← अध्यायः ४९ प्रश्नसंहिता
अध्यायः ५०
[[लेखकः :|]]
अध्यायः ५१ →
प्रश्नसंहितायाः अध्यायाः

।। पञ्चाशोऽध्यायः ।।

श्रीः-
वर्णचक्रं कथं लेख्यं वर्णोद्धारस्य किं फलम्।
भगवान्-
शृणु वर्णाध्वनो रीतिमाद्यां कमलसंभवे।। 50.1 ।।
प्राप्नोति यत्परिज्ञानात् साधको मत्स्वरूपताम्।
वेद्यवेदकनिर्मुक्तमच्युतं यत्परं पदम्।। 50.2 ।।
अनस्तमितभारूपं सर्वाभिन्नमहंपदम्।
तद्गता शक्तिराद्या सा चोदिता च सदा भवेत्।। 50.3 ।।
अनस्तमितभारूपा वेद्यवेदकवर्जिता।
सा शक्तिः क्षुभितैकांशा वर्णरूपेण वर्तते।। 50.4 ।।
शब्दब्रह्मस्वरूपेण स्वशक्त्या स्वयमेव हि।
मुक्तये किल जीवानामुदितं परमेश्वरात्।। 50.5 ।।
तदव्यक्ताक्षरं विद्धि तन्त्रीकण्ठो यथा कलः।
पृथग्वर्णात्मतां याति स्थितयेऽनेकधा स तु।। 50.6 ।।
सूक्ष्मवर्णस्वरूपेण धारासंतानवर्णभाक्।
पञ्चाध्वकोशमुक्तस्य मन्निष्ठस्य (1)विशेषतः।। 50.7 ।।
(1.ग्र. विवेकिनः।)
सोऽनुभूतिपदं याति प्रसादान्मम वल्लभे।
मच्चातुरात्मनिचयो विज्ञेयो हि(2)तमात्मना।। 50.8 ।।
(2.ग्र. तदात्मना।)
प्रभवाप्यययोगेन भारूपध्वनिलक्षणः।
सकारान्तस्त्वकाराच्च हकारादान्त एव च।। 50.9 ।।
प्रभवे द्वादशानतस्तु हकारश्चतुरात्मना।
अकारस्वप्यये चौतौ द्वादशान्तावुभौ समौ।। 50.10 ।।
वर्णव्यूहसमूहेऽस्मिन् ज्ञेयं ज्ञानसमाधिना।
विश्राम उदयो व्याप्तिर्व्यक्तिराड् वासुदेवतः।। 50.11 ।।
अत्रैकैकोपरि ज्ञेया मूर्तिश्चेत्येवमेव हि।
युक्ता विश्रामपूर्वेण चतुष्केण समासतः।। 50.12 ।।
विश्रामं चिन्तयेद् देवं वासुदेवं सनातनम्।
संकर्षणादितत्त्वानि विश्राम्यन्ति लयेऽत्र हि।। 50.13 ।।
ततः संकर्षणं देवमाकारमुदयं स्मरेत्।
उदितो हि स सर्वात्मा प्रथमं सर्वकृत्स्वयम्।। 50.14 ।।
व्याप्तं प्रद्युम्नदेवं तमिकारं परिचिन्तयेत्।
विविधं प्राप्यते तेन त्रयी कर्मात्मना जगत्।। 50.15 ।।
अनिरुद्धं व्यक्तिरूपमिकारं तमनुस्मरेत्।
व्यज्यते शक्तयो ह्यत्र जगत्सृष्ट्यादयोऽखिलाः।। 50.16 ।।
दण्डवत्संनिवेशेन संस्थिता ह्येवमेव हि।
आसकाराच्चतूरूपा युक्ता मे चतुरात्मना।। 50.17 ।।
स्मरेत् प्रभवचिन्तायां हकारं द्वादशान्तकम्।
सकारं वासुदेवं तु विश्रामं परिचिन्तयेत्।। 50.18 ।।
संकर्षणं सकारान्तमुदयं त्वप्यये स्मरेत्।
एवमाकारतो दिव्यां विचन्तयेच्चतुरात्मताम्।। 50.19 ।।
द्विषट्‌कं धारणानां च द्वादशाध्यात्मलक्षणम्।
सोपानभूतं यत्क्रान्त्वा द्वादशान्ताद्विशेत्परम्।। 50.20 ।।
एषा सा प्रथमा रीतिर्वर्णमार्गस्य दर्शिता।
सूक्ष्मा सच्चातुरात्मीया भारूपा यन्मयी परा।। 50.21 ।।
मध्यमा पूर्वमेवोक्ता विशेषं तत्र मे शृणु।
धारणापूर्वमुक्तायाश्चतस्रो मत्स्वरूपजाः।। 50.22 ।।
वकाराख्यानिरुद्धस्य शक्तिः सा रागसंज्ञिका।
माया नाम महालक्ष्मीर्लकारापरनामिका।। 50.23 ।।
विद्याया रेफसंज्ञाया महावाणी तु सा स्मृता।
वातसंज्ञा महाकाली क्रियाशक्तिर्यसंज्ञिका।। 50.24 ।।
