← अध्यायः ४६ प्रश्नसंहिता
अध्यायः ४७
[[लेखकः :|]]
अध्यायः ४८ →
प्रश्नसंहितायाः अध्यायाः

।। सप्तचत्वारिंशोऽध्यायः ।।

इन्दिरे विकसत्पद्ममन्दिरे लोकवन्दिते।
ज्ञातमद्य मया पूर्वकल्पवृत्तं तव प्रिये।। 47.1 ।।
वदामि ह्युत्सवं भद्रे प्रणयात् कलहस्तव।
क्षीरोदमध्ये सुमहान् श्वेतद्वीप इतीरितः।। 47.2 ।।
त्रिकूटो नाम तन्मध्ये देवगन्धर्वसेवितः।
तत्समीपे ह्रदः स्वच्छो महामकरसेवितः।। 47.3 ।।
पञ्चाशद्योजनो यामो मत्स्यकच्छमसंवृतः।
राजहंसैर्मल्लिकाक्षैः प्लवैः कारण्डवैर्युतः।। 47.4 ।।
सहस्रपत्रैः कमलैः शतपत्रैश्च पूरितः।
नीलोत्पलैश्च कल्हारैः शोभितो जलपूरितः।। 47.5 ।।
चन्दनैः स्यन्दनौर्नीपैः सालैस्तालैस्तमालकैः।
एवं बहुविधैर्वृक्षैः परितश्चावृतं सहरः।। 47.6 ।।
शैत्यसौरभ्यमानद्य(न्द्यै?)श्च वाति वायुश्च सर्वदा।
एवं स्थितं ह्रदं देवि ग्रीष्मकालाभिपीडितः।। 47.7 ।।
मत्तमातङ्गयूथानां करिणीनां च यूथपः।
घर्मार्तश्चोदकं पातुं तत्सरः प्राविशज्जवात्।। 47.8 ।।
गृहीत्वा सलिलं शीतमपिबत्पुष्करेण सः।
एतस्मिन् समये तस्य ग्राहोऽगृह्णाच्च तत्पदम्।। 47.9 ।।
तस्मान्मोक्तुमशक्तः सन्नुच्चैरित्थमघोषयत्।
यत्कारणं यदाधारं यस्मिन् लीनमिदं जगत्।। 47.10 ।।
तस्मै जगत्कारणाय मूलाय महसे नमः।
इत्याक्रन्दत्ततो देवा नागच्छन् द्रुहिणादयः।। 47.11 ।।
ततो गरुडमारुह्य त्वामनादृत्य वै जवात्।
तत्समीपमुपागम्य नक्रस्य क्रूरकर्मणः।। 47.12 ।।
चक्रेण शिर उत्कृत्य नागराजमरक्षयम्।
मया हतो नक्रवरो गजश्चापि विमोक्षितः।। 47.13 ।।
शापाद्विमुक्तौ देवत्वं प्रापितौ मां प्रणेमतुः।
मत्सालोक्यं तयोर्दत्वा वैकुण्ठं पुनरागतः।। 47.14 ।।
तदा त्वयाहं द्वार्येव प्रतिषिद्धोऽभवं किल।
अवोचं कारणं भद्रे न शृणोषि यदा वचः।। 47.15 ।।
तदा तौ च समागत्य भवत्पादाभिवन्दितौ।
अवोचतां सरोवृत्तं ततो मद्वचनं न्यथाः।। 47.16 ।।
ततस्त्वया नागभोगे वल्लभे शयितास्म्यहम्।
तदुत्सवं वरारोहे ममार्चायां विशेषतः।। 47.17 ।।
कार्यं तस्य प्रकारं च वदामि कमलेक्षणे।
श्रीः-
उत्सवोऽप्येष वै कार्यस्तर्हि त्वं भक्तवत्सल।। 47.18 ।।
यत्र यत्रासते भक्ताः सेवितुं न क्षमा हरे।
प्रवेशस्त्वालये येषां प्रतिषिद्धो जगत्पते।। 47.19 ।।
शास्त्रेण व्याधिभिश्चापि तेषां दर्सनसिद्धये।
आरुह्य शिबिकां देव ह्यर्चारूपेण केशव।। 47.20 ।।
सर्ववीथिस्थितानां च भक्तानामिष्टसिद्धये।
दर्शयात्मानमानन्दं सर्वपापप्रणाशनम्।। 47.21 ।।
संसारग्राहसंदष्टान् गजेन्द्रमिव मोचय।
भगवान्-
तव प्रियार्थं हे लक्ष्मीस्तथा वक्ष्यामि सुव्रते।। 47.22 ।।
आरभ्य मकरान्मासान् मीनमासान्तमब्जजे।
शुक्रवारादि दिवसे प्रणयोत्सवमाचरेत्।। 47.23 ।।
अरुणोदयतः पूर्वं नित्यकर्मादिकांश्चरन्।
