महाभारतम्-09-शल्यपर्व-049

← शल्यपर्व-048 महाभारतम्
नवमपर्व
महाभारतम्-09-शल्यपर्व-049
वेदव्यासः
शल्यपर्व-050 →

बलरामस्य बदरपाचनतीर्थगमनम्।। 1 ।। श्रुतावत्यरुन्धत्योर्महिमानुवर्णनम्।। 2 ।।

  1. 001
  2. 002
  3. 003
  4. 004
  5. 005
  6. 005ब
  7. 006
  8. 007
  9. 008
  10. 009
  11. 010
  12. 011
  13. 012
  14. 013
  15. 014
  16. 015
  17. 016
  18. 017
  19. 018
  20. 019
  21. 020
  22. 021
  23. 022
  24. 023
  25. 024
  26. 025
  27. 026
  28. 027
  29. 028
  30. 029
  31. 030
  32. 031
  33. 032
  34. 033
  35. 034
  36. 035
  37. 036
  38. 037
  39. 038
  40. 039
  41. 040
  42. 041
  43. 042
  44. 043
  45. 044
  46. 045
  47. 046
  48. 047
  49. 048
  50. 049
  51. 050
  52. 051
  53. 052
  54. 053
  55. 054
  56. 055
  57. 056
  58. 057
  59. 058
  60. 059
  61. 060
  62. 061
  63. 062
  64. 063
  65. 064
  66. 065
  67. 066

वैशम्पायन उवाच।
ततस्तीर्थवरं रामो ययौ बदरपाचनाम्।
तपस्विसिद्धचरितं यत्र कन्या धृतव्रता।। 9-49-1

भरद्वाजस्य दुहिता रुपेणाप्रतिमा भुवि।
श्रुतावती नाम विभो कुमारी ब्रह्मचारिणी।। 9-49-2

तपश्चचार सात्युग्रं नियमैर्बहुभिर्वृता।
भर्ता मे देवराजः स्यादिति निश्चित्य भामिनी।। 9-49-3

समास्तस्या व्यतिक्रान्ता बह्व्यः कुरुकुलोद्वह।
चरन्त्या नियमांस्तांस्तांस्त्रीभिस्तीव्रान्सुदुश्चरान्।। 9-49-4

तस्यास्तु तेन वृत्तेन तपसा च विशाम्पते।
भक्त्या च भगवान्प्रीतः परया पाकशासनः।। 9-49-5

आजगामाश्रमं तस्यास्त्रिदशाधिपतिः प्रभुः।
आस्थाय रूपं विप्रर्षेर्वसिष्ठस्य महात्मनः।। 9-49-6

सा तं दृष्ट्वोग्रतपसं वसिष्ठं तपतां वरम्।
आचारैर्मुनिभिर्दृष्टैः पूजयामास भारत।। 9-49-7

उवाच नियमज्ञा च कल्याणी सा प्रियंवदा।
भगवन्मुनिशार्दूल किमाज्ञापयसि प्रभो।। 9-49-8

सर्वमद्य यथाशक्ति तव दास्यामि सुव्रत।
शक्त्रभक्त्या च ते पाणिं न दास्यामि कथञ्चन।। 9-49-9

व्रतैश्च नियमैश्चैव तपसा च तपोधन।
शक्रस्तोषयितव्यो वै मया त्रिभुवनेश्वरः।। 9-49-10

इत्युक्तो भगवान्देवः स्मयन्निव निरीक्ष्य ताम्।
उवाच नियमं ज्ञात्वा सांत्वयन्निव भारत।। 9-49-11

उग्रं तपश्चरसि वै विदिता मेऽसि सुव्रते।
यदर्थमयमारम्भस्तव कल्याणि हृद्गतः।। 9-49-12

तच्च सर्वं यथाभूतं भविष्यति वरानने।
तपसा लभ्यते सर्वं यथाभूतं भविष्यति।। 9-49-13

यथा स्थानानि दिव्यानि विबुधानां शुभानने।
तपसा तानि प्राप्याणि तपोमूलं महात्सुखम्।। 9-49-14

इति कृत्वा तपो घोरं देहं सन्न्यस्य मानवाः।
देवत्वं यान्ति कल्याणि शृणुष्वैकं वचो मम।। 9-49-15

प़ञ्च चैतानि सुभगे बदराणि शुभव्रते।
पचेत्युक्त्वा तु भगवाञ्जगाम बलसूदनः।। 9-49-16

आमन्त्र्य तां तु कल्याणीं ततो जप्यं जजाप सः।
अविदूरे ततस्तस्मादाश्रमात्तीर्थमुत्तमम्।। 9-49-17

तच्च तीर्थं महाराज यत्र जप्यं जजाप सः।
इन्द्रतीर्थेतिविख्यातं त्रिषु लोकेषु मानद।। 9-49-18

तस्य जिज्ञासनार्थं स भगवान्पाकशासनः।
बदराणामपचनं चकार विबुधाधिपः।। 9-49-19

ततः प्रतप्ता सा राजन्वाग्यता विगतक्लमा।
तत्परा शुचिसंवीता पावके समधिश्रयत्।
अपचद्राजशार्दूल बदराणि महाव्रता।। 9-49-20

