महाभारतम्-09-शल्यपर्व-037

← शल्यपर्व-036 महाभारतम्
नवमपर्व
महाभारतम्-09-शल्यपर्व-037
वेदव्यासः
शल्यपर्व-038 →

एकतद्वितत्रितनामकानां विप्राणां कथा।। 1 ।।

  1. 001
  2. 002
  3. 003
  4. 004
  5. 005
  6. 005ब
  7. 006
  8. 007
  9. 008
  10. 009
  11. 010
  12. 011
  13. 012
  14. 013
  15. 014
  16. 015
  17. 016
  18. 017
  19. 018
  20. 019
  21. 020
  22. 021
  23. 022
  24. 023
  25. 024
  26. 025
  27. 026
  28. 027
  29. 028
  30. 029
  31. 030
  32. 031
  33. 032
  34. 033
  35. 034
  36. 035
  37. 036
  38. 037
  39. 038
  40. 039
  41. 040
  42. 041
  43. 042
  44. 043
  45. 044
  46. 045
  47. 046
  48. 047
  49. 048
  50. 049
  51. 050
  52. 051
  53. 052
  54. 053
  55. 054
  56. 055
  57. 056
  58. 057
  59. 058
  60. 059
  61. 060
  62. 061
  63. 062
  64. 063
  65. 064
  66. 065
  67. 066


