महाभारतम्-09-शल्यपर्व-032

← शल्यपर्व-031 महाभारतम्
नवमपर्व
महाभारतम्-09-शल्यपर्व-032
वेदव्यासः
शल्यपर्व-033 →

युधिष्ठिरकटुभाषणरुष्टेन सुयोधनेन गदयासह हदादुत्थानम्।। 1 ।।
युधिष्ठिरदुर्योधनयोः संवादः।। 2 ।।

  1. 001
  2. 002
  3. 003
  4. 004
  5. 005
  6. 005ब
  7. 006
  8. 007
  9. 008
  10. 009
  11. 010
  12. 011
  13. 012
  14. 013
  15. 014
  16. 015
  17. 016
  18. 017
  19. 018
  20. 019
  21. 020
  22. 021
  23. 022
  24. 023
  25. 024
  26. 025
  27. 026
  28. 027
  29. 028
  30. 029
  31. 030
  32. 031
  33. 032
  34. 033
  35. 034
  36. 035
  37. 036
  38. 037
  39. 038
  40. 039
  41. 040
  42. 041
  43. 042
  44. 043
  45. 044
  46. 045
  47. 046
  48. 047
  49. 048
  50. 049
  51. 050
  52. 051
  53. 052
  54. 053
  55. 054
  56. 055
  57. 056
  58. 057
  59. 058
  60. 059
  61. 060
  62. 061
  63. 062
  64. 063
  65. 064
  66. 065
  67. 066
धृतराष्ट्र उवाच। 9-32-1x
एवं सन्तर्ज्यमानस्तु मम पुत्रो महीपतिः।
प्रकृत्या मन्युमान्वीरः कथमासीत्परन्तपः।।
9-32-1a
9-32-1b
न हि सन्तर्जना तेन श्रुतपूर्वा कथञ्चन।
राजभावेन मान्यश्च सर्वलोकस्य सोऽभवत्।।
9-32-2a
9-32-2b
[यस्यातपत्रच्छायापि स्वका भानोस्तथा प्रभा।
खेदायैवाभिमानित्वात्सहेत्सैवं कथं गरिः।।]
9-32-3a
9-32-3b
इयं च पृथिवी सर्वा सम्लेच्छाटविका भृशम्।
प्रसादाद्भ्रियते यस्य प्रत्यक्षं तव सञ्जय।।
9-32-4a
9-32-4b
स तथा तर्ज्यमानस्तु पाण्डुपुत्रैर्विशेषतः।
विहीनश्च स्वकैर्भृत्यैर्निर्जिते चावृतो भृशम्।।
9-32-5a
9-32-5b
स श्रुत्वा कटुका वाचो जययुक्ताः पुनःपुनः।
किमब्रवीत्पाण्डवेयांस्तन्ममाचक्ष्व सञ्जय।।
9-32-6a
9-32-6b
सञ्जय उवाच। 9-32-7x
तर्ज्यमानस्तदा राजन्नुदकस्थस्तवात्मजः।
युधिष्ठिरेण राजेन्द्र भ्रातृभिः सहितेन ह।।
9-32-7a
9-32-7b
श्रुत्वा स कटुका वाचो विषमस्थो नराधिपः।
दीर्घमुष्णं च निःश्वस्य सलिलस्थः पुनःपुनः।।
9-32-8a
9-32-8b
सलिलान्तर्गतो राजा धुन्वन्हस्तौ पुनःपुनः।
मनश्चकार युद्धाय राजानं चाभ्यभाषत।।
9-32-9a
9-32-9b
यूयं ससुहृदः पार्थाः सर्वे सरथवाहनाः।
अहमेकः परिद्यूनो विरथो हतवाहनः।।
9-32-10a
9-32-10b
आत्तशस्त्रै रथोपेतैर्बहुभिः परिवास्तिः।
कथमेकः पदातिः सन्नशस्त्रो योद्धुमुत्सह।।
9-32-11a
9-32-11b
एकैकशश्च मां यूयं योधयध्वं युधिष्ठिर।
न ह्येको बहुभिर्वीरैर्न्याय्यो योधयितुं युधि।।
9-32-12a
9-32-12b
विशेषतो विकवचः श्रान्तश्चापत्समाश्रितः।
भृशं विक्षतगात्रश्च श्रान्तवाहनसैनिकः।।
9-32-13a
9-32-13b