ब्रह्माद्या मूर्तयस्तिस्रः तत्पत्न्यो वादयश्च याः।
तत्सर्वं सकलं सूक्ष्ममकारस्यादिमेऽशके।। 50.25 ।।
मध्यमे भोक्तृकूटस्थपुरु(षें)षोंऽशे प्रतिष्ठितः।
[संसारिपुरुषः सर्वश्चरमेंऽशे प्रतिष्ठितः।। 50.26 ।।]
एषा ते मध्यमा रीतिर्वर्णमार्गस्य दर्शिता।
चरमामथ वक्ष्यामि रीतिं कमलसंभवे।। 50.27 ।।
वैखरी चरमा रीतिः पयत्नस्थानभेदिनी।
व्यक्तवाचां समुच्चारे सा स्फुटीभवति ध्रुवम्।। 50.28 ।।
जीवानां देहबद्धानां तत्तत्सन्मार्गदर्शिका।
मातृका जायते सेयं विष्णुशक्त्युपबृंहिता।। 50.29 ।।
विष्णुवत्तत्र पञ्चात्मशक्तयः परिकीर्तिताः।
अधितिष्ठन्ति ये यां च मातृकां वर्णमालिनीम्।। 50.30 ।।
वासुदेवादयो व्यूहा दश द्वौ केशवादयः।
श्रीः-
संज्ञाभेदं विना वर्णानुद्धरेयुः कथं हरे।। 50.31 ।।
अतः संज्ञां च भेदं च शक्तिं च प्रथमं वद।
श्रीभगवान्-
उद्गीथश्छन्दसामादिः प्रणवस्तारकस्तथा।। 50.32 ।।
ब्रह्मकोशस्तारनामा व्यापी ओंकार ईरितः।
अकारश्चाप्रमेयश्च व्यापको धृष्टसंज्ञिकः।। 50.33 ।।
आकार आदिदेवश्च आनन्दो गोपनः स्मृतः।
इकारो रामनामायं मायाबन्धुस्त्रिलोचनः।। 50.34 ।।
ईकारः पञ्चबिन्दुर्वै महामायो मनोभवः।
उकारो भुवनाख्यश्च उद्दाम उदयः स्मृतः।। 50.35 ।।
ऊकार ऊर्जो लोकेशो विश्वरूपो गुहाशयः।
ऋकारो विष्टराख्यश्च सुखदो लोकनायकः।। 50.36 ।।
ऋकारः पीठनामा स्याद्योगिनागपतिस्तथा।
लृकारो विश्वमूर्तिश्च महेशश्छिन्नसंशयः।। 50.37 ।।
लृकारो भूतभव्यः स्याद् देवदत्तस्तथा विराट्।
एकारः सात्त्वतस्त्र्यश्रो जगद्योनिरविग्रहः।। 50.38 ।।
ऐकारो वीरसेनः स्याद् दमनो गोधनः स्मृतः।
ओकारो भूषणो भूतिरोतदेवश्च विग्रमी।। 50.39 ।।
औकारः औषधः प्रोक्तस्त्रयी विश्वावसुर्हरिः।
अंकारः कपिलाक्षः स्याद् व्योमः पीताम्बरः स्मृतः।। 50.40 ।।
अःकारः सर्ववित् सांख्यो विसर्गः सृष्टिकृत्तथा।
ककारः कमलो ब्रह्मा शङ्खी च प्रकृतिस्तथा।। 50.41 ।।
खकारः खर्वदेवश्च चक्री गरुडवाहनः।
गकारः पद्मपाणिश्च गदध्वंसी गदाधरः।। 50.42 ।।
घकारः शार्ङ्गधारी स्याद् धर्मांशुर्दीप्तिमान् रविः।
ङकार एकदंष्ट्रश्च वक्रतुण्डश्च खड्गधृक्।। 50.43 ।।
चकारश्चञ्चलश्चन्द्रः कुण्डली च तमोपहा।
छकारश्छलविध्वंसी मुसली जन्महा गुरुः।। 50.44 ।।
जकारो जन्महन्ता च जितक्रोधश्च शाश्वतः।
झकारः सामवेदात्मा सुवर्णो झषसंज्ञिकः।। 50.45 ।।
ञकारश्चन्द्रधवलः पाशपाणिर्भृगूत्तमः।
टकारो हृदयाह्लादी खेटकी पर्वतोध(म?)रः।। 50.46 ।।
ठकारः कौस्तुभो मेधी तोमरो दुःसहः स्मृतः।
डकारः पुण्डरीकाक्षो मौसलोऽखण्डविक्रमः।। 50.47 ।।
ठकारः पुष्पभद्रश्च वृषकर्मा प्रतर्दनः।
णकारो वनमाली च शास्ता वैकुण्ठपालकः।। 50.48 ।।
तकारस्ताललक्ष्मा च वैराजः स्रग्धरः स्मृतः।
थकारः सर्वरोधश्च धन्वी भुवनपालकः।। 50.49 ।।
दकारो दमनो दान्तः अत्रिश्च त्रिपुरान्तकः।
धकारो धनदः पुण्यः सुभगो मोहनाशनः।। 50.50 ।।
