← अध्यायः ७ प्रश्नसंहिता
अध्यायः ८
[[लेखकः :|]]
अध्यायः ९ →
प्रश्नसंहितायाः अध्यायाः

।। अष्टमोऽध्यायः ।।

प्रसादस्याथ वक्ष्यामि (1)निर्माणं कमलेक्षणे।
ललादूनाधिकाच्चैव साङ्गुलै रुचितैः करैः।। 8.1 ।।
(1.लक्षणं मुनिपङ्‌गवाः।
     Sl.1.c. d is the same as sl.219c,d.)
द्विद्वादशकरंयावत् (2)तलेनैवाधिकेन तु।
शुभाय सिद्धये (3)वृद्ध्यै गर्भगेहस्य वै रमे।। 8.2 ।।
(2.तलेनोनादिकेन तु।)
(3.विद्धि गर्भं देवगृहस्य तु।)
कृत्वा क्षेत्राङ्गुलानां वा कराणां वा घनं पुरा।
(4)त्यजेत्तदभितः सम्यग्यच्छेषं तद्विचार्य च।। 8.3 ।।
(4.त्यजेत्तदष्टभिः
     Sl. 4-a-b,c, d is the same as sl 222a, b,c,d
     Sl. 5-a,b,c, d " " 223-a, b,c,d
     Sl. 6-a, b " " 224-a,b)
एकद्व्यष्ट(5)पर्यन्तं ध्वजधूपममृगेश्वराः।
श्वा च गोखरमातङ्गाश्चत्वारो वायसः (6)शुभाः।। 8.4 ।।
(5.पर्यन्ता)
(6.ग्र. शुभः)
एकत्रिपञ्चसप्ताख्याः सर्वत्रैव विधीयते।
एवमन्तर्भ्रमेणैव सह भित्तिगणेन तु।। 8.5 ।।
गर्भद्विगुणविस्तीर्णं क्षेत्रं देवगृहस्य च।
मन्दिरे त्वेकभित्तीये (7)क्षेत्रमानमिदं स्मृतम्।। 8.6 ।।
(7.[ई.16] क्षेत्रमानं विधीयते।)
गर्भोक्तं तत्त्रिभागे (8)युक्तायुक्तेन (9)वर्त्मना।
(10)तत्रापि ह्रासवृद्धिभ्यामायशुद्धिं विचिन्तयेत्।। 8.7 ।।
(8.युक्तं युक्तेन वर्त्मना।)
(9.ग्र. पद्मना)
(10.sl. 225a, d तत्रापि हासवृद्ध्या तु आयशुद्धिं विचारयेत्।)
एवं निर्जगतीकं च (11)भागं पीठविवर्जितम्।
प्रासादक्षेत्रमानं च तद्युक्त(12)मवधारय।। 8.8 ।।
(11.भगपीठं)
(12.मवधार्यताम्।
      Sl. 9a, b,c,d is the same as sl.227,a,b,c,d.
       " 10a, b,c,d " " 228,a,b,c,d.
       " 11a, b,c,d " " 229,a,b,c,d.
       " 12a, b,c,d " " 230,a,b,c,d.
       " 13a, b,c,d " " 231,a,b,c,d.
       " 14a, b,c,d " " 232,a,b,c,d.)
षड्भागेनाथ पादेन त्रिभागेनोभयात्मना।
अथ कार्यं चतुर्दिक्षु तत्पञ्चांशैस्तु वै त्रिभिः।। 8.9 ।।
तृतीयांशेन वै मध्ये निर्गमस्तु विधीयते।
कोणात् (13)कोणात् तु वै शेषं भागं भागं प्रवेशयेत्।। 8.10 ।।
(13.कोणं तु)
उच्चं गर्भ(14)समं पीठं तत्पीठेन दलेन वा।
पीठोक्तालयपीठस्य लक्ष्मस्थि(15)त्यन्तकल्पना।। 8.11 ।।
(14.ग्र. समा)
(15.ग्र. त्यंशकल्पना)
चतुर्दिक्षु विधेयो वै बहुधानन्तपूर्विका।
अथोच्छ्रायं तु वै क्षेत्रात् त्रिकोणं मन्दिरस्य च।। 8.12 ।।
कुर्याद् द्वयर्धगुणं चैव द्विगुणं वा यथेच्छया।
द्विरेकादशधा कुर्यात् तं च भागैः समं पुरा।। 8.13 ।।
विधेयं पीठवत्पश्चादेकांशेन मसूरकम्।
तदूर्ध्वविहिता जङ्घा गर्भमानेन चोन्नता।। 8.14 ।।
(16)भवपारिषदैर्देवैर्लक्षिता शुभलक्षणा।
(17)जङ्घायामंशयुग्मेन त्वोपयूनाधिकेन वै।। 8.15 ।।
(16.[ई.16]भवोपकरणीयाभिर्देवताभिरलंङ्कृता।)
(17.जङ्घायामंशयुग्मेन उपयूनधिकेन वै।। 8. sl.233a, b,c,d.
      Sl.16a, b,c,d is the same as " 234-a, b,c,d.
      " 17a, b,c,d " " 235a, b,c,d.)
कार्यं शिखरपीठं तु पूर्वलक्षणलक्षितम्।
किंतु प्रवेशनिर्यासौ तत्र चार्धांशसंमितौ।। 8.16 ।।
शिखरं चात्र विहितं भूमिकानवकान्वितम्।
संकोच्य तत्पुरासूत्रमादायोन्नतिसंमितम्।। 8.17 ।।
(18)एकस्मादेव कर्णात्तु जङ्घोर्वीयात्प्रसार्य च।
संस्पृशेच्छिखरं पीठमञ्जसा तन्निरोध्य च।। 8.18 ।।