न मे त्वत्तो भयं राजन्न च पार्थाद्वृकोदरात्।
फल्गुनाद्वासुदेवाद्वा पाञ्चालेभ्योऽथवा पुनः।।
9-32-14a
9-32-14b
यमाभ्यां युयुधानाद्वा ये चान्ये तव सैनिकाः।
एकः सर्वानहं क्रुद्धो वारयिष्ये युधि स्थितः।।
9-32-15a
9-32-15b
धर्ममूला सतां कीर्तिर्मनुष्याणां जनाधिप।
धर्मं चैवेह कीर्तिं च पालयन्प्रब्रवीम्यहम्।।
9-32-16a
9-32-16b
अहमुत्थाय सर्वान्वै प्रतियोत्स्यामि संयुगे।
अन्वभ्याशं गतान्सर्वान्निहनिष्यामि भारत।।
9-32-17a
9-32-17b
अद्य वः सरथान्साश्वानशस्त्रो विरथोऽपि सन्।
नक्षत्राणीव सर्वाणि सविता रात्रिसंक्षये।।
9-32-18a
9-32-18b
तेजसा नाशयिष्यामि स्थिरीभवत पाण्‍डवाः।
अद्यानृण्यं गमिष्यामि क्षत्रियाणां यशस्विनां।।
9-32-19a
9-32-19b
बाह्लीकद्रोणभीष्माणां कर्णस्य च महात्मनः।
जयद्रथस्य शूरस्य भगदत्तस्य चोभयोः।।
9-32-20a
9-32-20b
मद्रराजस्य शल्यस्य भूरिश्रवस एव च।
पुत्राणां भरतश्रेष्ठ शकुनेः सौबलस्य च।।
9-32-21a
9-32-21b
मेत्राणां सुहृदां चैव बान्धवानां तथैव च।
प्रानृण्यमद्य गच्छामि हत्वा त्वां भ्रातृभिः सह।।
9-32-22a
9-32-22b
सञ्जय उवाच। 9-32-23x
एतावदुक्त्वा वचनं विरराम जनाधिपः।
`सलिलान्तर्गतः श्रीमान्पुत्रो दुर्योधनस्तव।।'
9-32-23a
9-32-23b
युधिष्ठिर उवाच। 9-32-24x
दिष्ट्या त्वमपि जानीषे क्षत्रधर्मं सुयोधन।
दिष्ट्या ते वर्तते बुद्धिर्युद्धायैव महाभुज।।
9-32-24a
9-32-24b
दिष्ट्या शूरोऽसि गान्धारे दिष्ट्या जानासि सङ्गरम्।
यस्त्वमेको हि नः सर्वान्सङ्गरे योद्भुमिच्छसि।।
9-32-25a
9-32-25b
एक एकेन सङ्गम्य यत्ते सम्मतमायुधम्।
तत्त्वमादाय युध्यस्व प्रेक्षकास्ते वयं स्थिताः।।
9-32-26a
9-32-26b
अयमिष्टं च ते कामं वीर भूयो ददाम्यहम्।
हत्वैकं भव नो राजा हतो वा स्वर्गमाप्नुहि।।
9-32-27a
9-32-27b
दुर्योधन उवाच। 9-32-28x
एकश्चेद्योद्भुमाक्रन्दे वरोऽद्य मम दीयताम्।
आयुधानामियं चापि मता मे सतं गदा।।
9-32-28a
9-32-28b
भ्रातणां भवतामेकः शक्यं मां योऽभिमन्यते।
पदातिर्गदया सङ्ख्ये स युध्यतु मया सह।।
9-32-29a
9-32-29b
वृत्तानि रथयुद्धानि विचित्रामि पदेपदे।
इदमेकं गदायुद्धं भवत्वद्याद्भुतं महत्।।
9-32-30a
9-32-30b
अन्नानामपि पर्यायं कर्तुमिच्छन्ति मानवाः।
युद्धानामपि पर्यायो भवत्वनुमते तव।।
9-32-31a
9-32-31b
गदया त्वां महाबाहो विजेष्यामि सहानुजम्।
पाञ्चालान्सृञ्जयांश्चैव ये चान्ये तव सैनिकाः।
न हि मे सम्भ्रामो जातु शक्रादपि युधिष्ठिर।।
9-32-32a
9-32-32b
9-32-32c
युधिष्ठिर उवाच। 9-32-33x
उत्तिष्ठोत्तिष्ठ गान्धारे मां योधय सुयोधन।
एक एकेन सङ्गम्य संयुगे गदया बली।।
9-32-33a
9-32-33b
पुरुषो भव गान्धारे युध्यस्व सुसमाहितः।