वैशम्पायन उवाच।
तस्मान्नदीगतं चापि ह्युदपानं यशस्विनः।
त्रितस्य च महाराज जगामाथ हलायुधः।। 9-37-1
तत्र दत्त्वा बहुद्रव्यं पूजयित्वा तथा द्विजान्।
उपस्पृश्य च तत्रैव प्रहृष्टो मुसलायुधः।। 9-37-2
तत्र धर्मपरो ह्यासीत्त्रितः स सुमहातपाः।
कूपे च वसता तेन सोमः पीतो महात्मना।। 9-37-3
तत्र चैनं समुत्सृज्य भ्रातरौ जग्मतुर्गृहान्।
ततस्तौ वै शशापाथ त्रितो ब्राह्मणसत्तमः।। 9-37-4
जनमेजय उवाच।
उदपानं कथं ब्रह्मन्कथं च सुमहातपाः।
पतितः किं च सन्त्यक्तो भ्रातृभ्यां द्विजसत्तम।। 9-37-5
कूपे कथं च हित्वैनं भ्रातरौ जग्मतुर्गृहान्।
कथं च याजयामास पपौ सोमं च वै कथम्।
एतदाचक्ष्व मे ब्रह्मन्श्रोतव्यं यदि मन्यसे।। 9-37-6
वैशम्पायन उवाच।
आसन्पूर्वयुगे राजन्मुनयो भ्रातरस्त्रयः।
एकतश्च द्वितश्चैव त्रितश्चादित्यसन्निभाः।। 9-37-7
सर्वे प्रजापतिसमाः प्रजावन्तस्तथैव च।
ब्रह्मलोकजिताः सर्वे तपसा ब्रह्मवादिनः।। 9-37-8
तेषां तु तपसा प्रीतो नियमेन दमेन च।
अभवद्गौतमो नित्यं पिता धर्मरतः सदा।। 9-37-9
स तु दीर्घेण कालेन तेषां प्रीतिमवाप्य च।
जगाम भगवान्स्थानमनुरूपमिवात्मनः।। 9-37-10
राजानस्तस्य ये ह्यासन्याज्या राजन्महात्मनः।
ते सर्वे स्वर्गते तस्मिंस्तस्य पुत्रानपूजयन्।। 9-37-11
तेषां तु कर्मणा राजंस्तथा चाध्ययनेन च।
त्रितः स श्रेष्ठतां प्राप यथैवास्य पिता तथा।। 9-37-12
तथा सर्वे महाभागा मुनयः पुण्यलक्षणाः।
अपूजयन्महाभागं यथास्य पितरं तथा।। 9-37-13
कदाचिद्वि ततो राजन्भ्रातरावेकतद्वितौ।
यज्ञार्थं चक्रतुश्चिन्तां तथा वित्तार्थमेव च।। 9-37-14
तयोर्बुद्धिः समभवत्त्रितं गृह्य परन्तप।
याज्यान्सर्वानुपादाय प्रतिगृह्य पशूंस्ततः।
सोमं पास्यामहे हृष्टाः प्राप्य यज्ञं महाफलम्।। 9-37-15
चक्रुश्चैवं तथा राजन्भ्रातरस्त्रय एव च।
यथा ते तु परिक्रम्य याज्यान्सर्वान्पशून्प्रति।
याजयित्वा ततो याज्याँल्लब्ध्वा तु सुबहून्पशून्।। 9-37-16
याज्येन कर्मणा तेन प्रतिगृह्य विधानतः।
प्राचीं दिशं महात्मान आजग्मुस्ते महर्षयः।। 9-37-17
त्रितस्तेषां महाराज पुरस्ताद्याति हृष्टवत्।
एकतश्च द्वितश्चैव पृष्ठतः कालयन्पशून्।। 9-37-18
तयोश्चिन्ता समभवदेकतस्य द्वितस्य च।
कथं च स्युरिमा गाव आवाभ्यां हि विना त्रितम्।। 9-37-19
तावन्योन्यं समाभाष्य एकतश्च द्वितश्च ह।
यदूचतुर्मिथः पापौ तन्निबोध जनेश्वर।। 9-37-20
त्रितो यज्ञेषु कुशलस्तथा वेदेषु निष्ठितः।
ततस्त्रितो बहुतरं गावः समुपलप्स्यते।। 9-37-21
तदावां सहितौ भूत्वा गाः प्रकाल्य व्रजावहे।
त्रितोऽपि गच्छतां काममावाभ्यां वै विनाकृताः।। 9-37-22
वैशम्पायन उवाच।
तेषामागच्छतां रात्रौ पथिस्थानां वृकोऽभवत्।
तत्र कूपो विदूरेऽभूत्सरस्वत्यास्तटे महान्।। 9-37-23
अथं त्रितो वृकं दृष्ट्वा पथि तिष्ठन्तमग्रतः।
तद्भ्यादपसर्पन्वै तस्मिन्कूपे पपात ह।
अगाधे सुमहाघोरे सर्वभूतभयङ्करे।। 9-37-24
त्रितस्ततो महाराज कूपस्थो मुनिसत्तमः।
आर्तनादं ततश्चक्रे तौ तु शुश्रुवतुर्मुनी।। 9-37-25
त ज्ञात्वा पतितं कूपे भ्रातरावेकतद्वितौ।
वृकत्रासाच्च लोभाच्च समुत्सृज्य प्रजग्मतुः।। 9-37-26
भ्रातृभ्यां पशुलुब्धाभ्यामुत्सृष्टः स महातपाः।
उदपाने तदा राजन्निर्जले पांसुपंवृते।। 9-37-27
त्रित आत्मानमालक्ष्य कूपे वीरुत्तृणावृते।
निमग्नं भरतश्रेष्ठ नरके दुष्कृती यथा।। 9-37-28
