← अध्यायः ४३ प्रश्नसंहिता
अध्यायः ४४
[[लेखकः :|]]
अध्यायः ४५ →
प्रश्नसंहितायाः अध्यायाः

।। चतुश्चत्वारिंशोऽध्यायः ।।

पुरा महाबलीर्नाम मद्भक्तो दानवोत्तमः।
सर्वान् देवान् विजित्यैव त्रैलोक्यस्याधिपोऽभवत्।। 44.1 ।।
तं विजेतुमशक्ता वै देवा मां शरणं ययुः।
शरणागतरक्षार्थमहत्वाप्यसुराधिपम्।। 44.2 ।।
उपायेन जयिष्यामि ह्यसुरं देवकण्टकम्।
इति निश्चित्य मनसा वामनं रूपमास्थितः।। 44.3 ।।
मामुद्दिश्यैव यजतो यज्ञवाटमुपागमम्।
गत्वा त्वयाचे तपसे मत्पादत्रयमानिताम्।। 44.4 ।।
भुवं ततो ह्यलक्ष्येण सोऽप्यदान्मम वल्लभे।
गृहीत्वैव पदैकेन भुवमन्येन पादतः।। 44.5 ।।
पुण्यमस्यान्तरिक्षं च भूयोऽप्राक्षमहं बलिम्।
तृतीयं पदमानं तु कुत्र दास्यसि सुव्रत।। 44.6 ।।
इति मद्वचनं श्रुत्वा बलिर्हृष्टो वचोऽब्रवीत्।
सत्यं मद्वचनं कर्तुं मूर्ध्नि मे चरणं कुरु।। 44.7 ।।
अनुग्रहार्थं भक्तस्य तथा कृत्वा रसातलम्।
नीत्वा तस्मिन् राज्यभारमसुरं कारयाम्यहम्।। 44.8 ।।
एवं मां प्रार्थयत्तस्मिन् काले दैत्याधिपो बलिः।
उपक्रान्ता मया तृप्तिर्वह्निरूपस्य ते विभो।। 44.9 ।।
मया प्रीतिस्तु नाकारि विघ्नोऽभूद्यज्ञसंततेः।
तस्मादस्मिन् दिने भूम्यामालयेषु गृहेषु च।। 44.10 ।।
अग्निं हुत्वा प्रदीपांस्तु दीपयेयुस्तदग्निना।
तदा प्रभृति कुर्वन्ति मयाज्ञप्ता जना भुवि।। 44.11 ।।
अग्नितृप्त्युत्सवं वक्ष्ये शृणु सागरसंभवे।
सूर्योदये कलायुक्ता ह्यविद्धा पूर्णिमा यदि।। 44.12 ।।
भरण्या च चतुर्दश्या कृत्तिकापूर्णिमे यदा।
विद्धे स्यातां तदा विष्णोरुत्सवं नैव कारयेत्।। 44.13 ।।
संक्रान्त्या चोपरागेण द्वषिते ते यदा भवेत्।
नक्षत्रं त तिथिं चैव त्यक्ता शुद्धदिने चरेत्।। 44.14 ।।
एका चेदुपरागेण पूर्णिमा दीषिता यदि।
पुरस्ताच्च पकस्ताच्च वर्जयित्वाष्टनाडिकाः।। 44.15 ।।
दीपोत्सवं तदा कुर्यादग्नितृप्त्युत्सवं शुभम्।
आचार्यः प्रातरुत्थाय नित्यपूजां समाप्य च।। 44.16 ।।
प्रासादान्तरमारभ्य परिवारगणान्तिमम्।
पुरातनानि मृद्दीपपात्राणि परितस्त्यजेत्।। 44.17 ।।
स्वर्णादीनि च पात्राणि शोधयेच्छर्करादिभिः।
सलिलैः शोधयेत् पूर्वं प्रासादाद्यं सुमध्यमे।। 44.18 ।।
सुधाचूर्णैरलंकृत्य विकिरेदक्षतानपि।