तस्याः पचन्त्याः सुमहान्कालोऽगात्पुरुषर्षभ।
न च स्म तान्यपच्यन्त दिनं च क्षयमभ्यगात्।। 9-49-21

हुताशनेन दग्धश्च यस्तस्याः काष्ठसञ्चयः।
अकाष्ठमग्निं सा दृष्ट्वा स्वशरीरमथादहत्।। 9-49-22

पादौ प्रक्षिप्य सा पूर्वं पावके चारुदर्शना।
दग्धौ दग्धौ पुनः पादावुपावर्तयतानघ।। 9-49-23

चरणे दह्यमाने च नाचिन्तयदनिन्दिता।
दुःखं कमलपत्राक्षी महर्षिप्रियकाम्यया।। 9-49-24

न वैमनस्यं तस्यास्तु मुखभेदोऽथवाऽभवत्।
शरीरमग्निना दीप्य जलमध्ये यथा स्थिता।। 9-49-25

तच्चास्याः पचने यत्नं न न्यवर्तत भारत।
सर्वथा बदराण्येव पक्तव्यानीति कन्यका।। 9-49-26

सा तन्मनसि कृत्वैव महर्षेर्वचनं शुभा।
अपचद्बदराण्येव न चापच्यन्त भारत।। 9-49-27

तस्यास्तु चरणौ वह्निर्ददाह भगवान्स्वयम्।
न च तस्या मनोदुःखं स्वल्पमप्यभवत्तदा।। 9-49-28

अथ तत्कर्म दृष्ट्वाऽस्याः प्रीतस्त्रिभुवनेश्वरः।
ततः सन्दर्शयामास कन्यायै रूपमात्मनः।। 9-49-29

उवाच च सुरश्रेष्ठस्तां कन्यां सुदृढव्रताम्।
प्रीतोऽस्मि ते शुभे भक्त्या तपसा नियमेन च।। 9-49-30

तस्माद्योऽभिमतः कामः स ते सम्पत्स्यते शुभे।
देहं त्यक्त्वा महाभागे त्रिदिवे मयि वत्स्यसि।। 9-49-31

इदं च ते तीर्थवरं स्थिरं लोके भविष्यति।
सर्वपापापहं सुभ्रु नाम्ना बदरपाचनम्।
विख्यातं त्रिषु लोकेषु ब्रह्मर्षिभिरभिप्लुतम्।। 9-49-32

अस्मिन्खलु महाभागे शुभे तीर्थवरेऽनघे।
त्यक्त्वा सप्तर्षयो जग्मुर्हिमवन्तमरुन्धतीम्।। 9-49-33

ततस्ते वै महाभागा गत्वा तत्र सुसंशिताः।
वृत्त्यर्थं फलमूलानि समाहर्तुं ययुः किल।। 9-49-34

तेषां वृत्त्यर्थिनां तत्र वसतां हिमवद्वने।
अनावृष्टिरनुप्राप्ता तदा द्वादशवार्षिकी।। 9-49-35

ते कृत्वा चाश्रमं तत्र न्यवसन्त तपस्विनः।
अरुन्धत्यपि कल्याणी तपोनित्याऽभवत्तदा।। 9-49-36

अरुन्धतीं ततो दृष्ट्वा तीव्रं नियममास्थिताम्।
अथागमत्त्रिनयनः सुप्रीतो वरदस्तदा।। 9-49-37

ब्राह्मं रूपं ततः कृत्वा महादेवो महायशाः।
तामभ्येत्याब्रवीद्देवो भिक्षामिच्छाम्यहं शुभे।। 9-49-38

प्रत्युवाच ततः सा तं ब्राह्मणं चारुदर्शना।
क्षीणोऽन्नसञ्चयो विप्र बदराणीह भक्षय।। 9-49-39

ततोऽब्रवीन्महादेवः पचस्वैतानि सुव्रते।
इत्युक्ता साऽपचत्तानि ब्राह्मणप्रियकाम्यया।
अधिश्रित्य समिद्धेऽग्नौ बदराणि यशस्विनी।। 9-49-40

दिव्या मनोरमाः पुण्याः कथाः शुश्राव सा तदा।
अतीता सा त्वनावृष्टिर्घोरा द्वादशवार्षिकी।। 9-49-41

अनश्नन्त्याः पचन्त्याश्च शृण्वन्त्याश्च कथाः शुभाः।
दिनोपमः स तस्याथ कालोऽतीतः सुदारुणः।। 9-49-42

ततस्तु मुनयः प्राप्ताः फलान्यादाय पर्वतात्।
ततः स भगवान्प्रीतः प्रोवाचारुन्धतीं ततः।। 9-49-43

उपसर्पस्व धर्मज्ञे यथापूर्वमिमानृषीन्।
प्रीतोऽस्मि तव धर्मज्ञे तपसा नियमेन च।। 9-49-44

ततः सन्दर्शयामास स्वरूपं भगवान्हरः।
ततोऽब्रवीत्तदा तेभ्यस्तस्याश्च चरितं महत्।। 9-49-45

