← अध्यायः ३७ प्रश्नसंहिता
अध्यायः ३८
[[लेखकः :|]]
अध्यायः ३९ →
प्रश्नसंहितायाः अध्यायाः

।। अष्टत्रिंशोऽध्यायः ।।

श्रीः-
वसन्तोत्सवपूजायाः कदा कालः क्रमः कथम्।
श्रोतुमिच्छामि तत्सर्वं वद मे पुरुषोत्तम।। 38.1 ।।
भगवान्-
शृणु देवि प्रवक्ष्यामि वसन्ते पूजनं हरेः।
वसन्तसमये वापि ग्रीष्मे वा शुक्लपक्षगे।। 38.2 ।।
पूर्णिमायामवभृथमविद्धायां वा वरानने।
विद्धा चेत् प्रथमायां वा निश्चित्यावभृथं गुरुः।। 38.3 ।।
निश्चित्य सप्तरात्रं तु पूजयेत् पुरुषोत्तमम्।
ध्वजारोहं विना लक्ष्मीरङ्कुरार्पणपूर्वकम्।। 38.4 ।।
चतुःस्तानार्चनं कुर्याद् रक्षाबन्धपुरःसरम्।
उत्सवारम्भदिवसादारभ्य प्रतिवासरम्।। 38.5 ।।
कालयोर्बलिदानं स्याद् द्वारतोरणपूजनम्।
द्वात्रिंशद्धस्तविस्तारं तावदायामसंयुतम्।। 38.6 ।।
चतुरश्रं खनेद् भूमिं धनुषोऽष्टौ च विंशतेः।
संख्यया तस्य मध्ये तु शिलयेष्टकयापि वा।। 38.7 ।।
शिल्पिभिर्मण्डपं कुर्याद् विंशद्धस्तमितं समम्।
दक्षिणाभिमुखं पीठं तन्मध्ये हस्तमुन्नतम्।। 38.8 ।।
संस्थाप्य परिघायां तु पूरयेद् गन्धवारिभिः।
कदलीस्तम्भपूगादिफलपुष्पैरलंकृतम्।। 38.9 ।।
चन्दनैः सर्वतोगन्धैर्वासितं धूपितं तथा।
मण्डपं शैत्यसंयुक्तं कृत्वा देशिकसत्तमः।। 38.10 ।।
सायंकाले तु संप्राप्ते गर्भगेहं तु मन्त्रवित्।
प्रविश्य पूजां कृत्वैव वसन्तोत्सवकर्मणि।। 38.11 ।।
प्रार्थयेद् देवदेवेशं नमस्कृत्य कृताञ्जलिः।
पीताम्बर हरे कृष्ण शङ्खचक्रगदाधर।। 38.12 ।।
वसन्तोत्सवपूजार्थं संनिधिं कर्मकौतुके।
कुरुष्व जगदानन्द भक्तानुग्रहकाम्यया।। 38.13 ।।
इति विज्ञाप्य देवशं शक्तिमावाह्य देशिकः।
श्रीभूमिसहितं वापि रहितं वापि कौतुकम्।। 38.14 ।।
पीठिकायां रत्नमय्यां शिबिकायामथापि वा।
भूषणैश्चन्दनैर्माल्यैरलंकृत्य विशेषतः।। 38.15 ।।
आरोप्य भ्रामयेद्देवं पुष्पकं वीथिकासु च।
ततो मण्डपमानीय स्थापयेद्रत्नविष्टरे।। 38.16 ।।
व्यजनैर्वीजयेद् देवं वासनावस्तुभावितैः।
संपूज्य च यथाशास्त्रं भक्ष्याणि विविधानि च।। 38.17 ।।
उर्वारुकाणां खण्डानि पानीयं वासनायुतम्।
शर्कराखण्डमिश्राणि श्याममुद्गदलानि च।। 38.18 ।।
फलैश्च विविधैः साकं दध्यन्नं विनिवेदयेत्।
नीराजनं ततः कृत्वा नाट्यं गानं च कारयेत्।। 38.19 ।।
निवेदितान्नभक्ष्यादीन् भक्तेभ्यो दापयेत् क्रमात्।
एवं सर्वोपचारैस्तमाराध्य जगतीपतिम्।। 38.20 ।।
ततो देवं नयेदन्तर्गर्भगेहस्य वै रमे।
उत्सवाच्छक्तिमुद्वास्य मूले तां विनियोजयेत्।। 38.21 ।।
दयानिधे जगन्नाथ भक्तरक्षणदीक्षित।
भवदुक्तेन शास्त्रैण पूजनादिषु कर्मसु।। 38.22 ।।
शक्तिर्नास्ति मया मोहात्यत्कृतं तत्क्षमस्व भो।
इति विज्ञाप्य देवेशं पूजाशेषं समापयेत्।। 38.23 ।।
एवं षडुत्सवं कृत्वा पासरस्य परस्य च।
सायाह्ने रथमारोप्य वैनतेयमथापि वा।। 38.24 ।।
श्रीपुष्टिभ्यां सह विभुं भ्रामयेद् वीथिकाः क्रमात्।
अवरोप्य रथाद्देवं तीर्तबिम्बेन संमितम्।। 38.25 ।।
नदीतीरं तडाकं वा नीत्वावभृथमाचरेत्।
ततो मण्डपमानीय पूर्ववत्पूजयेत् क्रमात्।। 38.26 ।।
निवेद्य पूर्ववत्सर्वं विनियोज्य यथाक्रमम्।
द्वारकुम्भादिदेवांश्च विसृजेद् (1)देशिकोत्तमः।। 38.27 ।।
