← सूक्तं ७.५७ ऋग्वेदः - मण्डल ७
सूक्तं ७.५८
मैत्रावरुणिर्वसिष्ठः।
सूक्तं ७.५९ →
दे. मरुतः। त्रिष्टुप्।


प्र साकमुक्षे अर्चता गणाय यो दैव्यस्य धाम्नस्तुविष्मान् ।
उत क्षोदन्ति रोदसी महित्वा नक्षन्ते नाकं निरृतेरवंशात् ॥१॥
जनूश्चिद्वो मरुतस्त्वेष्येण भीमासस्तुविमन्यवोऽयासः ।
प्र ये महोभिरोजसोत सन्ति विश्वो वो यामन्भयते स्वर्दृक् ॥२॥
बृहद्वयो मघवद्भ्यो दधात जुजोषन्निन्मरुतः सुष्टुतिं नः ।
गतो नाध्वा वि तिराति जन्तुं प्र ण स्पार्हाभिरूतिभिस्तिरेत ॥३॥
युष्मोतो विप्रो मरुतः शतस्वी युष्मोतो अर्वा सहुरिः सहस्री ।
युष्मोतः सम्राळुत हन्ति वृत्रं प्र तद्वो अस्तु धूतयो देष्णम् ॥४॥
ताँ आ रुद्रस्य मीळ्हुषो विवासे कुविन्नंसन्ते मरुतः पुनर्नः ।
यत्सस्वर्ता जिहीळिरे यदाविरव तदेन ईमहे तुराणाम् ॥५॥
प्र सा वाचि सुष्टुतिर्मघोनामिदं सूक्तं मरुतो जुषन्त ।
आराच्चिद्द्वेषो वृषणो युयोत यूयं पात स्वस्तिभिः सदा नः ॥६॥


सायणभाष्यम्

‘ प्र साकमुक्षे ' इति षडृचं तृतीयं सूक्तं वसिष्ठस्यार्षं त्रैष्टुभं मरुद्देवताकम् । अनुक्रान्तं च - ‘ प्र साकमुक्षे षट् ' इति । गतो विनियोगः ॥


प्र सा॑क॒मुक्षे॑ अर्चता ग॒णाय॒ यो दैव्य॑स्य॒ धाम्न॒स्तुवि॑ष्मान् ।

उ॒त क्षो॑दन्ति॒ रोद॑सी महि॒त्वा नक्ष॑न्ते॒ नाकं॒ निरृ॑तेरवं॒शात् ॥१

प्र । सा॒क॒म्ऽउक्षे॑ । अ॒र्च॒त॒ । ग॒णाय॑ । यः । दैव्य॑स्य । धाम्नः॑ । तुवि॑ष्मान् ।

उ॒त । क्षो॒द॒न्ति॒ । रोद॑सी॒ इति॑ । म॒हि॒ऽत्वा । नक्ष॑न्ते । नाक॑म् । निःऽऋ॑तेः । अ॒वं॒शात् ॥१

प्र । साकम्ऽउक्षे । अर्चत । गणाय । यः । दैव्यस्य । धाम्नः । तुविष्मान् ।

उत । क्षोदन्ति । रोदसी इति । महिऽत्वा । नक्षन्ते । नाकम् । निःऽऋतेः । अवंशात् ॥१

हे स्तोतारो यूयं “साकमुक्षे संततं वर्षित्रे “गणाय मरुत्समूहाय “प्र “अर्चत स्तोत्रं प्रोच्चारयत । “यः मरुद्गणः “दैव्यस्य देवसंबन्धिनः “धाम्नः स्वर्गाख्यस्य स्थानस्य “तुविष्मान् वृद्धिमान् भवति । सर्वेभ्यो देवेभ्यः प्रवृद्ध इत्यर्थः । तस्मै गणायेति पूर्वेण संबन्धः । “उत अपि च मरुतः “महित्वा स्वकीयेन महत्त्वेन सहिताः “रोदसी द्यावापृथिव्यौ “क्षोदन्ति भञ्जन्ति । तथा “निर्ऋतेः भूमेः “अवंशात् अन्तरिक्षाच्च “नाकं स्वर्गं “नक्षन्ते व्याप्नुवन्ति ॥


