← अध्यायः २४ प्रश्नसंहिता
अध्यायः २५
[[लेखकः :|]]
अध्यायः २६ →
प्रश्नसंहितायाः अध्यायाः

।। पञ्चविंशोऽध्यायः ।।

भिन्नकाले प्रतिष्ठा चेल्लक्ष्म्यादीनां वरानने।
तद्विधानं प्रवक्ष्यामि विशेषमवधारय।। 25.1 ।।
श्रियः स्थानं विधातव्यं (1)निर्ऋतेरालये दिशि।
विमानस्य चतुर्दिक्षु (2)तुष्टिं पुष्टिं तथा पराम्।। 25.2 ।।
(1.पा. ग्रामाद्यभिमुखं यथा।)
(2.पा. दिङ्मूर्तीः परिकल्पयेत्।)
सावित्रीमपि वाग्देवीं कोणेषु विहगेश्वरम्।
सिंहं वा परिकल्प्याथ गर्भद्वारस्य पार्श्वयोः।। 25.3 ।।
चण्डीं प्रचण्डीं च तथा द्वितीयद्वारपक्षयोः।
बलाकिनीं वन्यमालां कल्पयेच्छिल्पिसत्तमः।। 25.4 ।।
पारतन्त्रे विधिरयं स्वतन्त्रे शृणु वल्लभे।
तृतीयगोपुरद्वारदक्षिणोत्तरभागयोः।। 25.5 ।।
(3)जयां च विजयां चैव चतुर्थद्वारपार्श्वयोः।
विभीषिकां शांकरीं च (4)पञ्चमावरणे ततः।। 25.6 ।।
(3.पा. जया च विजया चैव पश्चिमद्वारपालिके।)
(4.पा. दक्षिणोत्तरपार्श्वयोः।)
कमलाभिमुखं तार्क्ष्यमैशान्यां दिशि ह्रीमतीम्।
यागशालादिकाः सर्वाः पूर्ववत् परिकल्प्य च।। 25.7 ।।
प्राच्यादिद्वारशाखासु चिन्तयेद्वनमालिकाम्।
शचीं बलाकिनीं कालनायिकां च विभीषिकाम्।। 25.8 ।।
शीतलां शांकरीं संपद्देवीं च तदनन्तरम्।
ज्येष्ठां विद्यां तथा श्रद्धां कान्तिं सृष्टिं क्रियां क्षमाम्।। 25.9 ।।
जयां च द्वारकुम्भेषु पताकास्वष्टसु क्रमात्।
धृतिं लज्जां च सावित्रीं मायां शुद्धिं च तुष्टिकाम्।। 25.10 ।।
शान्तिं कीर्तिं यजेदेताश्चतुर्हस्ताः सुशोभनाः।
चक्रशङ्खाञ्जलिधराश्चासीनाः पद्मविष्टरे।। 25.11 ।।
चिन्तयेत् पूजने काले द्वारोदुम्बरमध्यमे।
विजयां चक्रमध्यस्थां पार्श्वयोः पन्नगाशनम्।। 25.12 ।।
द्वारमध्ये ऋगादींश्च पूर्ववत् पूजयेद् गुरुः।
ततः पद्मादियोन्यन्तं कुण्डेषु (5)चतसृषु क्रमात्।। 25.13 ।।
(5.ग्र. चतसृष्वपि।)
लक्ष्मीं कीर्तिं जयां मायां कुम्भेष्वष्टसु (6) शोभने।
शक्तिं विभूतिमिच्छां च ततः प्रीतिं रतिं तथा।। 25.14 ।।
(6.ग्र. वै क्रमात्।)
मायां धियं च महिमां मध्यकुम्भे श्रियं यजेत्।
करके विजयां देवीं चक्राब्जे कर्णिकासने।। 25.15 ।।
श्रियं देवीं द्वादशसु दलेषु च यथाक्रमम्।
श्रियं वागीश्वरीं कान्तिं क्रियां शक्तिं विभूतिकाम्।। 25.16 ।।
इच्छां प्रीतिं रतिं मायां धियं च महिमां तथा।
