← अध्यायः ५० प्रश्नसंहिता
अध्यायः ५१
[[लेखकः :|]]
अध्यायः ५२ →
प्रश्नसंहितायाः अध्यायाः

।। एकपञ्चाशोऽध्यायः ।।

बीजपिण्डादिभेदेन मन्त्र(त्रा)श्चत्वार ईरित(ताः)।
मन्त्रस्वरूपं च रमे तव वक्ष्यामि सुव्रते।। 51.1 ।।
शब्दब्रह्मविवर्तोऽयं किरणायुतसंयुतः।
चिल्लक्षणः षड्‌गुणात्मा तस्य भेदश्चतुर्विधः।। 51.2 ।।
क्वचिद् बीजं क्वचित्पिण्डं क्विचित्संज्ञा क्वचित्पदम्।
तुर्यं सुषुप्तिस्वप्नं च जाग्रद्बीजादयः क्रमात्।। 51.3 ।।
एकस्वरं द्विस्वरं वा स्वरव्यञ्जनयोर्द्वयम्।
बीजं बहुस्वरं वापि विज्ञेयं कमलेक्षणे।। 51.4 ।।
अन्तराहुरयःपिण्डं क्वचित् स्वरसमायुतम्।
तत्तद्वाच्याभिधा संज्ञा नमःप्रणवसंयुताः।। 51.5 ।।
क्रियाकारकसंयोगस्तुतिसंबोधलक्षणः।
नानाभिज्ञासमायुक्तः पदात्मा मन्त्र उच्यते।। 51.6 ।।
एतच्चतुष्टयं मन्त्रं संपूर्णं देवतात्मनि।
सा चतुष्टयसंबन्धा सिद्धिमिष्टां प्रयच्छति।। 51.7 ।।
क्षेत्रं क्षेत्रज्ञभावं च मन्त्राणां कमलासने।
विज्ञाय तत्त्वतो मन्त्रान् प्रयुञ्जीत विचक्षणः।। 51.8 ।।
श्रीः-
क्षेत्रं क्षेत्रज्ञसद्भावं मन्त्राणां वद मे प्रभो।
यद्विज्ञाय न मुह्यन्ति सिद्धिमेष्यन्ति चाचिरात्।। 51.9 ।।
भगवान्-
[बीजं बीजवतां जीवः शिष्टं क्षेत्रं प्रकीर्तितम्।]
यद्विज्ञाय न मुह्यन्ति सिद्धिमेष्यन्ति चाचिरात्।। 51.10 ।।
तत्सर्वं विस्तरेणाद्य वदामि कमलालये।
बीजं बीजवतां जीवः शिष्टं क्षेत्रमुदाहृतम्।। 51.11 ।।
निर्बीजानां बीजमादिः क्षेत्रमन्यत् प्रकीर्तितम्।
बीजानां चैव पिण्डानामस्तु क्षेत्रज्ञ उच्यते।। 51.12 ।।
शिष्टं तु क्षेत्रमुद्दिष्टमकाररहिते पुनः।
जीवः स्यात् प्रथमा मात्रा द्वितीयादि तनुर्भवेत्।। 51.13 ।।
एकमात्रे तु जीवः स्यात् संस्कारो भूतलक्षणः।
उच्चार्यमाणं क्षेत्रं स्यान्निःस्वरे पिण्डके पुनः।। 51.14 ।।
प्रथमो जीव उद्दिष्टः शेषं क्षेत्रं प्रचक्षते।
क्षेत्रक्षेत्रज्ञसद्भाव एष ते संप्रदर्शितः।। 51.15 ।।
आदौ मध्ये तथान्ते च त्रिषु वान्यतरस्य वा।
येषां पिण्डोऽथवा बीजं ते मन्त्राः सार्वकालिकाः।। 51.16 ।।
बीजाभावे तु मन्त्राणां बीजं कृत्वादिमाक्षरम्।
अनुस्वारयुतं पश्चात् सकलं मन्त्रमुच्यते।। 51.17 ।।
एवं मन्त्राध्वनो रीतिं ज्ञात्वा यस्तु निषेवते।
प्रक्रीडयन्ति पुरुषं मन्त्रा रागेण रञ्जितम्।। 51.18 ।।
चतुर्दशविभागस्थे प्राकृते भूवनाध्वनि।
तुर्यवर्जं सुषुप्त्याद्ये प्राकृते चपलाध्वनि।। 51.19 ।।
आचार्यदृष्टिपातस्थं पुरुषं संयतेन्द्रियम्।