(18.एतस्मादेकवर्णात्तु।
      Sl.18c, d is the same as sl.Sl.236 c,d)
प्रासादाद्बहिराद्यन्तभूभागे (19)कमलेक्षणे।
कर्णादूर्ध्वं नयेत्सूत्रं लाञ्छ्यमानं क्रमेण तु।। 8.19 ।।
(19.त्वमलेक्षणे!
      Sl.19c, d is the same as sl.237c, d.
      " 20a, b " " 238a, b)
शिखरोन्नतपर्यन्तं चतुर्दिक्ष्वेवमेव हि।
पर्यटेल्लाञ्छ्यमानं तु कर्णात्कर्णँ(20) वरानने(21)।। 8.20 ।।
(20.मुनीश्वराः।
      Sl.21a, b,c, d is the same as sl.239a, b,c,d)
यावत्कुमुदपत्राभा सा स्याच्छिखरमञ्जरी।
एवमालेख्य दृष्ट्या तु (21)संपाद्यातन्तुपाततः।। 8.21 ।।
(21.सम्पाद्याऽऽतन्तुपाततः"इति पाठो युज्यते।)
भूमिकाण्डप्रसिद्ध्यर्थं (22)सूत्रस्य दशधा पुनः।
उपरिष्टात्तु भागेन भवेदामलसारवत्।। 8.22 ।।
(22.[ई.16]कार्या दशधा पुनः।
      Sl.22c, d is the same as sl.240c,d.
       " 23a, b,c,d " " 241a, b,c,d
       " 24a, b is the same as sl.242-a, b.)
भूमयो भागमानास्तु तत(23)स्तस्यां समाचरेत्।
क्षयवृद्ध्या विधानं तु तद् द्विरष्टांशसंमितम्।। 8.23 ।।
(23.ग्र स्तस्य)
विभिन्नपीठरचना तासु कार्या यथास्थितिः।
सचक्रैर्विविधैः (24)पत्रैः प्रादुर्भावैस्तु चाखिलैः।। 8.24 ।।
(24.पद्मैः)
(25)नवैर्वा लाञ्छनैर्मूर्तैर्नृत्तगीतरसस्थितैः।
नवांशेनौर्ध्वभागात्तु स्वपादेन (26)विनिश्चितम्।। 8.25 ।।
(25.सर्वैर्वा)
(26.विनिर्गतम्।
      Sl.24a, b is the same as sl.244a, b.)
उष्णीषमूर्ध्वभूमेस्तु कार्यं वै रचनोन्वितम्।
शिष्टं कृत्वा (27)स्वकं पीठमण्डस्यैकेन पूर्ववत्।। 8.26 ।।
(27.त्रिधा पीठं मण्डलस्थेन पूर्ववत्।)
द्वितीयेन ततः (28)कर्णं तृतीयेनोर्ध्वगेन तु।
सुसमं श्रीयुतं कुर्या(29)दन्तं धात्रीफलाण्डवत्।। 8.27 ।।
(28.कण्ठं)
(29.दण्डं)
      Sl.28-a, b,c,d is the same as sl.246-a,b,c,d
      " 29-a, b,c,d " " 247-a,b,c,d
      " 30-a, b,c,d " " 248-a,b,c,d
      " 31-a, b,c,d " " 249-a,b,c,d
[ई.16]Sl.32=a, b,c,d " " 250-a,b,c,d)
नवधोष्णीषकं कृत्वा चतुर्भिर्वेदिकाभ्रमम्।
त्रिभागपृथुभागेन सस्तम्भा ह्यथ केवला।। 8.28 ।।
उन्नता शिखरार्धेन साप्युत्पलदलोपमा।
कार्या शिखरपीठोर्ध्वे दिव्यकर्मविभूषिता।। 8.29 ।।
ततः शुभतरं कुर्यात् मण्डपं स्तम्भसंमितम्।
भूषितं विहगेन्द्रेण बलिमण्डलकेन तु।। 8.30 ।।
चतुर्द्वारे तथा दिक्षु विधेयं मण्डपत्रयम्।
प्रवेशत्रितयोपेतं मण्डपे मण्डपं भवेत्।। 8.31 ।।
कुर्यान्मण्डपमुक्तं वा यथाभिमतनिर्गमम्।
रथोपरथकार्यं तु तेषां गर्भाद् विधीयते।। 8.32 ।।
निर्यासो दशमांशेन द्वादशांशेन (31)वा रमे।
अथवा षोडशांशेन ते कार्या नेमिवत्पुनः।। 8.33 ।।
(31.लाङ्गलिन्।
      Sl.33-c, d is the same as sl.251-c, d
       " 34-a, b " " 252-a,b,c)
चतुर्दिक्‌पक्षसंलिप्ताः पीठकर्मविभूषिताः।
शिखरस्य चतुर्दिक्षु (32)कुर्याद्‌द्वारगणं समम्‌।। 8.34 ।।
(32.पीठोपरि समापयेत्।
      Sl.35-a, b,c,d is the same as sl.254-a, b,c,d
      " 36=a, b same as " 255-a, b.)
त्रिचतुःपञ्चषड्भागे ततो गर्भाद्विधीयते।
द्विगुणं चोन्नतत्वेन त्रिपञ्चनवशाखिकम्।। 8.35 ।।
युक्तं द्वार्स्थद्वयेनैव कुम्भेभदशनैस्तु वा।
एवं विमानं कृत्वा तु प्रतिष्ठां कारयेत्ततः।। 8.36 ।।

।। इति श्रीश्रीप्रश्नसंहितायां अष्टमोऽध्यायः ।।