पूर्वादिद्वारशाखासु पूजयेद्देशिकोत्तमः।। 25.17 ।।
चण्डीप्रचण्ड्यौ तार्क्ष्यं तु मण्डलाभिमुखं यजेत्।
ऐशान्यां ह्रीमतीं ध्यायेत् तर्जनीमुद्रयान्विताम्।। 25.18 ।।
आग्नेयादिषु कोणेषु वसुधां नरकेसरीम्।
वारुणीं च स्मरेद्विद्यां ततस्त्वर्घ्यादिना यजेत्।। 25.19 ।।
एताः श्रियो मुखं सर्वाः (7)पश्यन्तीश्चिन्तयेत् रमे।
प्रासादमध्यकुम्भे तु मायां कुण्डे तथा (8)स्मरेत्।। 25.20 ।।
(7.ग्र. पश्यन्तश्चिन्तयेत्ततः।)
(8.ग्र. यजेत्।)
उपकुम्भेषु पूर्वोक्ताः देवीः (9)आवाह्य पूजयेत्।
नवभिर्वा पञ्चभिर्वा कलशैरभिषेचनम्।। 25.21 ।।
(9.ग्र. संपूजयेत् गुरुः।)
(10)श्रियादीनां तथान्येषां कुर्याद्देशिकसत्तमः।
अत्रानुक्तं च सकलं पूर्वोक्तविधिवच्चरेत्।। 25.22 ।।
(10.पा. देवीनां च श्रियादीनां इत्थं यः स्थापको नरः।)
वीरलक्ष्मीमित्थमेव प्रतिष्ठाप्यार्चनं चरेत्।
प्रत्यब्दमुत्सवं कुर्याद्विवाहोत्सवपूर्वकम्।। 25.23 ।।
दुर्वाससस्तु शापेन राज्याद् भ्रष्टः पुंरदरः।
पुनस्तत्प्राप्तये देवि क्षीरसागररोधसि।। 25.24 ।।
सहस्रं वत्सरं तेपे तपस्त्रिदशपुंगवः।
ततो वर्षसहस्रान्ते दातुं तस्मै तपःफलम्।। 25.25 ।।
प्रादुरासं वरदराट् शङ्खचक्रगदाधरः।
प्रार्थयन्तं स्वर्गलोकं नमस्कृत्य कृताञ्जलिम्।। 25.26 ।।
अब्रुवं देवदैत्यैस्त्वं मित्रभावं पुरा कुरु।
वेधसा शंकरेणाहं तव साह्यं करोमि भो।। 25.27 ।।
दैत्यैः सहौषधीः सर्वाः क्षिप्त्वा क्षीरार्णवे ततः।
मथितं चेन्मन्दरेण भविष्यत्यमृतं शुभम्।। 25.28 ।।
उत्त्स्यते तत्र लक्ष्मीस्तां प्रार्थय सुरोत्तम।
आत्मानं बलिनं कृत्वा पीयूषस्य च भक्षणात्।। 25.29 ।।
जित्वा सुरांस्ततो लक्ष्मीं वीरपूर्वामनिन्दिताम्।
प्राप्य स्वराज्यमखिलं पालयिष्यस्यसंशयम्।। 25.30 ।।
एवं मयोदितं सर्वं श्रुत्वा देवगणैः सह।
क्षीराब्धिमथनं चक्रुस्तदा त्वं जगतां हिते।। 25.31 ।।
कन्याशुक्लनवम्यां तु शुक्रवारे शुभे दिने।
अनुप्रविश्य दुग्धाब्धावोषधीनां रसस्य च।। 25.32 ।।
अमृतं च विषं चोभे विभज्य त्वं जगद्धिता।
फाल्गुने मासि नक्षत्रे उत्तरे पूर्णिमातिथौ।। 25.33 ।।
सागराद्बहिरागत्य पीताम्बरधरं विभुम्।
दृष्ट्वा (11)मायां कंधरे मालां लज्जयावनतानना।। 25.34 ।।
(11.ग्र. मां)
समारुह्य ततो देवी मच्छ्रीवत्समुपागमः।
त्वयावलोकिते देवे वीरश्रियमुपेयुषि।। 25.35 ।।