ज॒नूश्चि॑द्वो मरुतस्त्वे॒ष्ये॑ण॒ भीमा॑स॒स्तुवि॑मन्य॒वोऽया॑सः ।

प्र ये महो॑भि॒रोज॑सो॒त सन्ति॒ विश्वो॑ वो॒ याम॑न्भयते स्व॒र्दृक् ॥२

ज॒नूः । चि॒त् । वः॒ । म॒रु॒तः॒ । त्वे॒ष्ये॑ण । भीमा॑सः । तुवि॑ऽमन्यवः । अया॑सः ।

प्र । ये । महः॑ऽभिः । ओज॑सा । उ॒त । सन्ति॑ । विश्वः॑ । वः॒ । याम॑न् । भ॒य॒ते॒ । स्वः॒ऽदृक् ॥२

जनूः । चित् । वः । मरुतः । त्वेष्येण । भीमासः । तुविऽमन्यवः । अयासः ।

प्र । ये । महःऽभिः । ओजसा । उत । सन्ति । विश्वः । वः । यामन् । भयते । स्वःऽदृक् ॥२

हे “भीमासः भीमाः "तुविमन्यवः प्रवृद्धमतयः "अयासः गन्तार इति त्रीणि संबोधनानि । एवंभूता हे “मरुतः “वः युष्माकं “जनूः जन्म “त्वेष्येण दीप्तेन रुद्रेण बभूवेति शेषः । “उत अपि च "ये मरुतः “महोभिः तेजोभिः “ओजसा बलेन च “प्र “सन्ति प्रभवन्ति तेषां “वः युष्माकं “यामन् यामनि गमने "विश्वः स्वर्दृक् सूर्यस्य द्रष्टा सर्वो जीवसमूहः। यद्वा । स्वरन्तरिक्षम् । तत् पश्यतीति वृक्षः स्वर्दृक् । सर्वदोत्तिष्ठन्नित्यर्थः । “भयते बिभेति ॥


बृ॒हद्वयो॑ म॒घव॑द्भ्यो दधात॒ जुजो॑ष॒न्निन्म॒रुत॑ः सुष्टु॒तिं न॑ः ।

ग॒तो नाध्वा॒ वि ति॑राति ज॒न्तुं प्र ण॑ः स्पा॒र्हाभि॑रू॒तिभि॑स्तिरेत ॥३

बृ॒हत् । वयः॑ । म॒घव॑त्ऽभ्यः । द॒धा॒त॒ । जुजो॑षन् । इत् । म॒रुतः॑ । सु॒ऽस्तु॒तिम् । नः॒ ।

ग॒तः । न । अध्वा॑ । वि । ति॒रा॒ति॒ । ज॒न्तुम् । प्र । नः॒ । स्पा॒र्हाभिः॑ । ऊ॒तिऽभिः॑ । ति॒रे॒त॒ ॥३

बृहत् । वयः । मघवत्ऽभ्यः । दधात । जुजोषन् । इत् । मरुतः । सुऽस्तुतिम् । नः ।

गतः । न । अध्वा । वि । तिराति । जन्तुम् । प्र । नः । स्पार्हाभिः । ऊतिऽभिः । तिरेत ॥३

हे "मरुतः यूयं “मघवद्भ्यः हविर्लक्षणान्नवद्भ्योऽस्मभ्यं "बृहत् महत् “वयः अन्नं “दधात प्रयच्छत । “नः अस्मदीयां “सुष्टुतिं शोभनं स्तोत्रं "जुजोषन्नित् सेवन्तामेव । “गतः मरुद्भिः प्राप्तः “अध्वा मार्गः "जन्तुं प्राणिनं “न “वि “तिराति नाहन्ति । उदकेनाप्याययत्येव । यद्वा । वितिरतिर्वर्धनार्थः। नेति चार्थे । मरुद्भिर्गतो मार्गश्च जन्तुं वर्धयति । तथा “नः अस्मान् “स्पार्हाभिः स्पृहणीयाभिः “ऊतिभिः रक्षाभिः “प्र “तिरेत प्रवर्धयते ॥


यु॒ष्मोतो॒ विप्रो॑ मरुतः शत॒स्वी यु॒ष्मोतो॒ अर्वा॒ सहु॑रिः सह॒स्री ।

यु॒ष्मोत॑ः स॒म्राळु॒त ह॑न्ति वृ॒त्रं प्र तद्वो॑ अस्तु धूतयो दे॒ष्णम् ॥४

यु॒ष्माऽऊ॑तः । विप्रः॑ । म॒रु॒तः॒ । श॒त॒स्वी । यु॒ष्माऽऊ॑तः । अर्वा॑ । सहु॑रिः । स॒ह॒स्री ।

