महाभारतम्-09-शल्यपर्व-030

← शल्यपर्व-029 महाभारतम्
नवमपर्व
महाभारतम्-09-शल्यपर्व-030
वेदव्यासः
शल्यपर्व-031 →

कृपद्गौणिकृतवर्मसु हृदमेत्य दुर्योधनेन भापमाणेषु तत्र यदृच्छोपागतैर्व्याधैस्तद्दर्शनम्।। 1 ।।
व्याधनिवेदनेन सपरिवारैः पाण्डवैर्ह्रदं प्रत्यागमनम्।। 2 ।।
तद्दर्शनेन कृपादिभिर्दुर्योधनाभ्यनुज्ञानेन दूरस्थन्यग्नोधतरुमेत्य तन्मूले उपवेशनम्।। 3 ।।
दुर्योधनेन पुनर्जलस्तम्भनेन ह्रदप्रवेशनम्।। 4 ।।

  1. 001
  2. 002
  3. 003
  4. 004
  5. 005
  6. 005ब
  7. 006
  8. 007
  9. 008
  10. 009
  11. 010
  12. 011
  13. 012
  14. 013
  15. 014
  16. 015
  17. 016
  18. 017
  19. 018
  20. 019
  21. 020
  22. 021
  23. 022
  24. 023
  25. 024
  26. 025
  27. 026
  28. 027
  29. 028
  30. 029
  31. 030
  32. 031
  33. 032
  34. 033
  35. 034
  36. 035
  37. 036
  38. 037
  39. 038
  40. 039
  41. 040
  42. 041
  43. 042
  44. 043
  45. 044
  46. 045
  47. 046
  48. 047
  49. 048
  50. 049
  51. 050
  52. 051
  53. 052
  54. 053
  55. 054
  56. 055
  57. 056
  58. 057
  59. 058
  60. 059
  61. 060
  62. 061
  63. 062
  64. 063
  65. 064
  66. 065
  67. 066
`सञ्जय उवाच। 9-30-1x
मुहूर्तादिव राजेन्द्र सर्वं शून्यमदृश्यत।
मत्तवारणसंघुष्टं शिबिरं विद्रुते बले।।
9-30-1a
9-30-1b
यत्र शब्देन महता नान्वबुध्यन्महारथाः।
तत्र शब्दं न शृणुमो मनुष्यस्यापि कस्यचित्'।।
9-30-2a
9-30-2b
धृतराष्ट्र उवाच। 9-30-3x
हतेषु सर्वसैन्येषु पाण्डुपुत्रै रणाजिरे।
मामकाश्चावशिष्टास्ते किमकुर्वत सञ्जय।।
9-30-3a
9-30-3b
कृतवर्मा कृपश्चैव द्रोणपुत्रश्च वीर्यवान्।
दुर्योधनश्च मन्दात्मा राजा किमकरोत्तदा।।
9-30-4a
9-30-4b
सञ्जय उवाच। 9-30-5x
सम्प्राद्रुवत्सु दारेषु क्षत्रियाणां महात्मनाम्।
विद्रुते शिबिरे शून्ये भृशोद्विग्नास्त्रयो रथाः।।
9-30-5a
9-30-5b
निशम्य पाण्डुपुत्राणां तदा वैजयिनां स्वनम्।
विद्रुतं शिबिरं दृष्ट्वा सायाह्ने राजगृद्विनः।
स्थानं नारोचयंस्तत्र ततस्ते हदमभ्ययुः।।
9-30-6a
9-30-6b
9-30-6c
युधिष्ठिरोऽपि धर्मात्मा भ्रातृभिः सहितो रणे।
हृष्टः पर्यपतद्राजन्दुर्योधनवधेप्सया।।
9-30-7a
9-30-7b
मार्गमाणास्तु सङ्क्रुद्धास्तव पुत्रं जयैषिणः।
यत्नतोऽन्वेषमाणास्ते नैवापश्यञ्जनाधिपम्।।
9-30-8a
9-30-8b
यदा दुर्योधनो युद्धं त्यक्त्वा पद्भ्यां पराक्रममत्।
तं हदं प्राविशच्चापि विष्टभ्यापः स्वमायया।।
9-30-9a
9-30-9b
यदा तु पाण्डवाः सर्वे सुपरिश्रान्तवाहनाः।
ततः स्वशिबिरं प्राप्य व्यतिष्ठन्त ससैनिकाः।।
9-30-10a