अद्य ते जीवितं नास्ति यदीन्द्रोपि तवाश्रयः।।
9-32-34a
9-32-34b
सञ्जय उवाच। 9-32-35x
एतत्स नरशार्दूलो नामृष्यत तवात्मजः।
सलिलान्तर्गतः श्वभ्रे महानाग इव श्वसन्।।
9-32-35a
9-32-35b
तथाऽसौ वाक्प्रतोदेन तुद्यमानः पुनःपुनः।
वचो न ममृषे राजन्नुत्तमाश्वः कशामिव।।
9-32-36a
9-32-36b
सङ्क्षोभ्य सलिलं वेगाद्गदामादाय वीर्यवान्।
अद्रिसारमयीं गुर्वीं काञ्चनाङ्गदभूषणाम्।
अन्तर्जलात्समुत्तस्थौ नागेन्द्र इव निःश्वसन्।।
9-32-37a
9-32-37b
9-32-37c
स भित्त्वा स्तम्भितं तोयं स्कन्धे कृत्वायसीं गदाम्।
उदतिष्ठत पुत्रस्ते प्रतपन्रश्मिवानिव।।
9-32-38a
9-32-38b
ततः शैक्यायसीं गुर्वी जातरूपपरिष्कृताम्।
गदां परामृशद्धीमान्धार्तराष्ट्रो महाबलः।।
9-32-39a
9-32-39b
गदाहस्तं तु तं दृष्ट्वा सशृङ्गमिव पर्वतम्।
प्रजानामिव सङ्क्रुद्धं शूलपाणिमिव स्थितम्।।
9-32-40a
9-32-40b
*सगदो भारतो भाति प्रतपन्भास्करो यथा*।। 9-32-41a
तमुत्तीर्णं महाबाहुं गदाहस्तमरिन्दमम्।
मेनिरे सर्वभूतानि दण्डपाणिमिवान्तकम्।।
9-32-42a
9-32-42b
वज्रहस्तं यथा शक्रं शूलहस्तं यथा हरम्।
ददृशुः शर्वपाञ्चालाः पुत्रं तव जनाधिप।।
9-32-43a
9-32-43b
तमुत्तीर्णं तु सम्प्रेक्ष्य समहृष्यन्त सर्वशः।
पाञ्चालाः पाण्डवेयाश्च तेऽन्योन्यस्य तलान्ददुः।।
9-32-44a
9-32-44b
अवहासं तु तं मत्वा पुत्रो दुर्योधनस्तव।
उद्वृत्य नयने क्रुद्धो दिधक्षुरिव पाण्डवान्।।
9-32-45a
9-32-45b
त्रिशिखां भ्रुकुटीं कृत्वा सन्दष्टदशनच्छदः।
प्रत्युवाच ततस्तान्वै पाण्डवान्सह केशवान्।।
9-32-46a
9-32-46b
दुर्योधन उवाच। 9-32-47x
अस्यावहासस्य फलं प्रतिमोक्ष्यथ पाण्डवाः।
गमिष्यथ हताः सद्यः सपाञ्चाला यमक्षयम्।।
9-32-47a
9-32-47b
उत्थिन्तश्च जलात्तस्मात्पुत्रो दुर्योधनस्तव।
अतिष्ठत गदापाणी रुधिरेण समुक्षितः।।
9-32-48a
9-32-48b
तस्य शोणितदिग्धस्य सलिलेन समुक्षितम्।
शरीरं स्म तदा भाति स्रवन्निव महीधारः।।
9-32-49a
9-32-49b
तमुद्यतगदं वीरं मेनिरे तत्र पाण्डवाः।
वैवस्वतमिव क्रुद्धं शूलपाणिमिव स्थितम्।।
9-32-50a
9-32-50b
स मेघनिनदो हर्षान्नर्दन्निव च गोवृषः।
आजुहाव ततः पार्थान्गदया युधि वीर्यवान्।।
9-32-51a
9-32-51b
दुर्योधन उवाच। 9-32-52x
एकैकेन च मां यूयमासीदत युधिष्ठिर।
न ह्येको बहुभिर्न्याय्यो वीरो योधयितुं युधि।।
9-32-52a
9-32-52b
न्यस्तवर्मा विशेषेण श्रान्तश्चाप्सु परिप्लुतः।
भृशं विक्षतगात्रश्च हतवाहनसैनिकः।।
9-32-53a
9-32-53b
[अवश्यमेव योद्वव्यं सर्वैरेव मया सह।
युक्तं त्वयुक्तमित्येतद्वेत्सि त्वं चैव सर्वदा]।।
9-32-54a
9-32-54b
युधिष्ठिर उवाच। 9-32-55x
मा भूदियं तव प्रज्ञा कथमेकं सुयोधन।
