ऋग्वेदः सूक्तं ७.८१

(ऋग्वेद: सूक्तं ७.८१ इत्यस्मात् पुनर्निर्दिष्टम्)
← सूक्तं ७.८० ऋग्वेदः - मण्डल ७
सूक्तं ७.८१
मैत्रावरुणिर्वसिष्ठः।
सूक्तं ७.८२ →
दे. इन्द्रावरुणौ। जगती।


प्रत्यु अदर्श्यायत्युच्छन्ती दुहिता दिवः ।
अपो महि व्ययति चक्षसे तमो ज्योतिष्कृणोति सूनरी ॥१॥
उदुस्रियाः सृजते सूर्यः सचाँ उद्यन्नक्षत्रमर्चिवत् ।
तवेदुषो व्युषि सूर्यस्य च सं भक्तेन गमेमहि ॥२॥
प्रति त्वा दुहितर्दिव उषो जीरा अभुत्स्महि ।
या वहसि पुरु स्पार्हं वनन्वति रत्नं न दाशुषे मयः ॥३॥
उच्छन्ती या कृणोषि मंहना महि प्रख्यै देवि स्वर्दृशे ।
तस्यास्ते रत्नभाज ईमहे वयं स्याम मातुर्न सूनवः ॥४॥
तच्चित्रं राध आ भरोषो यद्दीर्घश्रुत्तमम् ।
यत्ते दिवो दुहितर्मर्तभोजनं तद्रास्व भुनजामहै ॥५॥
श्रवः सूरिभ्यो अमृतं वसुत्वनं वाजाँ अस्मभ्यं गोमतः ।
चोदयित्री मघोनः सूनृतावत्युषा उच्छदप स्रिधः ॥६॥


सायणभाष्यम्

॥ श्रीगणेशायनमः ॥

यस्य निःश्वसितं वेदा यो वेदेभ्योऽखिलं जगत् ।

निर्ममे तमहं वन्दे विद्यातीर्थमहेश्वरम् ॥

अथ षष्ठो व्याख्यायते । सप्तमे मण्डले पञ्चमेऽनुवाके दश सूक्तानि व्याकृतानि। ‘ प्रत्यु अदर्शि' इति षडृचमेकादशं सूक्तं वसिष्ठस्यार्षमुषस्यम् । प्रथमाद्या अयुजो बृहत्यो द्वितीयाद्या युजः सतोबृहत्यः । तथा चानुक्रान्तं---- ‘ प्रत्यु षट् प्रागाथम्' इति । प्रातरनुवाक उषस्ये क्रतौ बार्हते छन्दस्याश्विनशस्त्रे चेदं सूक्तम् । सूत्रितं च--- प्रत्यु अदर्शि सह वामेनेति बार्हतम्' (आश्व. श्रौ. ४. १४) इति ॥


प्रत्यु॑ अदर्श्याय॒त्यु१॒॑च्छन्ती॑ दुहि॒ता दि॒वः ।

अपो॒ महि॑ व्ययति॒ चक्ष॑से॒ तमो॒ ज्योति॑ष्कृणोति सू॒नरी॑ ॥१

प्रति॑ । ऊं॒ इति॑ । अ॒द॒र्शि॒ । आ॒ऽय॒ती । उ॒च्छन्ती॑ । दु॒हि॒ता । दि॒वः ।

अपो॒ इति॑ । महि॑ । व्य॒य॒ति॒ । चक्ष॑से । तमः॑ । ज्योतिः॑ । कृ॒णो॒ति॒ । सू॒नरी॑ ॥१

प्रति । ऊं इति । अदर्शि । आऽयती । उच्छन्ती । दुहिता । दिवः ।

अपो इति । महि । व्ययति । चक्षसे । तमः । ज्योतिः । कृणोति । सूनरी ॥१

“आयती आगच्छन्ती व्युच्छन्ती तमांसि विवासयन्ती वर्जयन्ती “दिवः द्युलोकस्य सूर्यस्य वा “दुहिता पुत्री एवंभूतोषाः “प्रति “अदर्शि सर्वैः प्रतिदृश्यते । “उ इति पूरकः । सैषा “महि महत् “तमः नैशमन्धकारम् । अप उ इति निपातद्वयसमुदायोऽपेत्यस्यार्थे। “अपो “व्ययति अपवृणोति । किमर्थम् । “चक्षसे दर्शनार्थम् । एवं कृत्वा “सूनरी जनानां सुष्ठु नेत्र्युषाः "ज्योतिः प्रकाशं “कृणोति करोति ॥