9-30-10b
ततः कृपश्च द्रौणिश्च कृतवर्मा च सात्वतः।
सन्निविष्टेषु पार्थेषु प्रययुस्तं हदं शनैः।।
9-30-11a
9-30-11b
ते तं हदं समासाद्य यत्र शेते जनाधिपः।
अभ्यभाषन्त दुर्धर्षं राजानं सुप्तमम्भसि।।
9-30-12a
9-30-12b
राजन्नुत्तिष्ठ युध्यस्व सहास्माभिर्युधिष्ठिरम्।
जित्वा वा पृथिवीं भुङ्क्ष्व हतो वा स्वर्गमाप्नुहि।।
9-30-13a
9-30-13b
तेषामपि बलं सर्वं हतं दुर्योधन त्वया।
प्रतिविद्धाश्च भूयिष्ठं ये शिष्टास्तत्र सैनिकाः।।
9-30-14a
9-30-14b
न ते वेगं विषहितुं शक्तास्तव विशाम्पते।
अस्माभिरपि गुप्तस्य तस्मादुत्तिष्ठ भारत।।
9-30-15a
9-30-15b
दुर्योधन उवाच। 9-30-16x
दिष्ट्या पश्यामि वो मुक्तानीदृशात्पुरुषक्षयात्।
पाण्डुकौरवसम्मर्दाज्जीवमानान्नरर्षभान्।।
9-30-16a
9-30-16b
विजेष्यामो वयं सर्वे विश्रान्ता विगतक्लमाः।
भवन्तश्च परिश्रान्ता वयं च भृशविक्षताः।
उदीर्णं च बलं तेषां तेन युद्धं न रोचये।।
9-30-17a
9-30-17b
9-30-17c
न त्वेतदद्भुतं वीरा यद्वो महदिदं मनः।
अस्मासु च परा शक्तिर्न तु कालः पराक्रमे।।
9-30-18a
9-28-18b
विश्रम्यैकां निशामद्य भवद्भिः सहितो रणे।
प्रतियोत्स्याम्यहं शत्रूञ्श्वो न स्याच्च श्रमो मम।।
9-28-19a
9-28-19b
सञ्जय उवाच। 9-28-20x
एवमुक्तोऽब्रवीद्द्रौणी राजानं युद्धदुर्मदम्।
उत्तिष्ठ राजन्भद्रं ते विजेष्यामो वयं परान्।।
9-28-20a
9-28-20b
इष्टापूर्तेन दानेन सत्येन च जपेन च।
शपे राजन्यथा ह्यद्य निहनिष्यामि सोमकान्।।
9-28-21a
9-28-21b
मा स्म यज्ञकृतां प्रीतिमाप्नुयां सज्जनोचिताम्।
यदीमां रजनीं व्युष्टां न हि हन्मि परान्रणे।।
9-30-22a
9-30-22b
नाहत्वा सर्वपाञ्चालान्विमोक्ष्ये कवचं विभो।
उत्तिष्ठ त्वं ब्रवीम्येतत्तन्मे शृणु जनाधिप।।
9-30-23a
9-30-23b
तेषु सम्बाषमाणेषु व्याधास्तं देशमाययुः।
मांसभारपरिश्रान्ताः पानीयार्थं यदृच्छया।।
9-30-24a
9-30-24b
ते हि नित्यं महाराज भीमसेनस्य लुब्धकाः।
मांसभारानुपाजह्नुर्भक्त्या परमया विभो।।
9-30-25a
9-30-25b
ते तत्र धिष्ठितास्तेषां सर्वं तद्वचनं रहः।
दुर्योधनवचश्चैव शुश्रुवुः सङ्गता मिथः।।
9-30-26a
9-30-26b
तेऽपि सर्वे महेष्वासा अयुद्धार्थिनि कौरवे।
निर्बन्धं परमं चक्रुस्तदा वै युद्धकाङ्क्षिणः।।
9-30-27a
9-30-27b
तांस्तथा समुदीक्ष्याथ कौरवाणां महारथान्।
अयुद्धमनसं चैव राजानं स्थितमम्भसि।।
9-30-28a
9-30-28b
तेषां श्रुत्वा च संवादं राज्ञश्च सलिले सतः।
व्याधा ह्यजानन्राजेन्द्र सलिलस्थं सुयोधनम्।।
9-30-29a
9-30-29b
ते पूर्वं पाण्डुपुत्रेण पृष्टा ह्यासन्सुतं तव।
यदृच्छोपगतास्तत्र राजानं परिमार्गता।।
9-30-30a
9-30-30b
