रामायणम्/अरण्यकाण्डम्/सर्गः ६६
< रामायणम् | अरण्यकाण्डम्
← सर्गः ६५ | रामायणम्/अरण्यकाण्डम् अरण्यकाण्डम् वाल्मीकिः |
सर्गः ६७ → |
श्रीमद्वाल्मीकियरामायणे अरण्यकाण्डे षट्षष्ठितमः सर्गः ॥३-६६॥ तम् तथा शोक संतप्तम् विलपंतम् अनाथवत् । मोहेन महता आविष्टम् परिद्यूनम् अचेतनम् ॥३-६६-१॥ ततः सौमित्रिः आश्वास्य मुहूर्तात् इव लक्ष्मणः । रामम् संबोधयामास चरणौ च अभिपीडयन् ॥३-६६-२॥ महता तपसा राम महता च अपि कर्मणा । राज्ञा दशरथेन असि लब्धो अमृतम् इव अमरैः ॥३-६६-३॥ तव चैव गुणैः बद्धः त्वत् वियोगात् महिपतिः । राजा देवत्वम् आपन्नो भरतस्य यथा श्रुतम् ॥३-६६-४॥ यदि दुःखम् इदम् प्राप्तम् काकुत्स्थ न सहिष्यसे । प्राकृतः च अल्प सत्त्वः च इतरः कः सहिष्यति ॥३-६६-५॥ आश्वसिहि नरश्रेष्ठ प्राणिनः कस्य न आपद । संस्पृशन्ति अग्निवत् राजन् क्षणेन व्यपयान्ति च ॥३-६६-६॥ दुःखितो हि भवान् लोकान् तेजसा यदि धक्ष्यते । आर्ताः प्रजा नर व्याघ्र क्व नु यास्यन्ति निर्वृतिम् ॥३-६६-७॥ लोक स्वभाव एव एष ययातिः नहुष आत्मजः । गतः शक्रेण सालोक्यम् अनयः तम् समस्पृशत् ॥३-६६-८॥ महाऋषि यः वसिष्ठः तु यः पितुः नः पुरोहितः । अह्ना पुत्र शतम् जज्ञे तथैव अस्य पुनर् हतम् ॥३-६६-९॥ या च इयम् जगतो माता सर्व लोक नमस्कृता । अस्याः च चलनम् भूमेः दृश्यते कोसलेश्वर ॥३-६६-१०॥ यौ धर्मौ जगताम् नेत्रे यत्र सर्वम् प्रतिष्ठितम् । आदित्य चन्द्रौ ग्रहणम् अभ्युपेतौ महाबलौ ॥३-६६-११॥ सुमहान्ति अपि भूतानि देवाः च पुरुष ऋषभ । न दैवस्य प्रमुंचन्ति सर्व भूतानि देहिनः ॥३-६६-१२॥ शक्र आदिषु अपि देवेषु वर्तमानौ नय अनयौ । श्रूयेते नर शार्दूल न त्वम् व्यथितुम् अर्हसि ॥३-६६-१३॥ हृतायाम् अपि वैदेह्याम् नष्टायाम् अपि राघव । शोचितुम् न अर्हसे वीर यथा अन्यः प्राकृतः तथा ॥३-६६-१४॥ त्वत् विधा नहि शोचन्ति सततम् सर्व दर्शिनः । सुमहत्सु अपि कृच्छ्रेषु राम अनिर्विण्ण दर्शनाः ॥३-६६-१५॥ तत्त्वतो हि नरश्रेष्ठ बुद्ध्या समनुचिंतय । बुद्ध्या युक्ता महाप्राज्ञा विजानन्ति शुभ अशुभे ॥३-६६-१६॥ अदृष्ट गुण दोषाणाम् अधृवाणाम् च कर्मणाम् । न अंतरेण क्रियाम् तेषाम् फलम् इष्टम् च वर्तते ॥३-६६-१७॥ माम् एवम् हि पुरा वीर त्वम् एव बहुशो उक्तवान् । अनुशिष्यात् हि को नु त्वाम् अपि साक्षात् बृहस्पतिः ॥३-६६-१८॥ बुद्धिः च ते महाप्राज्ञ देवैः अपि दुर्अन्वया । शोकेन अभिप्रसुप्तम् ते ज्ञानम् सम्बोधयामि अहम् ॥३-६६-१९॥ दिव्यम् च मानुषम् च एवम् आत्मनः च पराक्रमम् । इक्ष्वाकु वृषभ अवेक्ष्य यतस्व द्विषताम् वधे ॥३-६६-२०॥ किम् ते सर्व विनाशेन कृतेन पुरुष ऋषभ । तम् एव तु रिपुम् पापम् विज्ञाय उद्धर्तुम् अर्हसि ॥३-६६-२१॥ इति वाल्मीकि रामायणे आदि काव्ये अरण्यकाण्डे षट्षष्ठितमः सर्गः ॥३-६६॥स्रोतःसंपादित करें
पाठकौ घनपाठी वि.श्रीरामः, घनपाठी हरिसीताराममूर्तिः च । अत्र