← अध्यायः ३८ प्रश्नसंहिता
अध्यायः ३९
[[लेखकः :|]]
अध्यायः ४० →
प्रश्नसंहितायाः अध्यायाः

।। एकोनचत्वारिंशोऽध्यायः ।।

अथ वक्ष्ये सिन्धुकन्ये क्षीरार्मवमहोत्सवम्।
शैशिरे ग्रीष्मकाले वा शुक्लपक्षे शुभे दिने।। 39.1 ।।
मासर्क्षपूर्णिमायां वा कर्तव्यस्तु प्लवोत्सवः।
प्लवोत्सवदिनात्पूर्वमष्टषट्‌चतुरोऽपि वा।। 39.2 ।।
द्विदिनं वोत्सवं कृत्वा परस्मिन् दिवसे रमे।
प्लवोत्सवस्तु कर्तव्यः शास्त्रोक्तेन च वर्त्मना।। 39.3 ।।
ध्वजारोहदिनात् पूर्वरात्र्यामङ्कुरमर्पयेत्।
ध्वजारोहणपूर्वं वा विना वा कारयेत् प्लवम्।। 39.4 ।।
रक्षाबन्धं च देवस्य कुर्यात् स्वस्यापि देशिकः।
आरम्भदिनमारभ्य प्रत्यहं कालयोर्द्वयोः।। 39.5 ।।
चतुःस्थानार्चनं कुर्यात् बलिदानं च कारयेत्।
आदावन्ते च देवेशं पञ्चविंशतिभिर्घटैः।। 39.6 ।।
संस्नापयेत् प्रतिदिनं वाहनारोहणं चरेत्।
तटाकस्य समीपे तु मण्डपं परिकल्पयेत्।। 39.7 ।।
कदलीस्तम्भपूगादिफलैर्वन्दनतोरणैः।
वितानैश्चित्रवस्त्राद्यैः पुष्पमाल्यैरलंकृतम्।। 39.8 ।।
एवं सलक्षणं कृत्वा मण्डपं देशिकोत्तमः।
उत्सवारम्भदिवसे प्रातरर्चां सामाप्य च।। 39.9 ।।
ततः प्लवोत्सवकृते प्रार्थयेद् भक्तवत्सलम्।
क्षीराब्धौ शेषशयने शयित त्वं रमापते।। 39.10 ।।
प्लवोत्सवाय बिम्बेऽस्मिन् संनिधत्स्व श्रिया सह।
इति विज्ञाप्य देवेशं मूलात् कर्मणि कौतुके।। 39.11 ।।
शक्तिमावाह्य तदनु श्रीपुष्टिभ्यां समन्वितम्।
अर्घ्यदानादिभिर्देवमभिषिच्य यथाक्रमम्।। 39.12 ।।
शिबिकायां रत्नमय्यां प्रातरारोप्य वै रमे।
अलंकृत्य किरीटाद्यैर्भूषणैः कुसुमैरपि।। 39.13 ।।
छत्रचामरमायूरपिञ्छिकाध्वजयष्टिभिः।
वाद्यैरनेकभेदैश्च वेदघोषैश्च संमितम्।। 39.14 ।।
ग्रामं प्रदक्षिणीकृत्य देवीभ्यां सहितं विभुम्।
सरसस्तीरमानाय्य मण्डपे हेमविष्टरे।। 39.15 ।।
स्थापयित्वा ततः पूजां कुर्याच्छास्त्रोक्तवर्त्मना।
ततः सायाह्नसमये तस्मादालयमानयेत्।। 39.16 ।।
प्रदोषे समनुप्राप्ते नित्यपूजां विधाय च।
ततो वाहनमारोप्य गन्धतैलप्रदीपकैः।। 39.17 ।।
सर्ववादित्रसंघैश्च नटनर्तकसंकुलैः।
नर्तनैर्गणिकानां च प्रादक्षिण्येन वीथिकाः।। 39.18 ।।
शनैः शनैर्नयेद्देवं प्रासादं कमलोद्भवे।
पूजां विधाय च ततः शयनोत्सवमाचरेत्।। 39.19 ।।
एवं प्लवदिनात्पूर्वमुत्सवं कारयेद्धरे।
ततः प्लवदिने प्रातः पूजां कृत्वोत्सवावधि।। 39.20 ।।
श्रीपुष्टिभ्यां वासुदेवं यानमारोप्य देशिकः।
अलंकृत्य क्रमेणैव चतुर्वीथीषु वै रमे।। 39.21 ।।
प्रादक्षिण्येन गमयेद्वेदवाद्यादिघोषितैः।
तीरमण्डपमानीय स्थापयेद्धेमविष्टरे।। 39.22 ।।
तत्र पूजां विशेषेण कृत्वा देशिकसत्तमः।
निवेदयेत्ततोऽन्नाद्यं भक्ष्यं भोज्यं च पानकम्।। 39.23 ।।
नालिकेरस्य सलिलं तर्पणं शीतलं जलम्।