ततस्ते पाण्डुपुत्रस्य स्मृत्वा तद्भाषितं तदा।
अन्योन्यमब्रुवन्राजन्मृगव्याधाः शनैरिव।।
9-30-31a
9-30-31b
दुर्योधनं ख्यापयामो धनं दास्यति पाण्डवः।
सुव्यक्तमिह नः ख्यातो हदे दुर्योधनोनृपः।।
9-30-32a
9-30-32b
तस्माद्गच्छामहे सर्वे यत्र राजा युधिष्ठिरः।
आख्यातुं सलिले सुप्तं दुर्योधनममर्षणम्।।
9-30-33a
9-30-33b
धृतराष्ट्रात्मजं तस्मै भीमसेनाय धीमते।
शयानं सलिले सर्वे कथयामो धनुर्भृते।।
9-30-34a
9-30-34b
स नो दास्यति सुप्रीतो धनानि बहुलान्युत।
किं नो मांसेन शुष्केण परिक्लिष्टेन शोषिणा।।
9-30-35a
9-30-35b
एवमुक्त्वा तु ते व्याधाः सम्प्रहृष्टा धनार्थिनः।
मांसभारानुपादाय प्रययुः शिबिरं प्रति।।
9-30-36a
9-30-36b
पाण्‍डवाश्च महाराज लब्धलक्षाः प्रहारिणः।
अपश्यमानाः समरे दुर्योधनमवस्थितम्।।
9-30-37a
9-30-37b
निकृतिज्ञस्य पापस्य तस्याभिगमनेप्सया।
चारान्सम्प्रेषयामासुः समन्तात्तद्रणाजिरे।।
9-30-38a
9-30-38b
आगम्य तु ततः सर्वे नष्टं दुर्योधनं नृपम्।
न्यवेदयन्त सहिता धर्मराजस्य सैनिकाः।।
9-30-39a
9-30-39b
तेषां तद्वचनं श्रुत्वा चाराणां भरतर्षभ।
चिन्तामभ्यगमत्तीव्रां निशश्वास च पार्थिवः।।
9-30-40a
9-30-40b
`अरिशेषे जीवति तु सन्दिग्धो विजयो भवेत्।
राज्यं लभे कथं तद्वि पूजितं विजयादिभिः'।।
9-30-41a
9-30-41b
अथ स्थितानां पाण्डूनां दीनानां भरतर्षभ।
तस्माद्देशादपक्रम्य त्वरिता लुब्धका विभो।।
9-30-42a
9-30-42b
आजग्मुः शिबिरं हृष्टा दृष्ट्वा दुर्योधनं नृपम्।
वार्यमाणाः प्रविष्टाश्च भीमसेनस्य पश्यतः।।
9-30-43a
9-30-43b
ते तु पाण्डवमासाद्य भीमसेनं महाबलम्।
तस्मै तत्सर्वमाचख्युर्यद्वृत्तं यच्च वै श्रुतम्।।
9-30-44a
9-30-44b
ततो वृकोदरो राजन्दत्त्वा तेषां धनं बहु।
धर्मराजाय तत्सर्वमाचचक्षे परन्तपः।।
9-30-45a
9-30-45b
असौ दुर्योधनो राजन्विज्ञातो मम लुब्धकैः।
संस्तभ्य सलिलं शेते यस्यार्थे परितप्यसे।।
9-30-46a
9-30-46b
तद्वचो भीमसेनस्य प्रियं श्रुत्वा विशाम्पते।
अजातशत्रुः कौन्तेयो हृष्टोऽभूत्सह सोदरैः।।
9-30-47a
9-30-47b
तं च श्रुत्वा महेष्वासं प्रविष्टं सलिलहदे।
क्षिप्रमेव ततोऽगच्छन्पुरस्कृत्य जनार्दनम्।।
9-30-48a
9-30-48b
ततः किलकिलाशब्दः प्रादुरासीद्विशाम्पते।
पाण्डवानां प्रहृष्टानां पाञ्चालानां च सर्वशः।।
9-30-49a
9-30-49b
सिंहनादांस्ततश्चक्रुः क्ष्वेडाश्च भरतर्षभ।
त्वरिताः क्षत्रिया राजन्नुदक्रोशन्परस्परम्।।
9-30-50a
9-30-50b
ज्ञातः पापो धार्तराष्ट्रो दृष्टश्चेत्यसकृद्रणे।
प्राक्रोशन्सोमकास्तत्र हृष्टरूपाः समन्ततः।।
9-30-51a
9-30-51b
तेषामाशु प्रयातानां रथानां तत्र वेगिनाम्।
वभूव तुमुलः शब्दो दिवस्पृक् पृथिवीपते।।