यु॒ष्माऽऊ॑तः । स॒म्ऽराट् । उ॒त । ह॒न्ति॒ । वृ॒त्रम् । प्र । तत् । वः॒ । अ॒स्तु॒ । धू॒त॒यः॒ । दे॒ष्णम् ॥४

युष्माऽऊतः । विप्रः । मरुतः । शतस्वी । युष्माऽऊतः । अर्वा । सहुरिः । सहस्री ।

युष्माऽऊतः । सम्ऽराट् । उत । हन्ति । वृत्रम् । प्र । तत् । वः । अस्तु । धूतयः । देष्णम् ॥४

हे "मरुतः “युष्मोतः युष्माभी रक्षितः “विप्रः स्तोता “शतस्वी शतसंख्योपेतधनवान् भवति । "युष्मोतः युष्माभी रक्षितः “अर्वा अभिगन्ता “सहुरिः शत्रूणामभिभविता स्तोता “सहस्री सहस्रधनवान् भवति । “युष्मोतः युष्माभी रक्षितः “सम्राट् साम्राज्ययुक्तो भवति । “उत अपि च “वृत्रं शत्रुं “हन्ति । युष्मद्रक्षको हिनस्ति । हे “धूतयः कम्पयितारो मरुतः “वः युष्माभिर्दत्तं तत् प्रसिद्धं “देष्णं धनं “प्र “अस्तु प्रभूतं भवतु ॥


ताँ आ रु॒द्रस्य॑ मी॒ळ्हुषो॑ विवासे कु॒विन्नंस॑न्ते म॒रुत॒ः पुन॑र्नः ।

यत्स॒स्वर्ता॑ जिहीळि॒रे यदा॒विरव॒ तदेन॑ ईमहे तु॒राणा॑म् ॥५

तान् । आ । रु॒द्रस्य॑ । मी॒ळ्हुषः॑ । वि॒वा॒से॒ । कु॒वित् । नंस॑न्ते । म॒रुतः॑ । पुनः॑ । नः॒ ।

यत् । स॒स्वर्ता॑ । जि॒ही॒ळि॒रे । यत् । आ॒विः । अव॑ । तत् । एनः॑ । ई॒म॒हे॒ । तु॒राणा॑म् ॥५

तान् । आ । रुद्रस्य । मीळ्हुषः । विवासे । कुवित् । नंसन्ते । मरुतः । पुनः । नः ।

यत् । सस्वर्ता । जिहीळिरे । यत् । आविः । अव । तत् । एनः । ईमहे । तुराणाम् ॥५

"मीळ्हुषः कामानां वर्षितुः “रुद्रस्य ईश्वरस्य पुत्रान् “तान् मरुतः “आ “विवासे अहं होता परिचरामि । ते “मरुतः “नः अस्मभ्यं “कुवित् बहुकृत्वः “पुनः भूयः “नंसन्ते नमन्ताम् । अभिमुखीभवन्तु । कुविच्छब्देनैव पुनःशब्दार्थस्य लब्धत्वात् पुनःशब्दग्रहणं किमर्थम् । आदरार्थम् । “सस्वर्ता अन्तर्हितेनाप्रकाशेन “यत् येन एनसा “जिहीळिरे मरुतः क्रुध्येयुः “आविः प्रकाशेन “यत् येनैनसा च जिहीळिरे “तुराणां क्षिप्राणां मरुतां संबन्धि “तत् उभयम् “एनः अपराधम् “अव “ईमहे स्तोत्रेण वयमपनयामः ॥


प्र सा वा॑चि सुष्टु॒तिर्म॒घोना॑मि॒दं सू॒क्तं म॒रुतो॑ जुषन्त ।

आ॒राच्चि॒द्द्वेषो॑ वृषणो युयोत यू॒यं पा॑त स्व॒स्तिभि॒ः सदा॑ नः ॥६

प्र । सा । वा॒चि॒ । सु॒ऽस्तु॒तिः । म॒घोना॑म् । इ॒दम् । सु॒ऽउ॒क्तम् । म॒रुतः॑ । जु॒ष॒न्त॒ ।