वितानैस्तोरणैश्चैव कदलीस्तभ्भपूगकैः।। 44.19 ।।
नालिकेरैरलंकुर्यात् ध्वजयष्टिभिरब्जजे।
चन्दनागरुकस्तूरिधूपैः सर्वत्र धूपयेत्।। 44.20 ।।
नूत्नप्रदीपपात्राणि संक्षाल्य च ततः परम्।
तेषु स्वर्णादिपात्रेषु वर्तीस्तन्तुविनिर्मिताः।। 44.21 ।।
नूतनैर्वस्त्रखण्‍डैश्च निर्मितास्तेषु च न्यसेत्।
आज्येन पूरयेत्तानि तिलतैलेन वा रमे।। 44.22 ।।
प्राकारभित्तिषु तथा मण्डपे गोपुरेषु च।
गोमयैः पीठमाकल्प्य दीपपात्राणि निक्षिपेत्।। 44.23 ।।
मूलबेरस्य पुरतो धान्यपीठं प्रकल्पयेत्।
सौवर्णं राजतं ताम्रं पैत्तलं मृण्मयं तु वा।। 44.24 ।।
चतुरश्रं वर्तुलं वा तन्मध्ये स्थापयेत्ततः।
परितस्तस्य पात्रस्याप्यष्टौ संस्थाप्य देशिकः।। 44.25 ।।
मध्यपात्रे त्वाढकेन गोघृतेन सुपूरयेत्।
परितोऽष्टसु पात्रेषु गोघृतेन यथार्हतः।। 44.26 ।।
मध्यपात्रे तूर्ध्वमुखीं वर्तिं मध्ये निधापयेत्।
अन्येष्वपि च पात्रेषु इत्थमेव प्रकल्पयेत्।। 44.27 ।।
सर्वाण्यपि च पात्राणि प्रोक्षयेत् पुण्यवारिणा।
ततोऽपराह्ने संप्राप्ते मूर्तिपैः सह देशिकः।। 44.28 ।।
मूलमन्दिरमासाद्य प्रार्थयेदच्युतं परम्।
पुण्यकीर्ते महायोगिन् साधुसेवितविग्रह।। 44.29 ।।
दीपोत्सवार्थं बिम्बेऽस्मिन् संनिधत्स्व भुवः पते।
एवं संप्रार्थ्या चाभ्यर्च्य बन्धयेत् कौतुकं गुरुः।। 44.30 ।।
स्वयं च कौतुकं हस्ते दक्षिणे बन्धयेत् ततः।
स्नापयेदेकबेरं चेन्मूलं तु बहुबेरके।। 44.31 ।।
कर्मार्चां नवभिः कुम्भैरभिषिच्य च पूजयेत्।
अर्घ्याद्यैः पापणान्तं च पूजयेत् पुष्करेक्षणे।। 44.32 ।।
आवाहनपदे पात्रे देवमावाह्य देशिकः।
नयेद् देवं तथा दीपपात्राणि परिचारकैः।। 44.33 ।।
नित्याग्निकुण्डमासाद्य वह्निं प्रज्वलयेत्ततः।
पात्रस्थं श्रीशमावाह्य वह्नौ संपूजयेद्रमे।। 44.34 ।।
अपूपान् गुडसंमिश्रलाजादीन् जुहुयात्पुनः।
सायाह्नसमये प्राप्ते दीपारोपणमिष्यते।। 44.35 ।।
ध्यायेत् विष्णोर्मुखाम्भोजादुत्पन्नं हव्यवाहनम्।
दीपान् प्रज्वाल्य नेत्रेण निधाय प्रेष्यमूर्धसु।। 44.36 ।।
आवाहितं वासुदेवं पुनः पात्रे नियोज्य च।
वेदघोषैर्वाद्यघोषैः कृत्वा धाम प्रदक्षिणम्।। 44.37 ।।
गर्भगेहं समासाद्य देवं मूले नियोजयेत्।
दीपपात्राणि पुरतो धान्यपीठे निधाय च।। 44.38 ।।
अर्घ्यादिना देवदेवमपूपानुपहारकान्।
