← अध्यायः २९ प्रश्नसंहिता
अध्यायः ३०
[[लेखकः :|]]
अध्यायः ३१ →
प्रश्नसंहितायाः अध्यायाः

।। (1)त्रिंशोध्यायः ।।
(1."महोत्सवविधः इति ग्र. पुस्तके अध्यायनाम कृतं वर्तते।")

श्रीः-
भगवान् पद्मपत्राक्ष सर्वदेवनमस्कृत।
प्रतिष्ठानन्तरं देव नित्याराधनमीरितम्।। 30.1 ।।
तस्मिन् दैवन्दिनः प्रोक्त उत्सवो होम एव च।
महोत्सवाद्युत्सवेषु नित्ययागादिकं गुरुः।। 30.2 ।।
मखाग्नावेव कुर्वीत न तु (2)माहानसानले।
इति प्रोक्तं त्वया नाथ संशयस्तत्र मे ह्यभूत्।। 30.3 ।।
(2.ग्र. माहानसाग्निके)
नित्योत्सवान्महत्पूर्व उत्सवो वर्तते नु किम्।
कथं महोत्सवो नाम तत्प्रकारश्च कीदृशः।। 30.4 ।।
कस्मिन् काले च कर्तव्यो दिनसंख्या च कीदृशी।
तत्सर्वं विस्तरेणाद्य साधुसेव्य वदस्व मे।। 30.5 ।।
भगवान्-
अमृताम्भोधिसंसूते मद्वक्षःस्थलवासिनि।
महोत्सवाख्यमुद्दिश्य यद्यत्पृष्टं त्वयानघे।। 30.6 ।।
तत्सर्वं विस्तरेणाद्य वदामि शृणु वल्लभे।
आराधनादियागेभ्य एषेऽतिप्रीतिवर्धनः।। 30.7 ।।
महत्प्रीतिर्येन मम उत्सवेन भविष्यति।
उत्सूते हर्षमिति च तस्मादेष महोत्सवः।। 30.8 ।।
नित्यो नैमित्तिकः काम्यस्त्रिविधः स महोत्सवः।
तद्भेदानिह वक्ष्यामि क्षीराब्धितनये तव।। 30.9 ।।
बिम्बाविर्भावऋक्षे वा प्रतिष्ठातारकेऽपि वा।
तत्तिथौ वा तीर्तयात्रां निश्चित्याङ्कुरपूर्वकम्।। 30.10 ।।
ध्वजमारोप्यते यस्मिन् स तु नित्यो महोत्सवः।
ग्रहणे ग्रहयुद्धे च महोत्पातादिसंभवे।। 30.11 ।।
जीर्णोद्धारे तु देवस्य प्रोक्षणे राजविड्वरे।
गुरौ तु सिंहसंबन्धमखायाते य उत्सवः।। 30.12 ।।
ध्वजारोहणपूर्वस्तु सा हि नौमित्तिकः स्मृतः।
राज्ञो जन्मदिने (3)वापि (4)तत्साम्राज्याभिषेचने।। 30.13 ।।
(3.पा. कुर्यात् अभिषेकदिने तथा।)
(4.ग्र. ह्यभिषेकदिनेऽपि वा।)
अर्थकामौ समुद्दिश्य मासर्क्षादिषु वै रमे।
रोहिण्यां(5)च पुनर्वस्योः (6)श्रवणे सार्वमासिके।। 30.14 ।।
(5.ग्र. तु)
(6.पा. प्रतिष्ठा दिवसे तथा।)
ध्वाजारोहणपूर्वस्तु काम्यः सोऽपि महोत्सवः।
महोत्सवः सात्तिवकः स्या(त्त)त्तीर्थस्तु नवमेऽहनि।। 30.15 ।।
सप्तमे पञ्चमे तीर्थो राजस्तामसः स्मृतः।
नित्यं तु सात्तिवकं प्रोक्तं नैमित्तं राजसं भवेत्।। 30.16 ।।
काम्यः स्यात्तामसः (7)प्रोक्तः त्रिविधः संप्रकीर्तितः।
नैमित्तिकोत्सवे लक्ष्मीं स्वयंव्यक्ते च दैविके।। 30.17 ।।
(7.ग्र. नाम)
नवाहं कारयेद् विद्वान् सप्ताहोऽन्यत्र वै रमे।