जित्वा दानवसंघातान् देवराजः श्रिया ज्वलन्।
स्वराज्यमखिलं प्राप्य ह्युत्सवं तव चाकरोत्।। 25.36 ।।
कुर्यात्तवोत्सवं तद्वदर्चायामपि देशिकः।
(12)भाद्रशुक्लनवम्यां वा फाल्गुन्यां फल्गुनीयुते।। 25.37 ।।
(12.ग्र. इष)
आविर्भावदिने वापि निश्चित्यावभृथं रमे।
ह्रीमतीं तु पुरस्कृत्य मृत्संग्रहणमाचरेत्।। 25.38 ।।
स्वातन्त्र्ये विधिरेषः स्यात् पारतन्त्र्ये तु सेनपम्।
पूर्ववद् द्वारकुम्भादिपूजनं तत्र कारयेत्।। 25.39 ।।
अष्टलक्ष्मीं पालिकासु धियं कुम्भे समर्च्य च।
मध्यकुम्भे श्रियं देवीं दिक्षु प्रागादिषु क्रमात्।। 25.40 ।।
लक्ष्मीं कीर्तिं जयां मायामाग्नेयादिषु देशिकः।
हरीं प्रीतिं च वाग्देवीममृतां वारुणीं तथा।। 25.41 ।।
ध्यात्वावाह्य चाभ्यर्च्य कुण्डेषु करकेषु च।
चक्राब्जमण्डले चापि पूर्ववत्परिपूजयेत्।। 25.42 ।।
भूषोपकरणानां च शृणृ त्वं देवताक्रमम्।
किरीटे कौस्तुभे चैव श्रीवत्सवनमालयोः।। 25.43 ।।
शङ्खे चक्रे गदा शार्ङ्गे नन्दके (13)स्वस्व देवताः।
कान्तिं प्रभायामावाह्य भूषास्वन्यासु संपदम्।। 25.44 ।।
(13.ग्र. पूर्ववत् सूरान्।)
भद्रपीठे पादुकायां शिबिकायां ध्वजे तथा।
गजाश्वयो रथे सिंहे हंसे तार्क्ष्यं तु पूजयेत्।। 25.45 ।।
शेषपक्षीशचन्द्रार्कबिम्बाद्यन्येषु देशिकः।
तत्तद्देवान् मध्यकुम्भे परितोऽष्टसु पद्मजे।। 25.46 ।।
इन्द्रादीनुपकुम्भेषु द्वारपूजां विना यजेत्।
अधिवासादिकान् सर्वानाचरेद्विधिवत्तथा।। 25.47 ।।
शुभे मुहूर्ते संप्राप्ते प्रोक्षयेत् कुम्भतोयतः।
आचार्यदक्षिणां दद्यादृ(14)त्विजां प्रभुसत्तमः।। 25.48 ।।
(14.ग्र. त्विग्भ्यः)
एतेषां स्नपनं देवि नवभिः कलसैस्तु वा।
भक्तानां स्थापनं कुर्याच्चतुर्थविरणादिषु।। 25.49 ।।
सिंहदिङ्मूर्तिरहितं मन्दिरं परिकल्प्य च।
स्वस्ववर्णाश्रमाचारान् सदृशाकृतिचेष्टितान्।। 25.50 ।।
प्रकल्प्य भक्तबिम्बादीन् मन्दिरे मानुषे पदे।
संस्थाप्य पद्मनाभस्य चरणाम्बुजपीठतः।। 25.51 ।।
संप्रार्थ्य दिव्यजीवं तं कुम्भमध्ये विचिन्तयेत्।
नोपकुम्भाष्टकं नैव शय्यायामधिवासनम्।। 25.52 ।।
सर्वमन्यद्यथापूर्वं प्रोक्षणान्तं समाचरेत्।
तच्चिष्यान् पादुकायां (तु)चिन्तयेदब्धिसंभवे।। 25.53 ।।

।। इति श्रीश्रीप्रश्नसंहितायां (15)प्रतिष्ठासमाप्तिर्नाम पञ्चविंशऽध्यायः ।।
(15.ग्र. `श्रियादि' इत्यधिकं दृश्यते।)