पायसादींस्तथा लाजांस्ताम्बूलं च निवेदयेत्।। 44.39 ।।
वह्निमन्त्रेण चास्त्रेण दीपानभ्यर्च्य देशिकः।
अपूपादीनि भक्ष्याणि विनिवेद्य ततः स्वयम्।। 44.40 ।।
दीपपात्रं समादाय नेत्रमन्त्रेण वा ऋचा।
उद्दीप्यस्वेति वै दीपं प्रदर्श्य हरये ततः।। 44.41 ।।
परिचारकहस्तेषु दीपान् दद्यात् स्वयं गुरुः।
ते च द्वारेषु सर्वेषु मण्डपावरणेषु च।। 44.42 ।।
गोपुरेषु च सर्वेषु पुष्करिण्यास्तटेषु च।
श्रियो गृहे तथोद्याने भक्तबिम्बगृहेषु च।। 44.43 ।।
विन्यस्तवर्तिदीपेषु दीपयेयुर्द्विजोत्तमाः।
ततः श्रीपुष्टिसहितं यानमारोप्य वै हरिम्।। 44.44 ।।
वेदघोषैर्वाद्यघोषैः प्रदीपानां शतेन च।
यात्रोपकरणैः सार्धं बहिर्गोपुरमानयेत्।। 44.45 ।।
गोपुरस्य पुरोभागे शततालोन्नतं तु वा।
तदर्धं वा तदर्धं वा खादिरं चन्दनं तु वा।। 44.46 ।।
सालं तालं नारिकेलमडजुं स्तम्भं समाहरेत्।
चतुर्धा विभजेत् स्तम्भमेकांशं खातभूतले।। 44.47 ।।
निधाय दृढवत्कृत्वा स्तम्भाग्रे पीठमब्जजे।
वृत्तं वा चतुरश्रं वा कल्पयेद्धस्तविस्तृतम्।। 44.48 ।।
आज्यावसिक्तवस्त्रैर्वा तैलवस्त्रैर्नवैः प्रिये।
तालपत्रसमूहैर्वा यद्वा वित्तानुसारतः।। 44.49 ।।
स्तम्भमावेष्टयेद्धीमान् प्रोक्ष्य पुण्याहवारिणा।
आलयाभिमुखं दीपं पीठमध्ये न्यसेत्पुरा।। 44.50 ।।
शरावान् समुपादाय तस्य प्रागादिषु न्यसेत्।
तेभ्यो वर्तीः समादाय तत्तद्दिक्षु च दीपयेत्।। 44.51 ।।
अग्नेः प्रशमनादर्वाग्राजराष्ट्रविवृद्धये।
छेदयेत् स्तम्भमूलं तु ततो नीराजयेत् विभुम्।। 44.52 ।।
तत्तत्कार्यनियुक्तानां प्रेष्याणां तोषयेद्ध्रनैः।
धाम प्रदक्षिणीकृत्य देवमन्तः प्रवेश्य च।। 44.53 ।।
घटदीपं प्रदरर्श्याथ मूले शक्तिं नियोजयेत्।
शर्करैर्गोघृतैर्मिश्रं नवं चाढकतण्डुलम्।। 44.54 ।।
क्षीरैः संपच्य देवाय निवेद्य प्रार्थयेत् ततः।
बलिना प्रार्थितः पूर्वमुत्सवस्तु मया कृतः।। 44.55 ।।
अज्ञानात् स्खलितं त्वस्मिन् तत्क्षमस्व दयानिधे।
इति विज्ञाप्य देवेशं शयनान्तं समर्चयेत्।। 44.56 ।।


।। इति श्रीश्रीप्रश्नसंहितायां अग्निदीपोत्स(वो)नाम (1)त्रिचत्वारिंशोऽध्यायः ।।
(1.`चतुश्चत्वारिंशोऽध्याय' इति भाव्यम्।
     `पञ्चचत्वारिंशोऽध्याय' इति ग्र. पुस्तके वर्तते।)