आ॒रात् । चि॒त् । द्वेषः॑ । वृ॒ष॒णः॒ । यु॒यो॒त॒ । यू॒यम् । पा॒त॒ । स्व॒स्तिऽभिः॑ । सदा॑ । नः॒ ॥६

प्र । सा । वाचि । सुऽस्तुतिः । मघोनाम् । इदम् । सुऽउक्तम् । मरुतः । जुषन्त ।

आरात् । चित् । द्वेषः । वृषणः । युयोत । यूयम् । पात । स्वस्तिऽभिः । सदा । नः ॥६

“मघोनां धनवतां मरुतां संबन्धिनी “सुष्टुतिः या शोभना स्तुतिरस्मिन् सूक्ते कृता “सा स्तुतिरस्माभिः “प्र “वाचि प्रोक्तासीत्। "मरुतः “इदम् ईदृग्भूतं “सूक्तं “जुषन्त सेवन्ताम् । हे “वृषणः कामानां वर्षितारः यूयं “द्वेषः द्वेषांसि शत्रून् “आराच्चित् दूरादेव “युयोत अस्मत्तः पृथक्कुस्त । "यूयं “नः अस्मान् “स्वस्तिभिः सर्वदा रक्षत ॥ ॥ २८॥

मण्डल ७

सूक्तं ७.१

सूक्तं ७.२

सूक्तं ७.३

सूक्तं ७.४

सूक्तं ७.५

सूक्तं ७.६

सूक्तं ७.७

सूक्तं ७.८

सूक्तं ७.९

सूक्तं ७.१०

सूक्तं ७.११

सूक्तं ७.१२

सूक्तं ७.१३

सूक्तं ७.१४

सूक्तं ७.१५

सूक्तं ७.१६

सूक्तं ७.१७

सूक्तं ७.१८

सूक्तं ७.१९

सूक्तं ७.२०

सूक्तं ७.२१

सूक्तं ७.२२

सूक्तं ७.२३

सूक्तं ७.२४

सूक्तं ७.२५

सूक्तं ७.२६

सूक्तं ७.२७

सूक्तं ७.२८

सूक्तं ७.२९

सूक्तं ७.३०

सूक्तं ७.३१

सूक्तं ७.३२

सूक्तं ७.३३

सूक्तं ७.३४

सूक्तं ७.३५

सूक्तं ७.३६

सूक्तं ७.३७

सूक्तं ७.३८

सूक्तं ७.३९

सूक्तं ७.४०

सूक्तं ७.४१

सूक्तं ७.४२

सूक्तं ७.४३

सूक्तं ७.४४

सूक्तं ७.४५

सूक्तं ७.४६

सूक्तं ७.४७

सूक्तं ७.४८

सूक्तं ७.४९

सूक्तं ७.५०

सूक्तं ७.५१

सूक्तं ७.५२

सूक्तं ७.५३

सूक्तं ७.५४

सूक्तं ७.५५

सूक्तं ७.५६

सूक्तं ७.५७

सूक्तं ७.५८

सूक्तं ७.५९

सूक्तं ७.६०

सूक्तं ७.६१

सूक्तं ७.६२

सूक्तं ७.६३

सूक्तं ७.६४

सूक्तं ७.६५

सूक्तं ७.६६

सूक्तं ७.६७

सूक्तं ७.६८

सूक्तं ७.६९

सूक्तं ७.७०

सूक्तं ७.७१

सूक्तं ७.७२

सूक्तं ७.७३

सूक्तं ७.७४

सूक्तं ७.७५

सूक्तं ७.७६

सूक्तं ७.७७

सूक्तं ७.७८

सूक्तं ७.७९

सूक्तं ७.८०

सूक्तं ७.८१

सूक्तं ७.८२

सूक्तं ७.८३

सूक्तं ७.८४

सूक्तं ७.८५

सूक्तं ७.८६

सूक्तं ७.८७

सूक्तं ७.८८

सूक्तं ७.८९

सूक्तं ७.९०

सूक्तं ७.९१

सूक्तं ७.९२

सूक्तं ७.९३

सूक्तं ७.९४

सूक्तं ७.९५

सूक्तं ७.९६

सूक्तं ७.९७

सूक्तं ७.९८

सूक्तं ७.९९

सूक्तं ७.१००

सूक्तं ७.१०१

सूक्तं ७.१०२

सूक्तं ७.१०३

सूक्तं ७.१०४

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_७.५८&oldid=201009" इत्यस्माद् प्रतिप्राप्तम्