उदु॒स्रिया॑ः सृजते॒ सूर्य॒ः सचाँ॑ उ॒द्यन्नक्ष॑त्रमर्चि॒वत् ।

तवेदु॑षो॒ व्युषि॒ सूर्य॑स्य च॒ सं भ॒क्तेन॑ गमेमहि ॥२

उत् । उ॒स्रियाः॑ । सृ॒ज॒ते॒ । सूर्यः॑ । सचा॑ । उ॒त्ऽयत् । नक्ष॑त्रम् । अ॒र्चि॒ऽवत् ।

तव॑ । इत् । उ॒षः॒ । वि॒ऽउषि॑ । सूर्य॑स्य । च॒ । सम् । भ॒क्तेन॑ । ग॒मे॒म॒हि॒ ॥२

उत् । उस्रियाः । सृजते । सूर्यः । सचा । उत्ऽयत् । नक्षत्रम् । अर्चिऽवत् ।

तव । इत् । उषः । विऽउषि । सूर्यस्य । च । सम् । भक्तेन । गमेमहि ॥२

"सूर्यः सर्वस्य प्रेरक आदित्यः "उस्रियाः रश्मीन् "सचा सह युगपदेव “उत् "सृजते उद्गमयति । तथा “उद्यत् उद्गच्छत् प्रादुर्भवत् "नक्षत्रं नभसि दृश्यमानं ग्रहनक्षत्रादिकम् अर्चिवत् दीप्तिमत् करोति । सौरेण तेजसा हि नक्तं चन्द्रप्रभृतीनि नक्षत्राणि भासन्ते। सुषुम्णः सूर्यरश्मिश्चन्द्रमा गन्धर्वः (वा. सं. १८.४०) इति हि निगमः । एवं च सति हे "उषः उषोदेवते “तव “सूर्यस्य “च “व्युषि विवासने प्रकाशने सति “भक्तेन अन्नेन "सं “गमेमहि वयं संगच्छेमहि । इच्छब्दः पूरकः ॥


प्रति॑ त्वा दुहितर्दिव॒ उषो॑ जी॒रा अ॑भुत्स्महि ।

या वह॑सि पु॒रु स्पा॒र्हं व॑नन्वति॒ रत्नं॒ न दा॒शुषे॒ मय॑ः ॥३

प्रति॑ । त्वा॒ । दु॒हि॒तः॒ । दि॒वः॒ । उषः॑ । जी॒राः । अ॒भु॒त्स्म॒हि॒ ।

या । वह॑सि । पु॒रु । स्पा॒र्हम् । व॒न॒न्ऽव॒ति॒ । रत्न॑म् । न । दा॒शुषे॑ । मयः॑ ॥३

प्रति । त्वा । दुहितः । दिवः । उषः । जीराः । अभुत्स्महि ।

या । वहसि । पुरु । स्पार्हम् । वनन्ऽवति । रत्नम् । न । दाशुषे । मयः ॥३

हे “दिवः "दुहितः दिवोऽन्तरिक्षाज्जायमाने हे "उषः उषोदेवते “त्वा त्वां "जीराः क्षिप्रकारिणो वयं “प्रति "अभुत्स्महि प्रतिबोद्धारो भवेम । हे "वनन्वति । वननं संभजनं संभक्तव्यं धनं वा । तद्वति “या त्वं “पुरु बहु "स्पार्हं स्पृहणीयं धनं "वहसि प्रापयसि “दाशुषे हवींषि दत्तवते यजमानाय "रत्नं “न रमणीयं धनमिव “मयः सुखं च या त्वं वहसि तां त्वां प्रत्यभुत्स्महीत्यन्वयः ॥