मधुपर्कं च ताम्बूलं सकर्पूरं च चूर्णवत्।। 39.24 ।।
एलालवङ्गतक्कोलजातीफलसमन्वितम्।
पूगद्वयं नागवल्लीं देवाय विनिवेदयेत्।। 39.25 ।।
ततः पूर्वं शिल्पिवरैर्निर्मितं प्लवमुत्तमम्।
षोडशस्तम्भसंयुक्तं पताकाद्यैरलंकृतम्।। 39.26 ।।
चित्रस्रग्भिर्वितानैश्च द्वितलेन च शोभितम्।
कदलीस्तम्भपङ्क्तीभिर्वितानैः समलंकृतम्।। 39.27 ।।
पुण्याहसलिलैः पूर्वं देशिकः प्रोक्षयेद्रमे।
कुम्भे क्षीरार्णवेशं च भूमिं शेषं यथाक्रमम्।। 39.28 ।।
आवाह्य तत्तन्मन्त्रेण पूजयेद्धवनं ततः।
अग्नेः सर्वान् कुम्भतोये समावाह्य गुरुः स्वयम्।। 39.29 ।।
मध्यकुम्भं समादाय घण्टावाद्यसमन्वितः।
तडाकस्य तटं गत्वा कुम्भतोयादपांपतिम्।। 39.30 ।।
प्लवे भूमिं विमाने च शेषमावाहयेद् गुरुः।
क्षीरार्णवाधिदेवेश पाशाब्जकरशोभित।। 39.31 ।।
प्लवोत्सवार्थं देवस्य तटाके संनिधिं कुरु।
इति संप्रार्थ्य वरुणं तटाके पूजयेद्रमे।। 39.32 ।।
श्वेतवस्त्रधरे देवि श्वेतमाल्यैरलंकृते।
श्वेत(1)द्वीपाधिपे देवि प्लवेऽस्मिन् संनिधिं कुरु।। 39.33 ।।
(1.ग्र. द्वीपाधिदेव त्वं)
फणामणिसहस्रेण शोभितामरवन्दित।
नागेन्द्र विष्णुशयन प्लवरूपं भज प्रभो।। 39.34 ।।
इत्थं संप्रार्थ्य च धरां शेषं चार्ध्यादिभिर्यजेत्।
प्लवं संप्रोक्ष्य परितः कुमुदादीनथार्चयेत्।। 39.35 ।।
श्रीपुष्टिसहितं देवं प्लवमारोपयेत् ततः।
तूर्यघोषैः शङ्खमिश्रैर्वेदघोषैश्च संमितम्।। 39.36 ।।
त्रिवारं पञ्चवारं वा प्रादक्षिण्येन वै सरः।
भ्रामयित्वा प्लवं मध्यमण्डपे स्थापयेत् (2)रमे।। 39.37 ।।
अस्तंगते दिनकरे भगवन्तं समर्चयेत्।
पुष्करिण्यास्तु परितः क्लृप्तेष्वायामवत्सु च।। 39.38 ।।
आज्यदीपाननुपदं ज्वालायुक्तं प्रकल्पयेत्।
भगवन्तं पुनः कोलमारोप्य च महत्तरैः।। 39.39 ।।
दीपैर्वाद्यादिभिश्चैव त्रिवारं भ्रामयेत् प्लवम्।
तटमानाय्य देवेशं वीथीभ्रमणमाचरेत्।। 39.40 ।।
उत्सवावभृथं कुर्यात् ततो देवस्य वै हरेः।
नीत्वालयं यागबिम्बमग्न्यागारं प्रविश्य च।। 39.41 ।।
वह्निमण्डलगां शक्तिं मखार्चायां नियोजयेत्।
मुख्यकुम्भादिकुम्भानां मूलस्थानं नयेत्सुधीः।। 39.42 ।।
मूलार्चायाः पुरोभागे बिम्बकुम्भान् निवेशयेत्।
कुम्भबिम्बगतां शक्तिं मूले तां विनियोजयेत्।। 39.43 ।।
संप्रोक्ष्य कुम्भसलिलैर्गाथामेनामुदीरयेत्।
यन्मयानुष्ठितं देवं प्रियं ते प्लवमुत्सवम्।। 39.44 ।।
अज्ञानादभिमानाच्च न्यूनं तत्र भवेद् ध्रुवम्।
मदीयकृतमित्येतत् क्षमस्व कमलापते।। 39.45 ।।
इति विज्ञाप्य देवेशं नमस्कृत्य ततो विभोः।
यथाशास्त्रं पूजनं च शयनं चोत्सवं चरेत्।। 39.46 ।।

इति श्रीश्रीप्रश्नसंहितायां अष्टत्रिंशोऽध्यायः ।।
(2.ग्र. हरिम्।
     मातृकारीत्या `एकोनत्रिंशोऽध्याय' इति भाव्यम्। `चत्वारिंशोऽध्याय' इति ग्र. पुस्तके वर्तते।)