प्रसादसुमुखा मन्त्राः उत्तार्य भुवनाध्वनः।। 51.20 ।।
पदाध्वनश्च वैराग्यं जनयन्ति पदे पदे।
क्रमात् तत्त्वकलावर्णपदवीषु नयन्ति तम्।। 51.21 ।।
मात्रं प्रसादमासाद्य निर्धूताशेषबन्धनः।
श्रीविष्णोः पदमासाद्य मोदन्ते नित्यसूरिवत्।। 51.22 ।।
उपासनक्रमं त्वित्थं शास्त्रेषु परिकीर्तितम्।
जितेन्द्रियो जितक्रोधो योगशास्त्रविचक्षणः।। 51.23 ।।
नित्यकर्मादिसहितो लोभमोहविवर्जितः।
गुरुशुश्रूषणरतो भगवत्पूजने तथा।। 51.24 ।।
वर्तमानः स्वयं धीमान् ब्राह्मणो वेदवित्तमः।
गुरोस्तु पाञ्चरात्रज्ञात् पञ्चकालपरायणात्।। 51.25 ।।
सिद्धमन्त्राद् विष्णुभक्तात् प्रथमं वैष्णवः स्वयम्।
वर्णाध्वानं देवताश्च मन्त्राणां बीजमेव च।। 51.26 ।।
अधीत्याधिगमाद् देवि शुद्धे शल्यविवर्जिते।
शुचौ देशे गोमयेन लिप्ते धूपेन धूपिते।। 51.27 ।।
[पञ्चगव्येन संसिच्य चन्दनाद्यनुलेपिते।]
भुवस्स्थले धूपदीपपुष्पैः स्वेष्टां च देवताम्।। 51.28 ।।
पूजयेत् प्रथमं मन्त्री गन्धधूपादिवासिताम्।
गमृदं तत्र प्रसार्याथ गन्ध(1)धूपादिवासितम्।। 51.29 ।।
(29.ग्र. धूपाधि)
चतुरश्रं सुवृत्तं वा द्विहस्तं हस्तमेव वा।
सुसमं मातृकापीठं कृत्वा प्रस्तारयेंत्तु तम्।। 51.30 ।।
एकैव भिन्नवर्णा या देवी षोडशरूपिणी।
मन्त्राणां जननी साक्षात् तव मन्त्रमयी तनुः।। 51.31 ।।
पद्माकारेण वा मन्त्री चक्राकारेण वा स्तरेत्।
पौरुषे चक्ररूपं तु पद्मं स्त्रीत्वे लिखेत् क्रमात्।। 51.32 ।।
प्रोक्ष्य चक्रं विधातव्यं षोडशारपरिष्कृतम्।
नाभिनेमिसमायुक्तं चन्दनक्षोदरेखया।। 51.33 ।।
तन्मध्ये छन्दसामादिररभूषु स्वरास्तथा।
स्पर्शाक्षरं नाभिदेशे नेमिदेशे च यादयः।। 51.34 ।।
एवं न्यस्तेषु वर्णेषु द्वादशाक्षरविद्यया।
श्रीमन्त्रेणाथवा देवि पूजयेच्च यथाक्रमम्।। 51.35 ।।
ततस्तत्कर्णिकामध्ये चिन्तयेद् वर्णमातृकाम्।
अनादिनिधनां देवीं शब्दब्रह्मस्वरूपिणीम्।। 51.36 ।।
पाशाङ्कुशधरां देवीं पद्मिनीं पद्ममालिनीम्।
प्रसन्नां पद्मगर्भाभां सर्वलोकैकजीविकाम्।। 51.37 ।।
वर्णप्रक्लृप्तावयवां वर्णालंकारभूषिताम्।
शब्दब्रहमतनुं विद्यात् प्रणवं तु शिरः स्मृतम्।। 51.38 ।।
अआ इति भ्रुवो विद्यादिईस्तश्चक्षुषी उभे।
उऊकर्णौ ऋॠनासे कपोलौ स्त लृलॄ रमे।। 51.39 ।।
एऐ ओष्ठौ तु जानीयादो औ दशनपङ्क्तिकाम्।
अंजिह्वामः समुच्चारं कचवर्गौ करौ स्मरेत्।। 51.40 ।।
तटवर्गौ पदौ विद्यात् पफौ पार्श्वे स्मरेत् सुधीः।
बभौ पश्चात् पुरोभागौ नाभिं मं परिचिन्तयेत्।। 51.41 ।।
प्राणोष्माणौ यरौ विद्याल्लं हारं कवयो विदुः।