अथालयं प्रविश्यान्तर्नित्यपूजां समापयेत्।। 47.24 ।।
भगवन् पुण्डरीकाक्ष भक्तरक्षणदीक्षित।
लक्ष्म्यास्तव प्रियार्थाय प्रणयाद्युवयोर्हरे।। 47.25 ।।
कलहोत्सवमद्याहं कर्तुमिच्छामि माधव।
तदर्थं कौतुके बिम्बे संनिधत्स्व कृपानिधे।। 47.26 ।।
इति विज्ञाप्य लक्ष्मीशं मूलात्कर्मणि कौतुके।
आवाह्यार्घ्यादिनाभ्यर्च्य मुद्गान्नादि निवेदयेत्।। 47.27 ।।
शिबिकायां समारोप्य भ्रामयेत् (1)वीथिषु क्रमात्।
सायाह्नसमये प्राप्ते दूरतस्त्वालयात् क्वचित्।। 47.28 ।।
(1.ग्र. सर्ववीथिकाः।)
मण्डपे स्थापयित्वा तं श्रमशान्त्यै ततो हरेः।
दत्वार्घ्यादीनि भक्ष्याणि निवेद्य तदनन्तरम्।। 47.29 ।।
यानमारोप्य गन्धाद्यैरलंकृत्य हरिं प्रभुम्।
वाद्यैर्वीणादिगानैश्च नृत्यैर्बहुभिरन्वितम्।। 47.30 ।।
ताम्बूलचर्वितोष्ठं च गणिकागणसेवितम्।
प्रवेशयेदालयं तु देवी तं प्रतिषेधयेत्।। 47.31 ।।
एवं त्रिचतुरो वारान् प्रतिषिध्य ततो गुरुः।
हे लक्ष्मीर्भगवानद्य भक्तरक्षणकाम्यया।। 47.32 ।।
बहिर्गतो नान्यथा त्वं मन्तुमर्हसि पद्मजे।
इति संप्रार्थ्य देवेन देव्या नीराजनं चरेत्।। 47.33 ।।
रात्रिपूजां ततः कृत्वा शय्यायां तौ निवेशयेत्।
संपूज्य भोगैः शय्याङ्गैः प्रातरूद्बोध्य माधवम्।। 47.34 ।।
मूले शक्तिं नियोज्याथ प्रार्थयेच्च ततो गुरुः।
गजार्तिहर लक्ष्मीश प्रणयोत्सवमद्य ते।। 47.35 ।।
कृतं त्वनादरं किंचित् तत्क्षन्तव्यं दयानिधे।
इति (2)सम्प्रार्थ्य लक्ष्मीशं ततः पूजामुपक्रमेत्।। 47.36 ।।
(2.ग्र. विज्ञाप्य)
अवतारा ह्यसंख्येयास्त्वया सह मया कृताः।
तेषां मुख्यानिदानीं ते कथयामि शुचिस्मिते।। 47.37 ।।
तत्तत्काले तदर्चायां पूजयेयुश्च मानवाः।
आराधनानुरूपेण तेषामिष्टं ददाम्यहम्।। 47.38 ।।
चैत्रशुद्धे शुक्लपक्षे नवम्यां सोमवासरे।
पुनर्वसुभ्यां संयुक्ते कुलीरेऽभिजिते तथा।। 47.39 ।।
प्रद्युम्नो रामरूपेण सूर्यवंशेऽजनिष्ट हि।
तस्मिन् काले लक्ष्मणेन शत्रुघ्नेन च सीतया।। 47.40 ।।
भरतेनाञ्जनेयेन राघवं पूजयेद् गुरुः।
तस्मिन् मास्यसिते पक्षे पूर्वप्रोष्ठपदीयुते।। 47.41 ।।
गुरोर्वारे त्रयोदश्यां प्रातर्देवो रमापतिः।
वाराहरूपि भगवान् वासुदेवांशसंभवः।। 47.42 ।।
तस्मिन् काले तु तं देवं धरया सहितं हरिम्।
मुस्ताचूर्णादि भक्ष्यैश्च तोषयेन्नियतो गुरुः।। 47.43 ।।
वैशाखशुक्लपक्षस्य चतुर्दश्यां भृगोर्दिने।
चित्रानक्षत्रयोगे च सायाह्ने नरकेसरिम्।। 47.44 ।।
संकर्षणांशसंभूतं हिरण्याक्षवधोद्यतम्।
लक्ष्म्या सार्धं भक्तवश्यं पूजयेत् सर्वसिद्धये।। 47.45 ।।
तस्मिन् द्वितीये सुक्लस्य कृत्तिकासहिते रमे।
सूर्यस्य वासरे प्रातः प्रद्युम्नांशादजायत।। 47.46 ।।
बलस्तस्मिन् दिने सायं रेवतीसहितं विभुम्।
