्यं तु मन्त्रेण ह्यर्घ्यालभनमाल्यकैः।
धूपादिभिः समभ्यर्च्य ततस्तेनाभिषेचयेत्।। 27.37 ।।
द्रव्यन्यासं क्रमेणैव तदुद्धारः प्रकीर्तितः।
घटेन येन देवेशः स्नाप्यते गुरुणा रमे।। 27.38 ।।
तद्‌घटावेष्टितं सूत्रं छित्वा प्रादेशसंमितम्।
बध्वा हरेः करे देवि स्नापयेत्तद्धटाम्बुना।। 27.39 ।।
पाद्यादिद्रव्यकुम्भानां स्नपनान्ते गुरूत्तमः।
गन्धपङ्कैः समालिप्य देवाङ्गेषु ततः परम्।। 27.40 ।।
अर्ध्यादिभिः समभ्यर्च्य मुद्गान्नादि निवेदयेत्।
देवस्य पृष्ठभागस्थो गुरुर्मूर्ध्न्युपरि प्रभोः।। 27.41 ।।
सहस्रधारापटलं धारयेन्मूलविद्यया।
शङ्खाब्जनिधिकर्कर्यौ पुण्यतीर्थप्रपूरितौ।। 27.42 ।।
गृहीत्वा सव्यवामस्थौ विभोर्देशिकसत्तमौ।
नियोजयेतां तत्तीर्थं पटले मूलविद्यया।। 27.43 ।।
सहस्रधारया स्नानमेवं कुर्याद्रमापतेः।
द्विजाः पुरुषसूक्तेन तोषयेयुस्तदा हरिम्।। 27.44 ।।
त्रिवारमभिषिच्यैवं देव्यावप्यभिषेचयेत्।
नियुज्याच्छादनपटं स्नान(8)शाटीं विमुच्य च।। 27.45 ।।
(8.ग्र. शाट्यौ)
तिन्त्रिणीवानपङ्कैश्च (9)बगु(हु)सारैर्गुरुर्विभोः।
अङ्गानि शोधयेत् पश्चादुपस्नानार्थवारिभिः।। 27.46 ।।
(9.ग्र. बहु)
स्नापयेत् प्लोतवस्त्रेण कुर्यादङ्गानि निर्वृतिम्।
अलंकारासने देवं संप्रार्थ्य विधिवद्यजेत्।। 27.47 ।।
भोज्यासने ततो नीत्वा हविरादि निवेदयेत्।
महाहविर्विधानं तु विभवे सति कल्पयेत्।। 27.48 ।।
अभिषेकजलं विष्णोर्ये पिबन्ति वहन्ति च।
सर्वतीर्थाभिषेकस्य ते फलं प्राप्नुवन्ति हि।। 27.49 ।।
पाद्यं कुम्भादिकुम्भेषु द्रव्यनिक्षेप ईर्यते।
श्यामाकं विष्णुपर्णी च दूर्वा कमलमेव च।। 27.50 ।।
द्रव्याण्येतानि चत्वारि पाद्यकुम्भे विनिक्षिपेत्।
यवं सिद्धार्थकं गन्धपुष्पाक्षतफलं तिलम्।। 27.51 ।।
कुशाग्रमेतान्यष्टौ च ह्यर्घ्याङ्गानि प्रकीर्त्यते।
एलालवङ्गकर्पूरं क्षिपेदाचमनीयके।। 27.52 ।।
कदलीनालिकेरं च सितामधुघृतं तथा।
द्रव्याणेयेतानि संयोज्य पञ्चामृतघटे क्षिपेत्।। 27.53 ।।
चन्दनागरुकर्पूरं गन्धराजं मुरा तथा।
उशीरं कुङ्कुमं मांसी गन्धकुम्भे समर्पयेत्।। 27.54 ।।
कदलीबिल्वचूतानि पनसं बीजपूरकम्।
नारिकेलं चामलकं मातुलुङ्गं फलाम्भसः।। 27.55 ।।
रजनी सहदेवी च शिरीषं सूर्यवर्तिनी।
सदाभद्रकुशाग्राणि मार्जनाम्भसि निक्षिपेत्।। 27.56 ।।