वकारं कटिसूत्रं तु कण्ठगे तु शषौ स्मरेत्।। 51.42 ।।
सकारं हृदयं विद्याद्‌धृदयस्थं तु हं स्मरेत्।
प्रसरन्तीं प्रभां विद्यात् क्षकारं विद्युदुज्ज्वलाम्।। 51.43 ।।
रङ्गं नासाग्रगं विद्याद्यमाख्यं हृदये स्मरेत्।
जिह्वामूलीयमेतस्या जिह्वामूलमुदाहृतम्।। 51.44 ।।
ओष्ठयोश्च द्वयोः स्थानमुपध्मानीयमीरितम्।
एवं वर्णमयैः पद्मैः कण्ठपादान्तमालिनीम्।। 51.45 ।।
वनमालां स्मरन्मन्त्रीमातृकां मन्त्रदेवताम्।
पूजयेदर्घ्यपाद्याद्यैरों नमो मन्त्रमातृके।। 51.46 ।।
इदमर्घ्यं गृहाणेति भोगैरेवमनुक्रमात्।
ततः कृताञ्जलिः प्रह्वः प्रणम्याष्टाङ्गवद् भुवि।। 51.47 ।।
पद्माक्षि पद्मनाभस्य प्रिये सर्वस्य मातृके।
व्याकुरु त्वं परं मन्त्रसिद्धिं च तदनन्तरम्।। 51.48 ।।
प्रार्थ्यैवं प्रयतो मन्त्री वर्णन्यासं स्वयं चरेत्।
उद्धरेदीप्सितं मन्त्रं ध्यायन्नारायणं प्रभुम्।। 51.49 ।।
तत्र किंचिद् विशेषोऽस्ति तद्वदामि निबोध मे।
यावतो यस्य वर्णस्य नक्षत्रं राशिमेव च।। 51.50 ।।
आद्यं विना स्वरं वर्णावाद्या(2)वश्वयुजौ स्मृतौ।
इकारस्यापि भरणी कृत्तिकात्रयमुत्तरम्।। 51.51 ।।
(2.ग्र. वाश्व)
चतुष्टयमृकारादि रोहिण्य्कमथो मृगौ।
रौद्रमप्येकमेव स्यात् पुनर्वस्वोर्द्वयं मतम्।। 51.52 ।।
द्वयमेवाथवा पौष्ण्य(ष्य)माद्यन्ता वा मतान्तरे।
कादिषु प्रथमं पुष्यद्वयं सार्पद्वयं मखा।। 51.53 ।।
एकमर्यमणं युग्मं भर्गदैवतमुच्यते।
युग्ममेव च सावित्रं द्वयमिन्द्रादि(धि)दैवतम्।। 51.54 ।।
एकं निष्ठ्या विशाखे द्वे त्रयं मैत्रमनन्तरम्।
ऐन्द्रमेकं त्रयं मूलं पूर्वमाषाढमेककम्।। 51.55 ।।
आषाढमुत्तरं चैकमेकमेवाभिजिन्मतम्।
द्वयं वैष्णवमेकं तु श्रविष्ठाशततारकम्।। 51.56 ।।
एकमेव त्रयं शादिवर्णः स्यादज एकपात्।
अहिर्बुध्नियस्त्रयो वर्णा इति वर्णेषु तारकाः।। 51.57 ।।
आदौ चतुष्टयं मेषो वर्णानामृषभस्तथा।
तथैव मिथुनं युग्मं कुलीरं मृगराट् तथा।। 51.58 ।।
शिष्टद्वयं शादयस्तु कन्या कोः प्रथमा तुला।
चवर्गो वृश्चिकश्चापः टवर्गः सद्भिरुच्यते।। 51.59 ।।
तवर्गो मकरः कुम्भः पवर्गोऽन्त्यस्य यादयः।
नक्षत्रं यत्साधकस्य मन्त्रस्याद्यक्षरस्य यत्।। 51.60 ।।
नरनार्योरिव तयोर्योगायोगौ परीक्षयेत्।
चतुष्पदं लिखित्वोर्व्यां तत्राकारादि निक्षिपेत्।। 51.61 ।।
यस्मिन् पदे साधकस्य नामवर्णलिपिर्भवेत्।
तत्रैव चेद्भवेन्मन्त्रस्याद्यवर्णमवस्थितम्।। 51.62 ।।
तत्सिद्धं स्याद् द्वितीये तु साध्यं विद्यादनन्तरम्।