नकारो भद्रपाणिश्च रोधनो नन्दकस्तथा।
पकारः पद्मनेत्रश्च पवित्रः पश्चिमाननः।। 50.51 ।।
फकारः फुल्लनयनः शिखण्डी श्वेतवाहनः।
बकारो निमिषो ह्रस्वो मतिमान् कालनेमिजित्।। 50.52 ।।
भकारो ज्ञेयसिद्धिश्च सुभद्रः सूक्ष्मदर्शनः।
मकारो मन्दरः कालो माधवीपाटलप्रियः।। 50.53 ।।
यकारो वायुबीजं च सूक्ष्मः शङ्खश्चतुर्गतिः।
रेफोऽनलो महाज्वालो विश्वात्मा सर्वदाहकः।। 50.54 ।।
लकारो विबुधाख्यश्च माहेन्द्रस्तु धनेश्वरः।
वकारस्त्वमृतासारो वरुणश्च सुधाकरः।। 50.55 ।।
शकारः शुभदो लक्ष्मीः श्रीवत्सः ककुभः स्मृतः।
षकारः क्रोधनः शङ्कुरग्निरूपश्च भास्करः।। 50.56 ।।
सकारस्त्वमृतस्तृप्तः सोमश्च द्वादशात्मकः।
हकारः परमात्मा च प्राणः सत्यस्तु कण्ठतः।। 50.57 ।।
क्षकारस्तु नृसिंहः स्याद् ब्रह्मण्योऽन्त्याक्षरः स्मृतः।
ळकारो डुण्डुभो भर्गो विष्कम्भो विमलस्तनुः।। 50.58 ।।
अतः परं दैवतानि शक्तीश्चापि वदाम्यहम्।
वासुदेवादियतुरो दश द्वौ केशवादयः।। 50.59 ।।
एते षोडश देवाश्च स्वराधिष्ठायिनो रमे।
लक्ष्मीः कीर्तिर्जया माया व्यूहानां शक्तयः स्मृताः।। 50.60 ।।
श्रीश्च वागीश्वरी कान्तिः क्रियाशक्तिविभूतयः।
इच्छा प्रीति रतिश्चैव माया धीर्महिमेति च।। 50.61 ।।
एतास्तु केशवादीनां शक्तयः परिकीर्तिताः।
काद्यधिष्ठायिनो देवानन् गदतो मे शृणु प्रिये।। 50.62 ।।
पद्मनाभो ध्रुवोऽनन्तो शक्त्यात्मा मधुसूदनः।
विद्याधिदेवः कपिलो विश्वरूपो विहंगमः।। 50.63 ।।
क्रोडात्मा बडबावक्त्रो धर्मो वागीश्वरस्तथा।
एकार्णवशयो देवः कूर्मः पातालधारकः।। 50.64 ।।
वराहो नरसिंहश्च त्वमृताहरणस्तथा।
श्रीपतिर्दिव्यदेहश्च कान्तात्मामृतधारकः।। 50.65 ।।
राहुजित्कालनेमिघ्नः पारिजातापहारकः।
लोकनाथस्तु शान्तात्मा दत्तात्रेयो महाप्रभुः।। 50.66 ।।
न्यग्रोधशायी भगवानेकशृङ्गतनुस्ततः।
देवो वामनरूपस्तु सर्वव्यापी त्रिविक्रमः।। 50.67 ।।
नरो नारायणश्चैव हरिः कृष्णस्तथा परः।
ज्वलत्परशुधृद्रामो रामश्चान्यो धनुर्धरः।। 50.68 ।।
वेदविद्भगवान् कल्की पातालशयनः प्रभुः।
एतेष्वन्ये च चत्वारो देवा रामादयो हि ये।। 50.69 ।।
एतौ रङ्गमयौ जिह्वामूलीयोपध्मानीययोः।
धीस्तारा वारुणी शक्तिः पद्मा विद्या तथेतरा।। 50.70 ।।
सांख्या विश्वा खगा भूर्गौर्लक्ष्मी वागीश्वरी तथा।
अमृता धारिणी च्छाया नारसिंही सुधा तथा।। 50.71 ।।
श्रीः कीर्तिर्विश्वनामा च सत्या कान्तिः सरोरुहा।
माया पद्मासना खर्वा विक्रान्तिर्नीरसंभवा।। 50.72 ।।
नारायणी हरिप्रीतिर्गान्धारी काश्यपी तथा।
वैदेही वेदविद्या च पद्मिनी नागयायिनी।। 50.73 ।।
त्वदंशका इमे देव्यो विज्ञेयाः कादिशक्तयः।
एवं सर्वे सुरा देवीर्मातृकाः पर्युपासते।। 50.74 ।।

।। इति श्रीश्रीप्रश्नसंहितायां वर्णदेवतादिप्रतिपादको नाम (3)एकोनपञ्चाशोऽध्यायाः ।।
(3.पञ्चाशोऽध्याय इति भाव्यम्।
     एकपञ्चाशोऽध्याय इति ग्र. पुस्तके।)