मधुक्षीरं च दध्याज्यं मधुपर्कं घटस्य हि।
न्यग्रोधाश्वत्थ-वकुल-कदम्बाम्रशिरीषजाः।। 27.57 ।।
पलाशबिल्वजाश्चापि पल्लवाः पत्रवारिणः।
इन्दुकान्तं सूर्यकान्तमयस्कान्तं प्रवालकम्।। 27.58 ।।
वैडूर्यं पद्मरागं च ब्रह्मरागं च गारुडम्।
इन्द्रनीलं पुष्यरागं स्फटिकं वज्रमौक्तिकम्।। 27.59 ।।
एतानि रत्नकुम्भे तु निक्षिपेद् गुरुसत्तमः।
हिरण्यं रजतं ताम्रमयस्त्रप जलोद्भवे।। 27.60 ।।
एतानि पञ्चलोहानि लोहकुम्भेषु निक्षिपेत्।
गोधूमयवनीवारसालिमुद्गप्रियङ्गुकान्।। 27.61 ।।
माषव्रीहीन् बीजकुम्भे प्रक्षिपेत् कमलेक्षणे।
शम्युदुम्बरबिल्वानां पलाशाश्वत्थवृक्षयोः।। 27.62 ।।
वटखादिरचाम्पेयविकङ्कततरोस्तथा।
त्वक्‌सारमेषां वृक्षाणां कषायाम्भसि निक्षिपेत्।। 27.63 ।।
कोष्ठं मांसी हरिद्रे द्वे मुरा शैलेयचम्पकान्।
वचाकचोरमुस्ताश्च सर्वौषधिघटे क्षिपेत्।। 27.64 ।।
नीवारतिलसिद्धार्थयववेणुयवांस्तथा।
तुलसीदलयुक्तांस्तु शान्त्यम्भसि विनिक्षिपेत्।। 27.65 ।।
पद्मं नीलोत्पलं चैव स्थलाब्जमुकुलानि च।
केतकीमल्लिकाजातिनन्द्यावर्तसुमानि च।। 27.66 ।।
चाम्पेयमेघावकुलसुमानि सुमभाजने।
शकृद्रसं च गोमूत्रं दधि क्षीरं घृतं तथा।। 27.67 ।।
पञ्चगव्यानि तत्पात्रे निक्षिपेदद्भिरब्जजे।
पुण्यक्षेत्राब्ध्यापगाभ्यः पुण्यगाद्यन्तमध्यतः।। 27.68 ।।
तुलसीबिल्वकमलमूलेभ्यश्च हृताः शुभाः।
मृत्स्नास्तु मृत्तिकाकुम्भे जलेन सह पूरयेत्।। 27.69 ।।
एतानि द्रव्यजालानि विभवेच्छानुसारतः।
एकं वाथ समस्तं वा तत्तत्कुम्भे तु निक्षिपेत्।। 27.70 ।।
गन्धोदकैर्वा कलशान् गलितैः शुद्धवारिभिः।
द्रोणमानं पञ्चगव्यं घृतं क्षीरं च माक्षिकम्।। 27.71 ।।
तादृगेवेतररसं तावदेव गुडोदकम्।
घटेषु पूरयेद् विद्वान् द्रव्यकुम्भाम्भसा रमे।। 27.72 ।।
अष्टभागे त्वेकभागं द्रव्यमानं विधीयते।
हेमादि लोहजालानि रत्नानि च यथा वसु।। 27.73 ।।
तत्तद्‌द्रव्याधिदेवान् वै तत आवाह्य पूजयेत्।
घृतकुम्भाधिदेवस्तु वासुदेवः सनातनः।। 27.74 ।।
संकर्षणस्तप्ततोयकुम्भस्य सुमवारिणः।
प्रद्युम्नो देवता देवि सर्वौषधिजलस्य तु।। 27.75 ।।
अनिरुद्धो देवता स्यात् पुण्यतीर्थघटस्य हि।
वासुदेवः शुद्धतोयकुम्भे नारायणः स्मृतः।। 27.76 ।।
केशवः पाद्यकुम्भस्य देवो नारायणस्तथा।
अर्घ्यकुम्भस्य चाचामतोयनाथस्तु माधवः।। 27.77 ।।