पदे सिद्धं तुरीये तु वैपरीत्यं भवेद् ध्रुवम्।। 51.63 ।।
सिद्धे सिद्धं जपाद्यैस्तु साध्ये साध्यं सुसिद्धके।
अधीतमात्रे महते फलाय भवति ध्रुवम्।। 51.64 ।।
पदे तु वैरिणः स्याच्चेल्लिपिरध्येतृनाशनम्।
आनुगुण्यं परीक्षेत् निमित्तानि परीक्ष्य च।। 51.65 ।।
साधकः साधयेन्मन्त्रं समस्तनियमैर्युतः।
चतुर्षु मूलमन्त्रेषु न योगं तु परीक्षयेत्।। 51.66 ।।
तारमष्टाक्षरं चैव द्वादशाक्षरमेव च।
द्वयं चेति चतुर्णां तु मन्त्राणामधिकारिणः।। 51.67 ।।
सर्वे भवन्ति नास्त्येषां शत्रुत्वं कमलेक्षणे।
स्त्रीपुंनपुंसकमिति मन्त्रलिङ्गास्त्रिधा मताः।। 51.68 ।।
संस्त्यानमन्त्राः स्वाहान्ता नमोऽन्तास्तु नपुंसकाः।
शेषाः पुरुषमन्त्राः स्युरित्थं मन्त्रस्य रीतयः।। 51.69 ।।
उच्चाटने च वश्ये च विद्विषे क्षुद्रकर्मणि(3)।
स्त्रियः प्रशस्ताः पुंलिङ्गमन्त्राः स्युः कार्यसाधने।। 51.70 ।।
(3.ग्र. कर्मसु।)
फडन्ता मरणाद्यर्थे शस्ता भूताद्युपद्रवे।
हुंकारान्ताः प्रशस्यन्ते वौषडन्तास्तु ते पुनः।। 51.71 ।।
आप्यायने नियुज्यन्ते धर्मकामार्थसिद्धिषु।
चतुर्थ्यन्ताः प्रशस्यन्ते ओमन्ताः सर्वसिद्धिषु।। 51.72 ।।
मननं सर्वसत्त्वानां त्राणं संसारसागरात्।
मननत्राणसंयोगान्मन्त्र इत्युच्यते बुधैः।। 51.73 ।।
अथवा गोपनीयत्वाद्धेतोर्मन्त्र इति स्मृतः।
रःप्रत्ययान्तः पुंलिङ्गस्तथायं लोकवेदयोः।। 51.74 ।।
मन्त्रिदातोस्तु शास्त्रेण अनुस्वारविधिः कृतः।
मन्त्रेण स्थाप्यते देवो मन्त्रेणैव विसृज्यते।। 51.75 ।।
ज्ञानानां तत्परं ज्ञानं मन्त्रज्ञानं विदुर्बुधाः।
ऐहिकामुष्मिकं सर्वं मन्त्रेणैव प्रसिध्यति।। 51.76 ।।
छन्दो मन्त्राक्षरे यद्वद्दर्शनादृषिरुच्यते।
दर्शनं च फलस्याहुर्न पुनर्मन्त्रदर्शनम्।। 51.77 ।।
देवता मन्त्रफलदा मन्त्रेण प्रतिपादिताः।
योगाध्यायोक्तविधिना सर्वकामविवर्जितः।। 51.78 ।।
त्रिसंध्यं स्नाननिरतो जपेन्मन्त्रमनुत्तमम्।
यावदुक्तं कृतयुगे त्रेतायां द्विगुणं भवेत्।। 51.79 ।।
द्वापरे त्रिगुणं प्रोक्तं कलौ मन्त्रं चतुर्गुणम्।
अभ्यस्य फलमाप्नोति गुर्वनुग्रहतस्तथा।। 51.80 ।।
द्वादशाक्षरमन्यं वा जपेदक्षरलक्षकम्।
तदर्धं जुहुयादग्नौ होमशालां प्रकल्प्य च।। 51.81 ।।
योनिमन्मृत्स्नया देवि वृत्तं वा चतुरश्रकम्।
सहस्रहोमे त्वेकः स्याद्धस्तस्त्वेकैककोणकः।। 51.82 ।।
द्विहस्तं नियुते कुण्डं त्रिहस्तं प्रयुते तथा।
शङ्कुहोमे चतुर्हस्तं महाशङ्कौ तु षट्‌ककम्।। 51.83 ।।
(4)बृन्दे हुतौ सप्तहस्तं महाबृन्देऽष्टहस्तकम्।