भवद्भिर्हिमवत्पृष्ठे यत्तपः समुपार्जितम्।
अस्यास्च यत्तपो विप्रा न समं तन्मतं मम।। 9-49-46

अनया हि तपस्विन्या तपस्तप्तं सुदुश्चरम्।
अनश्नन्त्या पचन्त्या च समा द्वादश पारिताः।। 9-49-47

ततः प्रोवाच भगवांस्तामेवारुन्धतीं पुनः।
वरं वृणीष्व कल्याणि यत्तेऽभिलषितं हृदि।। 9-49-48

साऽब्रवीत्पृथुताम्राक्षी देवं सप्तर्षिसंसदि।
भगवान्यदि मे प्रीतस्तीर्थं स्यादिदमद्भुतम्।। 9-49-49

सिद्धदेवर्षिदयितं नाम्ना बदरपाचनम्।
तथाऽस्मिन्देवदेवेश त्रिरात्रमुषितः शुचिः।। 9-49-50

प्राप्नुयादुपवासेन फलं द्वादशवार्षिकम्।
एवमस्त्विति तां देवः प्रत्युवाच तपस्विनीम्।। 9-49-51

सप्तर्षिभिः स्तुतो देवस्ततो लोकं ययौ तदा।
ऋषयो विस्मयं जग्मुस्तां दृष्ट्वा चाप्यरुन्धतीम्।
अश्रान्तां चाविवर्णां च क्षुत्पिपासाऽसमायुताम्।। 9-49-52

एवं सिद्धिः परा प्राप्ता अरुन्धत्या विशुद्धया।
यथा त्वया महाभागे मदर्थे संशितव्रते।। 9-49-53

विशेषो हि त्वया भद्रे व्रते ह्यस्मिन्समर्पितः।
तथा चेदं ददाम्यद्य नियमेन सुतोषितः।
विशेषं तव कल्याणि प्रयच्छामि वरं वरे।। 9-49-54

अरुन्धत्या वरस्तस्या यो दत्तो वै महात्मना।
तस्य चाहं प्रभावेन तव कल्याणि तेजसा।
प्रवक्ष्यामि परं भूयो वरमत्र यथाविधि।। 9-49-55

यस्त्वेकां रजनीं तीर्थे वत्स्यते सुसमाहितः।
सस्नात्वा प्राप्स्यते लोकान्देहन्यासात्सुदुर्लभान्।। 9-49-56

इत्युक्त्वा भगवान्देवः सहस्राक्षः प्रतापवान्।
श्रुतावतीं ततः पुण्यां जगाम त्रिदिवं पुनः।। 9-49-57

गते वज्रधरे राजंस्तत्र वर्षं पपात ह।
पुष्पाणां भरतश्रेष्ठ दिव्यानां पुण्यगन्धिनाम्।। 9-49-58

दवदुन्दुभयश्चापि नेदुस्तत्र महास्वनाः।
मारुतश्च ववौ पुण्यः पुण्यगन्धो विशाम्पते।। 9-49-59

उत्सृज्य तु शुभा देहं जगामास्य च भार्यताम्।
तपसोग्रेण तं लब्ध्वा तेन रेमे सहाच्युत।। 9-49-60

जनमेजय उवाच।
का तस्या भगवन्माता क्व संवृद्धा च शोभना।
श्रोतुमिच्छाम्यहं विप्र परं कौतूहलं हि मे।। 9-49-61

वैशम्पायन उवाच।
भरद्वाजस्य विप्रर्षेः स्कन्नं रेतो महात्मनः।
दृष्ट्वाऽप्सरसमायान्तीं घृताचीं पृथलोचनाम्।। 9-49-62

स तु जग्राह तद्रेतः करेण जपतां वरः।
तदाऽपतत्पर्णपुटे तत्र सा सम्भवत्सुता।। 9-49-63

तस्यास्तु जातकर्मादि कृत्वा सर्वं तपोधनः।
नाम चास्याः स कृतवान्भरद्वाजो महामुनिः।। 9-49-64

श्रुतावतीति धर्मात्मा देवर्षिगणसंसदि।
स्वे च तामाश्रमे न्यस्य जगाम हिमवद्वनम्।। 9-49-65

तत्राप्युपस्पृश्य महानुभावो
वसूनि दत्त्वा च महाद्विजेभ्यः।
जगाम तीर्थं सुसमाहितात्मा
शक्रस्य वृष्णिप्रवरस्तदानीम्।। 9-49-66

।। इति श्रीमन्महाभारते शल्यपर्वणि
ह्रदप्रवेशपर्वणि एकोनपञ्चाशोऽध्यायः।। 49 ।।

सम्पाद्यताम्

9-49-23 उपावर्तयत अग्रेऽग्रे प्रसारितवती।। 9-49-26 तच्चास्या वचनं नित्यमवर्तद्वृदि भारत इति झ.पाठः।। 9-49-49 एकोनपञ्चाशोऽध्यायः।।

शल्यपर्व-048 पुटाग्रे अल्लिखितम्। शल्यपर्व-050