गोविन्दः क्षीरकुम्भस्य विष्णुर्दध्नः सरोद्भवे।
पञ्चामृतस्य देवस्तु मधुसूदननामकः।। 27.78 ।।
त्रिविक्रमस्तु मधुनो गन्धकुम्भस्य वामनः।
श्रीधरः फलकुम्भस्य मार्जनाम्भोऽधिदेवता।। 27.79 ।।
हृषीकेशः पद्मनाभो मधुपर्कस्य पद्मजे।
दामोदरः पत्रदेवो रत्ननीरस्य वै प्रभुः।। 27.80 ।।
नरोत्तमोऽधोक्षजस्तु लोहामृतघटस्य हि।
गुलाम्भसो नृसिंहः स्यादिक्षुनीरस्य चाच्युतः।। 27.81 ।।
देवता बीजकुम्भस्य काषायस्य हरिः स्मृतः।
कृष्णस्तु शान्तिकुम्भस्य पञ्चगव्यघटस्य तु।। 27.82 ।।
पञ्चतत्त्वाधिदेवःस्यान्मृत्तोयकलशस्य हि।
आदिसूकरदेवश्च देवा इत्थं प्रकीर्तिताः।। 27.83 ।।
प्रत्येकं धूपदीपादिगन्धैः संपूज्य देवताः।
ततः साधकमुख्यास्तु गायत्रीं विष्णुमुच्चरन्।। 27.84 ।।
द्रव्यन्यासक्रमेणैव गृहीत्वा कलशान् रमे।
आचार्यस्य करे दद्यादितरैः सह देशिकः।। 27.85 ।।
मन्त्रं समुच्चरन् देवमभिषिञ्चेदुदङ्मुखः।
विष्णुगायत्रिया देवं पाद्यकुम्भेन वै ततः।। 27.86 ।।
तद्विष्णोरिति मन्त्रेण स्नापयेदर्घ्यवारिणा।
न ते विष्णो इति मनुं वदन्नाचामवारिणा।। 27.87 ।।
आप्यायस्वेति मन्त्रेण गोक्षीरेणाभिषेचयेत्।
दधिक्राव्ण यजुषा दध्ना संस्नापयेद्धरिम्।। 27.88 ।।
पञ्चामृतेन देवेशं स्नापयेन्मूलविद्यया।
मधुवातेति मन्त्रेण मधुपर्केण वै विभुम्।। 27.89 ।।
गन्धद्वारेति वै मन्त्रमुच्चरन् गन्धवारिभिः।
फलिनीत्यनुवाकेन स्नापयेत् फलवारिणा।। 27.90 ।।
शं नो देवीति मनुना स्नापयेन्मार्जनाम्बुभिः।
या ओषधीरिति मन्त्रेण स्नापयेत् पत्रवारिभिः।। 27.91 ।।
रत्नोदकैरिषेत्वेति लोहतोयाभिषेचनम्।
मधु वातेति मन्त्रेण स्नपनं गुलवारिभिः।। 27.92 ।।
सावित्र्याक्षततोयेन शतधारेति मन्त्रतः।
स्नापयेत् बीजतोयेन ओषध्य इति मन्त्रतः।। 27.93 ।।
कषायाद्भिः शान्तितोयैर्वेदाहमिति मन्त्रतः।
घृतस्नातेति मन्त्रेण घृतेन स्नपनं विभोः।। 27.94 ।।
त्वं विष्णुरिति यजुषा स्नानमुष्णाम्बुदारया।
योऽपां पुष्पमिति स्नानं कुर्यात्पुष्पाम्बुभिर्गुरुः।। 27.95 ।।
सर्वौषध्युदकेनाथ पुंसूक्तेनाभिषेचनम्।
विष्णोः कर्मेति मन्त्रेण पञ्चगव्याभिषेचनम्।। 27.96 ।।
उद्‌धृतासीति मृत्तौयैरिमं मे गङ्गमन्त्रतः।
शुद्धतीर्थेन देवेशमथवा मूलविद्यया।। 27.97 ।।
जितं त इति मन्त्राद्वा अम्भस्येति च वा रमे।
यद्द्रव्यस्य च यो मन्त्रस्तनमन्त्रेणाभिषेचयेत्।। 27.98 ।।