पूजयेद्धलहस्तं तमपराह्णे गुरुः स्वयम्।। 47.47 ।।
ज्येष्ठशुक्ले कूर्मरूपी द्वादश्यां सुरसत्तमैः।
प्रार्थितो मन्थरोद्धारे भरणार्थिमुदावहन्।। 47.48 ।।
वासुदेवांशसंभूतो ह्यमृतोद्धारणे पुरा।
पूजयेत् तं हरिं भक्त्या भक्तानाममृतप्रदम्।। 47.49 ।।
श्रावण्यामुत्तरे तारे तृतीयायां दिने गुरोः।
कल्की खलानां दहनं पुनः कृतयुगं दधत्।। 47.50 ।।
अनिरुद्धांशजोऽभूत्तं प्रातरेव समर्चयेत्।
तत्पक्षे द्वादशिदिने पूर्वाषाढासमन्विते।। 47.51 ।।
सूर्यवारे प्रातरेव वामनं रूपमास्थितः।
बलेर्निग्रहणार्थाय हरिः संकर्षणात्मजः।। 47.52 ।।
तस्मिन् दिन् प्रभातायां वामनं पूजयेद् बुधः।
सायं त्रैविक्रमं रूपमास्थितं तोषयेद्धरिम्।। 47.53 ।।
मार्गशीर्षस्य मासस्य कृष्णपक्षे तु पुष्यभे।
द्वितीयायां मन्दवारे जामदग्नेः समुद्भवः।। 47.54 ।।
संकर्षणांशजो रामः कुठारं त्वायुधं वहन्।
राजन्यदावदहनस्तं सायाह्नेऽर्चयेद्धरिम्।। 47.55 ।।
पुरा कल्पे प्रथमदिने वेधसो वेदमावहन्।
दुर्जयः सोमको नाम दानवोऽब्धिं प्रविष्टवान्।। 47.56 ।।
तदा वेदान् समुद्धर्तुं तं हन्तुं मत्स्यरूपधृत्।
प्रविश्य सलिलं भद्रे वेधसो हितकाम्यया।। 47.57 ।।
वेदान् गृहीत्वा तं हत्वा पुनस्तानाददां विधेः।
युगादौ पूजयेद् देवं मत्स्यरूपिणमब्जजे।। 47.58 ।।
अतः परं ते कमले षण्णामध्वरसंज्ञिनाम्।
क्रमं तु कथयाम्यद्य वासुदेवस्य वेधसः।। 47.59 ।।
विष्णोराविर्भवर्क्षे च दर्शश्रवणयोस्तथा।
एकादश्यां संक्रमे च षड्विधैश्चोत्सवः स्मृतः।। 47.60 ।।
नोत्सवः श्रवणे यत्र विष्णोरायतने शुभे।
पञ्चपर्वोत्सवं नाम मासि मासि भवेद्रमे।। 47.61 ।।
पुरा नित्यार्चनां कृत्वा प्रार्थनापूर्वकं हरेः।
शक्तिमावाह्य देवेशं भद्रपीठे निधाय च।। 47.62 ।।
पुष्पाभरणमाल्याद्यैरलंकुर्याद्विशेषतः।
अर्घ्यपाद्यादिनाभ्यर्च्य भक्ष्यादीनि निवेद्य च।। 47.63 ।।
यात्रोपकरणैश्छत्रैस्चामरैर्व्यजनादिभिः।
सर्वावादित्रघोषैश्च प्राकारं भ्रामयेद्धरिम्।। 47.64 ।।
देवस्य श्रमशान्त्यर्थं मध्ये मध्ये च मण्डपे।
अर्घ्यादिना तमभ्यर्च्य भक्ष्याणि विविधआनि च।। 47.65 ।।
मुद्गान् शर्करसंमिश्रान् नालिकेरजलं तथा।
निवेद्य मुखवासादि ताम्बूलं च समर्पयेत्।। 47.66 ।।
बलिपीठपुरोभागे मूलार्चाभिमुखं नयेत्।
मण्डपे स्थापयेद्देवमर्घ्यपाद्यादिना यजेत्।। 47.67 ।।
घटदीपं प्रदर्श्याथ भक्ष्याणि (3)विविधानि च।
(4)निवेद्य गर्भं नीत्वा तं मूले शक्तिं नियोजयेत्।। 47.68 ।।
(3.ग्र. विनिवेदयेत्।)
(4.समानीय गृहे गर्भे)

।। इति श्रीश्रीप्रश्नसंहितायां पञ्चपर्वोत्सवं(वो) नाम (5)षट्चत्वारिंशोऽध्यायः ।।
(5.`सप्तचत्वारिंशोध्याय' इति भाव्यम्।
      `अष्टचत्वारिंशोऽध्याय' इति ग्र. पुस्तके वर्तते।)