9-30-52a
9-30-52b
दुर्योधनं परीप्सन्तस्तत्रतत्र युधिष्ठिरम्।
अन्वयुस्त्वरितास्ते वै राजानं श्रान्तवाहनाः।।
9-30-53a
9-30-53b
अर्जुनो भीमसेनश्च माद्रीपुत्रौ च पाण्डवौ।
धृष्टद्युम्नश्च पाञ्चाल्यः शिखण्डी चापराजितः।।
9-30-54a
9-30-54b
उत्तमौजा युधामन्युः सात्यकिश्च महारथः।
पाञ्चालानां च ये शिष्टा द्रौपदेयाश्च भारत।
हयाश्च सर्वे नागाश्च शतशश्च पदातयः।।
9-30-55a
9-30-55b
9-30-55c
ततः प्राप्तो महाराज धर्मराजः प्रतापवान्।
द्वैपायनहदं घोरं यत्र दुर्योधनोऽभवत्।।
9-30-56a
9-30-56b
शीतामलजलं हृद्यं द्वितीयमिव सागरम्।
मायया सलिलं स्तभ्य यत्राभूत्ते स्थितः सुतः।।
9-30-57a
9-30-57b
अत्यद्भुतेन विधिना दैवयोगेन भारत।
सलिलान्तर्गतः शेते दुर्दर्शः कस्यचित्प्रभो।
9-30-58a
9-30-58b
मानुषस्य मनुष्येन्द्र गदाहस्तो जनाधिपः।। 9-30-59a
ततो दुर्योधनो राजा सलिलान्तर्गतो वसन्।
शुश्रुवे तुमुलं शब्दं जलदोपमनिःस्वनम्।।
9-30-59a
9-30-59b
युधिष्ठिरश्च राजेन्द्र तं हदं सह सोदरैः।
आजगाम महाराज तव पुत्रवधाय वै।।
9-30-60a
9-30-60b
महता शङ्खनादेन रथनेमिस्वनेन च।
ऊर्ध्वं धुन्वन्महारेणुं कम्पयंश्चापि मेदिनीम्।।
9-30-61a
9-30-61b
यौधिष्ठिरस्य सैन्यस्य श्रुत्वा शब्दं महारथाः।
कृतवर्मा कृपो द्रौणी राजानमिदमब्रुवन्।।
9-30-62a
9-30-62b
इमे ह्यायान्ति संहृष्टाः पाण्डवा जितकाशिनः।
अपयास्यामहे तावदनुजानातु नो भवान्।।
9-30-63a
9-30-63b
दुर्योधनस्तु तच्छ्रुत्वा तेषां तत्र तरस्विनाम्।
तथेत्युक्त्वा हदं तं वै माययाऽस्तम्भयत्प्रभो।।
9-30-64a
9-30-64b
ते त्वनुज्ञाप्य राजानं भृशं शोकपरायणाः।
जग्मुर्दूरे महाराज कृपप्रभृतयो रथाः।।
9-30-65a
9-30-65b
ते गत्वा दूरमध्वानं न्यग्रोधं प्रेक्ष्य मारिष।
न्यविशन्त भृशं श्रान्ताश्चिन्तयन्तो नृपं प्रति।।
9-30-66a
9-30-66b
विष्टभ्य सलिलं सुप्तो धार्तराष्ट्रो महाबलः।
पाण्डवाश्चापि सम्प्राप्तास्तं देशं युद्धमीप्सवः।।
9-30-67a
9-30-67b
कथं नु युद्धं भविता कथं राजा भविष्यति।
कथं नु पाण्डवा राजन्प्रतिपत्स्यन्ति कौरवम्।।
9-30-68a
9-30-68b
इत्येवं चिन्तयानास्तु रथेभ्योऽश्वान्विमुच्य ते।
तत्रासाञ्चक्रिरे राजन्कृपप्रभृतयो रथाः।।
9-30-69a
9-30-69b
।। इति श्रीमन्महाभारते
शल्यपर्वणि ह्रदप्रवेशपर्वणि
अष्टादशदिवसयुद्धे त्रिंशोऽध्यायः।। 30 ।।

सम्पाद्यताम्

9-30-18 अस्मासु च परा भक्तिर्दर्शिता कार्यगौरवात्। इति ङ. पाठः।। 9-30-22 यज्ञकृतां प्रीति यज्ञादिजस्य पुण्यस्य फलम्।। 9-30-39 नष्टं अदृश्यत्वं गतं लीनमित्यर्थः।। 9-30-30 त्रिंशोऽध्यायः।।

शल्यपर्व-029 पुटाग्रे अल्लिखितम्। शल्यपर्व-031