अथवा पौरुषैः सूक्तैर्द्वादशाक्षरविद्यया।
अथवा विष्णुगायत्र्या षडर्णेनाथवा रमे।। 27.99 ।।
स्वमूर्तिविद्यया वापि (10)स्नापयेत् श्रीपतिं गुरुः।
एकाशीतिघटन्यासमूनपञ्चाशतस्तथा।। 27.100 ।।
(10.पा. स्नपनं मधुविद्विषः।)
त्रिंशतः पञ्चविंशत्या एकविंशतिकस्य च।
तथा सप्तदशस्यापि षोडशस्य सरोद्भवे।। 27.101 ।।
द्वादशानां नवानां च पञ्चानामेकसंख्यया।
स्थापितस्य घटानां च वदामि न्यासमब्जजे।। 27.102 ।।
एकाशीत्या यदा देवि कलशैरभिषिच्यते।
वैरिञ्चे स्थापयेद्विद्वान्नवसंख्यां तु मध्यमे।। 27.103 ।।
दिव्यस्थानेऽप्यष्टदिक्षु प्रत्येकं नवसंख्यकान्।
विधातृपदकुम्भानां पुण्यतीर्थं तु मध्यमे।। 27.104 ।।
परितोऽष्टसु कुम्भेषु प्राच्यादिषु यथाक्रमम्।
फलोदकं मार्जनाम्भो मधुपर्कं च पत्रवत्।। 27.105 ।।
सलिलं रत्नसंयुक्तं लोहवारि तथेक्षुजम्।
शान्तिवारि च देवस्य पदेषु प्रागुपक्रमात्।। 27.106 ।।
द्रव्याणि मध्यकुम्भेषु ह्यष्टोत्तरशते यथा।
परितस्तद्वदेव स्यादूनपञ्चाशतः शृणु।। 27.107 ।।
ब्रह्मस्थाने नव घटान् पूर्ववद् द्रव्यसंयुतान्।
संस्थाप्य देवतास्थाने दिक्ष्वष्टसु यथाक्रमम्।। 27.108 ।।
पञ्च पञ्च विनिक्षिप्य तेषु मध्यघटेषु वै।
पाद्यादिषु च यद्‌द्रव्यं तद्‌द्रव्येणैव पूरयेत्।। 27.109 ।।
शुद्धोदकैः कोणकुम्भान् क्षीराब्धिमथनोद्भवे।
त्रिंशद्भिः कलशैर्देवि यदा देवोऽभिषिच्यते।। 27.110 ।।
परमेष्ठिपदे मध्ये द्वौ घटौ पुण्यवारिणा।
अक्षताभिश्च संपूर्य तयोरष्टसु दिक्ष्वपि।। 27.111 ।।
एकैकं प्रागुपक्रम्य स्थापयेत् द्रव्यसंयुतान्।
दधि पञ्चामृतं तद्वन्माक्षिकं गन्धवारि च।। 27.112 ।।
फलोदकं मार्जनाम्भो मधुपर्कं सपत्रकम्।
देवस्थाने चतुर्दिक्षु पञ्च पञ्च घटान् न्यसेत्।। 27.113 ।।
तेषु मध्यमकुम्भेषु पाद्यार्घ्याचमनानि च।
क्षीरमापूरयेदन्यान् शुद्धाद्भिः पञ्चविंशकैः।। 27.114 ।।
कलशैरभिषेकः स्याद्वैरिञ्चे पञ्च वै घटान्।
निधाय पुण्यसलिलं मध्यकुम्भे समर्पयेत्।। 27.115 ।।
तच्चतुर्दिक्षु चतुरः दधि पञ्चामृतं मधु।
गन्धोदकं देवतायाः स्थाने दिक्षु चतुर्ष्वपि।। 27.116 ।।
त्रिंशद्वद्धटविन्यासस्तथा द्रव्यैश्च पूरणम्।
एकविंशतिकुम्भस्य स्रष्टृस्थानघटैकके।। 27.117 ।।
आपूर्य पुण्यतीर्थेन विदिक्षु चतुर्षु क्रमात्।