(1.ग्र. देशिकस्स्वयम्।)
कुम्भमण्डलवह्निभ्यो बिम्बे शक्तिं नियोजयेत्।
नीत्वान्तश्चोत्सवाद् बिम्बाच्छक्तिं मूले नियोजयेत्।। 38.28 ।।
कुम्भतोयेन मूलार्चां कूर्चेन प्रोक्षयेद् गुरुः।
विसृज्य रक्षाबन्धं च नित्यपूजां प्रकल्पयेत्।। 38.29 ।।
एवं वसन्तसमये शैत्यसौरभ्यवस्तुभिः।
भगवन्तं पूजयेद्यः स याति मम मन्दिरम्।। 38.30 ।।
एषोत्सवः शुक्लपक्षे कर्तव्यः शास्त्रवर्त्मना।
क्रियेत कृष्णपक्षे तु राज्ञो राष्ट्रस्य वै रमे।। 38.31 ।।
यजमानस्य च वै गुरोः सर्वसंपद्विनाशकृत्।
[अतः कर्थचिच्छुक्ले स्यान्न तु कृष्णे कदाचन]।। 38.32 ।।
अथातः संप्रवक्ष्यामि वैशाखोत्सवमब्जजे।
वसन्तऋतुदेवस्य तोषणार्थं जगत्पतिम्।। 38.33 ।।
तदृतूद्भवशाखाभिः फलैश्चाप्यर्चयेद् बुधः।
शृणु पक्षर्क्षमासं च तिथिं च कमलोद्भवे।। 38.34 ।।
वैशाखस्य सिते पक्षे विशाखापूर्णिमा युता।
तस्यामृक्षे पूजने तु कुर्याद् भागवतो गुरुः।। 38.35 ।।
तिथ्ययोगेऽपि नक्षत्रे मुख्यमुत्सवमीरितम्।
ऋक्षहीनतिथौ पूजामासुरं (2)विदुरब्जजे।। 38.36 ।।
(2.ग्र. स्यान्निरर्थकम्।)
तस्मादृक्षदिने पूजां कुर्यात् सा वैष्णवी भवेत्।
तस्मिन् दिने गुरुः सायं देवं संपूज्य नित्यवत्।। 38.37 ।।
भगवन् सर्वलोकेश मकरध्वजपूजित।
विशाखोत्सवपूजार्थं बिम्बेऽस्मिन् संनिधिं कुरु।। 38.38 ।।
इति विज्ञाप्य देवेशं कर्मार्चायां कलानिधेः।
आवाह्य यानमारोप्य बहिर्मण्डपविष्टरे।। 38.39 ।।
अवतार्य हरिं तस्मिन् पञ्चविंशतिभिर्घटैः।
देवं संस्नाप्य तदनु (3)भूषणैः गुरुसत्तमः।। 38.40 ।।
(3.ग्र. भूषयेत्)
मल्लिकामालतीकुन्दकुरवैर्दमनैस्तथा।
आम्रैः पद्मैरुत्पलाद्यैरलंकृत्य गुरूत्तमः।। 38.41 ।।
चतुःस्थानार्चनं कुर्याद् द्वारतोरणपूर्वकम्।
पनसं कदलीं चैव सहकारफलानि च।। 38.42 ।।
नालिकेरस्य खण्डांश्च लाक्षाखर्जूरकानि च।
एतेषां परिमाणस्य समं क्षीरं च शर्कराम्।। 38.43 ।।
किंचिन्मरीचिमेलां च कर्पूरं च पलं पलम्।
संशोध्यैतानि विधिवत् पाकस्थानेतु पाचयेत्।। 38.44 ।।
चतुर्विधानि चान्नानि भक्ष्याणि विविधानि च।
देवमाराध्य विधिवत्तस्मै सर्वं निवेदयेत्।। 38.45 ।।
पानकं नालिकेराम्बु शीतलं तर्पणं जलम्।
ताम्बूलं च निवेद्याथ भक्तेभ्यो दापयेत् क्रमात्।। 38.46 ।।
रूपयौवनसंपन्ना दास्यो नृत्येयुरग्रतः।
गायकाश्च ततः कुर्युर्गानं वीणादिमिश्रितम्।। 38.47 ।।
ऋगादिवेदघोषांश्च घोषयेयुर्द्विजातयः।
एवं कृत्वोत्सवं देवं यानमारोप्य देशिकः।। 38.48 ।।
गर्भगेहं प्रापयित्वा स्थापयेन्मूलसंमुखम्।
शक्तिं नियोजयेन्मूले नमस्कृत्य कृताञ्जलिः।। 38.49 ।।
अज्ञात्वा शास्त्रसरणिमविचार्य भवत्प्रियम्।
अकारि यन्मया कर्म तत्सर्वं क्षन्तुमर्हसि।। 38.50 ।।
इति विज्ञाप्य देवेशं पूजाशेषं (4)समापयेत्।
वसन्तोत्सवमध्ये तु वैशाखोत्सवं आपतेत्।। 38.51 ।।
(4.ग्र. समाचरेत्।)
वैशाखोत्सवं कुर्यादेकस्मिन् दिवसे द्वयम्।
एवं यः पूजयेद्देवं पत्रपुष्पफलादिभिः।। 38.52 ।।
तस्य सस्याभिवृद्धिः स्यात्फलं च सुमहद्भवेत्।

।। इति श्रीश्रीप्रश्नसंहितायां (5)सप्तत्रिंशोऽध्यायः ।।
(5.मातृकारीत्या अष्टत्रिंशोऽध्याय इति भाव्यम्।
     एकोनचत्वारिंशोऽध्याय इति ग्र. पुस्तके वर्तते।)