यदाऽभिमन्युं बहवो जघ्नुर्युधि महारथाः।।
9-32-55a
9-32-55b
[क्षत्रधर्मं भृशं क्रूरं निरपेक्षं सुनिर्घृणम्।
अन्यथा तु कथं हन्युरभिमन्युं तथागतम्।।
9-32-56a
9-32-56b
सर्वे भवन्तो धर्मज्ञाः सर्वे शूरास्तनुत्यजः।
न्यायेन युध्यतां प्रोक्ता शक्रलोकगतिः परा।।
9-32-57a
9-32-57b
यद्येकस्तु न हन्तव्यो बहुभिर्धर्म एव तु।
तदाऽभिमन्युं बहवो निजघ्नुस्त्वन्मते कथम्।।
9-32-58a
9-32-58b
सर्वो विमृशते जन्तुः कृच्छ्रस्थो धर्मदर्शनम्।
पदस्थः पिहितं द्वारं परलोकस्य पश्यति।।]
9-32-59a
9-32-59b
आमुञ्च कवचं वीर मूर्धजान्यमयस्व च।
यच्चान्यदपि ते नास्ति तदप्यादत्स्व भारत।।
9-32-60a
9-32-60b
इममेकं च ते कामं वीर भूयो ददाम्यहम्।
पञ्चानां पाण्‍डवेयानां येन त्वं योद्धुमिच्छसि।।
9-32-61a
9-32-61b
तं हत्वा वै भवाराजा हतो वा स्वर्गमाप्नुहि।
ऋते च जीविताद्वीर युद्धे किं कुर्म ते प्रियम्।।
9-32-62a
9-32-62b
सञ्जय उवाच। 9-32-63x
ततस्तव सुतो राजन्वर्म जग्राह काञ्चनम्।
विचित्रं च शिरस्त्राणं जाम्बूनदपरिष्कृतम्।।
9-32-63a
9-32-63b
सोऽवबद्वशिरस्त्राणः शुभकाञ्चनवर्मभृत्।
रराज राजन्पुत्रस्ते काञ्चनः शैलराडिव।।
9-32-64a
9-32-64b
सन्नद्धः सगतो राजन्सज्जः सङ्ग्राममूर्धनि।
अब्रवीत्पाण्‍डवान्सर्वान्पुत्रो दुर्योधनस्तव।।
9-32-65a
9-32-65b
भ्रातॄणां भवतामेको युध्यतां गदया मया।
सहदेवेन वा योत्स्ये भीमेन नकुलेन वा।।
9-32-66a
9-32-66b
अथवा फल्गुनेनाद्य त्वया वा भरतर्षभ।
योत्स्येऽहं सङ्गरं प्राप्य विजेष्ये च रणाजिरे।।
9-32-67a
9-32-67b
अहमद्य गमिष्यामि वैरस्यान्तं सुदुर्गमम्।
गदया पुरुषव्याघ्र हेमपट्टनिबद्धया।।
9-32-68a
9-32-68b
गदायुद्धे न मे कश्चित्सदृशोऽस्तीति चिन्तये।
गदया वो हनिष्यामि सर्वानेव समागतान्।।
9-32-69a
9-32-69b
न मे समर्थाः सर्वे वै योद्धुं न्यायेन केचन।
न युक्तमात्मना वक्तुमेवं गर्वोद्धतं वचः।
अथवा सफलं ह्येतत्करिष्ये भवतां पुरः।।
9-32-70a
9-32-70b
9-32-70c
अस्मिन्महूर्ते सत्यं वा मिथ्या वै तद्भविष्यति।]
गृह्णातु च गदां यो वै योत्स्यतेऽद्य मया सह।।
9-32-71a
9-32-71b
।। इति श्रीमन्महाभारते
शल्यपर्वणि द्वात्रिंशोऽध्यायः।। 32 ।।

सम्पाद्यताम्

9-32-3 आतपत्रेण दुर्योधनः सूर्याद्रक्षित इत्येष प्रवादोऽपि यस्य न स इति भावः।। 9-32-10 परिद्यूनः परिश्रान्तः।। 9-32-27 नः अस्माकं पञ्चानां मध्ये एकमपि हत्वा त्वं राजा भवेत्यन्वयः।। 9-32-34 अद्य ते जीवितं नास्ति यद्यपि त्वं मनोजवः इति क.ङ.पाठः।। 9-32-56 क्षत्रधर्मं अस्तीति शेषः। धर्मोऽस्त्री पुण्यआचारे इति मेदिनी।। 9-32-32 द्वात्रिंशोऽध्यायः।।

शल्यपर्व-031 पुटाग्रे अल्लिखितम्। शल्यपर्व-033