पञ्च पञ्च घटान्न्यस्य तेषु मध्यघटेषु वै।। 27.118 ।।
अक्षताम्बु तता बैजं कषायं शान्तिवारि च।
शुद्धोदैः पूरयेदन्यान् कलशान् गालितै रमे।। 27.119 ।।
दश सप्त घटैर्भद्रे यथा देवोऽभिषिच्यते।
सकर्णिकं षोडशभिर्दलैर्धान्येन कल्पितम्।। 27.120 ।।
पीठं तस्मिन् कर्णिकायां घटमेकं तथा घटान्।
निक्षिप्यान्येषु मध्यस्थे पुण्यतीर्थेन पूरयेत्।। 27.121 ।।
पाद्यमर्घ्यं तथाचामं क्षीरं दधि च पञ्चभिः।
अमृतैः पूरणं देवि माक्षिकं गन्धवारि च।। 27.122 ।।
फलोदकं मार्जनाम्भो मधुपर्कं च निक्षिपेत्।
पत्रतोयं रत्नवारि लोहतोयं गुडोदकम्।। 27.123 ।।
इक्षुजं मध्यहीनं स्यात् षोडशैः कलशैर्यदा।
अभिषिञ्चेद्देवदेवं घटानां विन्यसेद् गुरुः।। 27.124 ।।
द्वादशानां पश्चिमस्याः प्राच्यान्तं व्रीहिभिः क्रमात्।
पङ्क्तित्रयं पुराकल्प्य चतुरश्चतुरो घटान्।। 27.125 ।।
एकैकस्मिन् विनिक्षिप्ते त्रिषु द्वादश वै भवेत्।
(11)पाद्यादि द्रव्यसलिलं पत्रान्तं तेषु पूरयेत्।। 27.126 ।।
(11.ग्र. पाद्यादितोयकलशान् पत्रान्तान् तेषु निक्षिपेत्।)
स्थाप्येषु नवसंख्येषु कलशेषु यदा रमे।
मध्यकुम्भे पुण्यतीर्थं परितोऽष्ट घटेषु वै।। 27.127 ।।
पाद्यादिद्रव्यनिक्षेपं गन्धान्तं तत्र कारयेत्।
घटेषु पञ्चसंख्येषु पुण्यतीर्थं तु मध्यमे।। 27.128 ।।
आग्नेयादिषु कोणेषु साक्षतं बीजवारि च।
शान्तितोयं च काषायं पूरयेदेकसंख्यके।। 27.129 ।।
घटे पुण्येन तोयेन संपूर्य स्नापयेद्धरिम्।
इतोऽधिकोऽपि शास्त्रेऽस्मिन्नभिषेक उदीरितः।। 27.130 ।।
तथापि संग्रहेणैव मया प्रोक्तस्तव प्रिये।
प्रतिष्ठायामुत्सवे च प्रायश्चित्तादिकर्मसु।। 27.131 ।।
संक्रान्त्यादिषु कालेषु विभवेच्छानुसारतः।
चतुःस्थानार्चनं कृत्वा स्नापयेच्च ततो हरिम्।। 27.132 ।।
एष मुख्योऽभिषेकस्ते कथितः कमलेक्षणे।
विना होमं मध्यमः स्यात् तथा चक्राब्जमण्डले।। 27.133 ।।
पूजाहीनोऽधमो भद्रे कुर्याच्ज्ञात्वा विचक्षणः।
[स्नानोपयुक्तद्रव्याणि दधिक्षीरमधूनि च।। 27.134 ।।
अन्यानि सर्ववस्तूनि देशिकः स्वयमाहरेत्।
देवस्य स्नपनान्ते तु यजमानो हरेः पुरा।। 27.135 ।।
आचार्यान् साधकंश्चैव तोषयद्विविधैर्धनैः।
अन्यांश्च वैष्णवान् सर्वान् यथाशक्ति च तोषयेत्।। 27.136 ।।
स्नपनान्ते तूत्सवं च विभवे सति कल्पयेत्।]

।। इति श्रीश्रीप्रश्नसंहितायां सप्तविंशोऽध्यायः ।।