स्वयंव्यक्तस्य दिव्यस्य ह्युत्सवे समुपस्थिते।। 30.18 ।।
ग्रामालयाश्रयाणां च विष्ण्वादीनां च वै प्रिये।
न कर्तव्योत्सवस्तावद्यावत्तीर्थावसानकम्।। 30.19 ।।
यदि स्यादुत्सवस्तेषां ध्वजारोहणवर्जनम्।
(8)वीथीषु भ्रमणं तेषां स्वयंव्यक्तेन कारयेत्।। 30.20 ।।
(8.ग्र. वीथिषु)
बलिप्रदानतीर्थादि न कुर्यात् कमलोद्भवे।
अन्यथा यदि कुर्वीत नश्येद्राष्टं सराजकम्।। 30.21 ।।
ग्रामाश्रयादिदेवानामुक्रान्ते महोत्सवे।
तत्तदावरणेष्वेव कुर्यात्तच्छेषमुत्सवम्।। 30.22 ।।
उत्सवे वर्तमाने तु त्द्वीथीषु वरानने।
नरास्तु मङ्गल कार्यं स्वगृहे नाप्नुयुस्तदा।। 30.23 ।।
उत्सवस्य क्रमं चापि वदामि कमलासने।
उत्सवारम्भदिवसान्मासाद् द्वाविंशतेरपि।। 30.24 ।।
अष्टादशदिनात्पूर्वं सुदिने सुमुहूर्तके।
प्रातः पूजादिकार्याणि कृत्वा देशिकसत्तमः।। 30.25 ।।
पादप्रक्षालनं कृत्वा ह्युपस्पृश्य यथाविधि।
स्वर्णादिपात्रे गन्धं च कदल्यादिफलैर्युतम्।। 30.26 ।।
ताम्बूलमक्षतान् पुष्पं निधाय प्रेष्यमूर्धनि।
ऋगादिवेदघोषैश्च वादित्रैश्छत्रचामरैः।। 30.27 ।।
धाम प्रदक्षिणीकृत्य गच्छेद्भगवतोऽन्तिकम्।
मूर्तिपैः स नमस्कृत्य पात्रं पीठे निधाय च।। 30.28 ।।
अर्घ्यपाद्याचमनीयैः क्रमात्संपूज्य वै गुरुः।
समर्प्य गन्धमाल्यं च फलादीनि निवेद्य च।। 30.29 ।।
वासुदेव जगद्योने सर्वलोकैकपूजित।
जगतां क्षेमलाभाय महोत्सवमनुत्तमम्।। 30.30 ।।
कर्तुमिच्छामि देवेश तदर्थं वाहनादिकान्।
यागशालामालयं च शुद्धीकर्तुं तथाधुना।। 30.31 ।।
उत्सवार्थं प्रपां चैव कारयिष्यामि वै हरे।
अनुज्ञां देहि मे देव शरणागतवत्सल।। 30.32 ।।
इति संप्रार्थ्य देवेशं प्राप्यानुज्ञां जगद्गुरोः।
बहिरागत्य चाचार्यः वाद्यघोषपुरःसरम्।। 30.33 ।।
प्रतिष्ठितः पुरा देवी वाहनादिषु पक्षिराट्।
तमुद्वास्य हृदि ध्यात्वा मूले तु गरुडे नयेत्।। 30.34 ।।
शिल्पिनो रथकारांश्च रथादींश्च यथाक्रमम्।
समीकर्तुं नियुज्याथ सुमुर्हूर्ते सुलग्नके।। 30.35 ।।
प्रपास्तम्भं त्वीशकोणे सर्वालंकारसंयुतम्।
वेदवादित्रघोषैश्च स्थापयेद्बहिरालयात्।। 30.36 ।।
ततो भगवतः शेषचन्दनादीनि वै गुरुः।
वैष्णवेभ्यश्च सर्वेभ्यः (9)शिल्पिभ्यश्चापि दापयेत्।
रथादिवाहनान् सर्वान् सम्यक् कर्तुं नियोजयेत्।। 30.37 ।।
(9.ग्र. शिल्पिनोऽपि च)

।। इति श्रीश्रीप्रश्नसंहितायां (10)त्रिंशोऽध्यायः ।।
(10.महोत्सवे एकत्रिंशोऽध्यायः इति ग्र. पुस्तके।)