ततो ह्यचिन्तयत्प्राज्ञो मृतभूतो ह्यसोमपः।
सोमः कथं तु पातव्य इहस्थेन मया भवेत्।। 9-37-29
स एवमभिसञ्चिन्त्य तस्मिन्कूपे महातपाः।
ददर्श वीरुधं तत्र लम्बमानां यदृच्छया।। 9-37-30
पांसुग्रस्ते ततः कूपे न्यखनत्सलिलं मुनिः।
अग्नीन्सङ्कल्पयामास होतॄनात्मानमेव च।। 9-37-31
ततस्तां वीरुधं सोमं सङ्कल्प सुमहातपाः।
ऋचो जयूंषि सामानि मनसा चिन्तयन्मुनिः।। 9-37-32
ग्रावाणः शर्कराः कृत्वा प्रचक्रेऽभिषवं नृप।
आज्यं च सलिलं चक्रे भागांश्च त्रिदिवौकसाम्।। 9-37-33
सोमस्याभिषवस्याग्रे प्रवृत्तस्तुमुलो ध्वनिः।
स चाविशद्दिवं राजन्स्वरश्चैव त्रितस्त वै।। 9-37-34
समवाप च तं यज्ञां यथोक्तं ब्रह्मवादिभिः।। 9-37-35
वर्तमाने महायज्ञे त्रितस्य सुमहात्मनः।
आविग्नं त्रिदिवं सर्वं कारमं च न बुध्यते।। 9-37-36
ततः सुतुमुलं शब्दं शुश्रावाथ बृहस्पतिः।
श्रुत्वा चैवाब्रवीत्सर्वान्देवान्देवपुरोहितः।। 9-37-37
त्रितस्य वर्तते यज्ञस्तत्र गच्छामहे सुराः।
स हि क्रुद्धः सृजेदन्यान्देवानपि महातपाः।। 9-37-38
तच्छ्रुत्वा वचनं तस्य सहिताः सर्वदेवताः।
प्रययुस्तत्र यत्रास्ते त्रितयज्ञश्च वर्तते।। 9-37-39
ते तत्र गत्वा विबुधास्तं कूपं यत्र स त्रितः।
ददृशुस्तं महात्मानं दीक्षितं यज्ञकर्मसु।। 9-37-40
दृष्ट्वा चैनं महात्मानं श्रिया परमया युतम्।
ऊचुश्चैनं महाभागं प्राप्ता भागार्थिनो वयम्।। 9-37-41
अथाब्रवीदृषिर्देवान्पश्यध्वं मां दिवौकसः।
अस्मिन्प्रतिभये कूपे निमग्नं नष्टचेतसम्।। 9-37-42
ततस्त्रितो महाराज भागांस्तेषां यथाविधि।
मन्त्रयुक्तान्समददात्तेन प्रीतास्तदाऽभवन्।। 9-37-43
ततो यथाविधि प्राप्तान्भागान्प्राप्य दिवौकसः।
प्रीतात्मानो ददुस्तस्मै वरान्यान्मनसेच्छति।। 9-37-44
स तु वव्रे लवरं देवांस्त्रातुमर्हथ मामितः।
यश्चाम्भोपस्पृशेत्कूपे स सोमपगतिं लभेत्।। 9-37-45
तत्र चोर्मिमती राजन्नुत्पपात सरस्वती।
तयोत्क्षिप्तस्त्रितस्तस्थौ पूजयंस्त्रिदिवौकसः।। 9-37-46
तथेति चोक्त्वा विबुधा जग्मू राजन्यथाऽऽगताः।
त्रितश्चाभ्यागमत्प्रीतः स्वमेव निलयं तदा।। 9-37-47
क्रुद्धस्तु स समासाद्य तावृषी भ्रातरौ तदा।
उवाच परुषं वाक्यं शशाप च महातपाः।। 9-37-48
पशुलुब्धौ युवां यस्मान्मामुत्सृज्य प्रधावितौ।
तस्माद्वृकाकृती रौद्रौ दंष्ट्रिणावभितश्चरौ।। 9-37-49
भवितारौ मया शप्तौ पापेनानेन कर्मणा।
प्रसवश्चैव युवयोर्गोलाङ्गूलर्क्षवानराः।। 9-37-50
इत्युक्तेन तदा तेन क्षणादेव विशाम्पते।
तथाभूतावदृश्येतां वचनात्सत्यवादिनः।। 9-37-51
तत्राप्यमितविक्रान्तः स्पृष्ट्वा तोयं हलायुधः।
दत्त्वाच विविधान्देयान्पूजयित्वा च वै द्विजान्।। 9-37-52
उदपानं च तं वीक्ष्य प्रशस्य च पुनःपुनः।
नदीगतमदीनात्मा प्राप्तो विनशनं तदा।। 9-37-53
।। इति श्रीमन्महाभारते शल्यपर्वणि
ह्रदप्रवेशपर्वणि सप्तत्रिंशोऽध्यायः।। 37 ।।

सम्पाद्यताम्

9-37-6 याजयामास स्वार्थे णिच् यागं कृतवान्।। 9-37-8 सर्वे प्रजापतिसुताः प्रजापतय एव च इति क.पाठः।। 9-37-16 पशून्प्रतिपश्वर्थम्। दक्षिणार्था गाः प्राप्तुमित्यर्थः।। 9-37-18 त्रितश्चाकालयन्पशून् इति क.पाठः।। 9-37-23 पथिस्थाने वृकोऽभवदिति क.ङ.पाठः।। 9-37-45 यश्चेहोपस्पृशेदिति झ.पाठः।। 9-37-37 सप्तत्रिंशोऽध्यायः।।

शल्यपर्व-036 पुटाग्रे अल्लिखितम्। शल्यपर्व-038