इतोऽधिकाहुतिविधौ तत्तत्संख्यानुसारतः।। 51.84 ।।
(4.ग्र. बृन्दा)
यावच्चतुर्विंशतिकरस्तावत्कुण्डं प्रकल्पयेत्।
यत्र काष्ठं तु तच्छ्रोत्रं यत्र धूमस्तु नासिका।। 51.85 ।।
यत्राल्पज्वलनं नेत्रं यत्र भस्मसु तच्छिरः।
यत्र सम्यक्‌स्थिता दर्भास्तत्र केशाः प्रकीर्तिताः।। 51.86 ।।
यत्र प्रज्वलितो वह्निः सा जिह्वा तस्य वै रमे।
अग्नेः शिरसि होमश्चेत् पापं केशे दरिद्रता।। 51.87 ।।
चक्षुषोर्निधनं भद्रे कर्णयो रोगसंभवः।
नासिकायां मनोव्यधिर्जिह्वायां सर्वसिद्धिदः।। 51.88 ।।
आरण्यं मणिजं लौहं कुण्डमध्ये परिष्कृते।
निवेश्याग्निं होममुख्यैः संपाद्याग्नेस्तु वैष्णवम्।। 51.89 ।।
अग्निमध्ये कल्पयित्वा योगासनमथो हरिम्।
आवाह्य तत्र होमान्तं संनिधिं प्रार्थयेद् विभुम्।। 51.90 ।।
यं यं मन्त्रं जपेन्मन्त्री तं तं मन्त्रं समुच्चरन्।
देवतां मनसा ध्यात्वा चतुर्थ्यन्तमुदीरयन्।। 51.91 ।।
स्वाहाद्यन्तेन जुहुयात् नियमेन समाहितः।
होमं कुर्यात् प्रतिदिनमग्निं रक्षेदतन्द्रितः।। 51.92 ।।
न दहेत् परिधीन् दर्भानुपस्तीर्णान् यथाविधि।
उक्तेनैतेन मार्गेण जपतो मन्त्रिणो रमे।। 51.93 ।।
संभवन्ति हि वै स्वप्ना मन्त्रसिद्धिप्रदा अपि।
आचार्यं प्रतिमां देवीं पूजोपकरणानि च।। 51.94 ।।
विप्रं भागवतं भूपं छत्रचामरदन्तिनः।
सिंहासनं पूर्णकुम्भं गावः कन्या वधूधनम्।। 51.95 ।।
दीपं शङ्खं तथा यानं श्रीवत्सं चन्दनं तथा।
श्वेतवस्त्रं माल्यभूषा श्वेतच्छत्रं तथैव च।। 51.96 ।।
रत्नानि काहलादीनि वाद्यानि मधुसर्पिषी।
भूमिलाभं महानद्या दर्शनं सागरस्य च।। 51.97 ।।
उदङ्मुखः प्राङ्मुखो वा यात्रां कुर्वन् स्वयं यदि।
विमानदर्शनं विष्णोर्ज्वलन्तौ चन्द्रभास्करौ।। 51.98 ।।
नक्षत्राणि ग्रहादीनि ज्योत्स्नां च ध्रुवमण्डलम्।
वेदघोषं दीप्तमग्निं सिद्धविद्याधरानपि।। 51.99 ।।
स्रुक्‌स्रुवादीनि पात्राणि भक्ष्याणि विविधानि च।
मन्त्रसिद्धिं बहुमुखां कथयन्ति पुरोदिताः(5)।। 51.100 ।।
(5.ग्र. पुरोदिताम्।)
असिद्धिं मन्त्रिणो देवि मुण्डितस्य च दर्शनम्।
नीलपुष्पधरं नीलां रक्तपुष्पं च मूर्धनि।। 51.101 ।।
स्वयं मुण्डं च बिभ्राणो गर्दभारोहणं तथा।
विधवालिङ्गनं नीचैः पापिष्ठैः प्रतिलोमजैः।। 51.102 ।।
अभ्यङ्गं तैलपानं च गमनं दक्षिणां दिशि।
लोकयन्नेवमादीनि स्वप्ने शान्तिं समाचरेत्।। 51.103 ।।

।। इति श्रीश्रीप्रश्नसंहितायां सुस्वप्नदुःस्वप्नदर्शनं नाम (6)पञ्चाशोऽध्यायाः ।।
(6.एकपञ्चाशोऽध्याय इति भाव्यम्।
     द्विपञ्चाशोऽध्याय इति ग्र. पुस्तके।)