उ॒च्छन्ती॒ या कृ॒णोषि॑ मं॒हना॑ महि प्र॒ख्यै दे॑वि॒ स्व॑र्दृ॒शे ।

तस्या॑स्ते रत्न॒भाज॑ ईमहे व॒यं स्याम॑ मा॒तुर्न सू॒नव॑ः ॥४

उ॒च्छन्ती॑ । या । कृ॒णोषि॑ । मं॒हना॑ । म॒हि॒ । प्र॒ऽख्यै । दे॒वि॒ । स्वः॑ । दृ॒शे ।

तस्याः॑ । ते॒ । र॒त्न॒ऽभाजः॑ । ई॒म॒हे॒ । व॒यम् । स्याम॑ । मा॒तुः । न । सू॒नवः॑ ॥४

उच्छन्ती । या । कृणोषि । मंहना । महि । प्रऽख्यै । देवि । स्वः । दृशे ।

तस्याः । ते । रत्नऽभाजः । ईमहे । वयम् । स्याम । मातुः । न । सूनवः ॥४

हे "महि महति “देवि दानादिगुणयुक्त उषोदेवते व्युच्छन्ती तमांसि वर्जयन्ती “मंहना महिम्ना युक्ता। यद्वा। मंहतिर्दानकर्मा। दानयुक्ता। "या त्वं “स्वः सर्वं जगत् “प्रख्यै प्रबोधनार्थं “दृशे दर्शनार्थं च "कृणोषि करोषि “तस्याः तादृश्याः “रत्नभाजः रत्नानां रमणीयानां धनानां भाजयित्र्याः सेवयित्र्याः “ईमहे याचामहे । किम् । रत्नभाज इति समभिव्याहाराद्रत्नानीति गम्यते । अपि च “वयं तव प्रियतमाः “स्याम भवेम। “मातुर्न “सूनवः । यथा मातुर्जनन्याः सूनवः पुत्राः प्रियतमा भवन्ति तद्वत् ॥


तच्चि॒त्रं राध॒ आ भ॒रोषो॒ यद्दी॑र्घ॒श्रुत्त॑मम् ।

यत्ते॑ दिवो दुहितर्मर्त॒भोज॑नं॒ तद्रा॑स्व भु॒नजा॑महै ॥५

तत् । चि॒त्रम् । राधः॑ । आ । भ॒र॒ । उषः॑ । यत् । दी॒र्घ॒श्रुत्ऽत॑मम् ।

यत् । ते॒ । दि॒वः॒ । दु॒हि॒तः॒ । म॒र्त॒ऽभोज॑नम् । तत् । रा॒स्व॒ । भु॒नजा॑महै ॥५

तत् । चित्रम् । राधः । आ । भर । उषः । यत् । दीर्घश्रुत्ऽतमम् ।

यत् । ते । दिवः । दुहितः । मर्तऽभोजनम् । तत् । रास्व । भुनजामहै ॥५

हे “उषः “तच्चित्रं चायनीयं “राधः धनम् “आ “भर आहर । अस्मभ्यं प्रयच्छ । “यत् धनं “दीर्घश्रुत्तमं देशकालयोर्विप्रकर्षेऽप्यतिशयेन श्रोतव्यम् । अपि च हे “दिवो “दुहितः “ते तव त्वया देयं “मर्तभोजनं मर्तानां मनुष्याणां भोगयोग्यं “यत् अन्नमस्ति “तत् "रास्व देह्यस्मभ्यम् । वयं च त्वद्दत्तं धनमन्नं च "भुनजामहे अभ्यवहरेम ॥


श्रव॑ः सू॒रिभ्यो॑ अ॒मृतं॑ वसुत्व॒नं वाजाँ॑ अ॒स्मभ्यं॒ गोम॑तः ।

चो॒द॒यि॒त्री म॒घोन॑ः सू॒नृता॑वत्यु॒षा उ॑च्छ॒दप॒ स्रिध॑ः ॥६

श्रवः॑ । सू॒रिऽभ्यः॑ । अ॒मृत॑म् । व॒सु॒ऽत्व॒नम् । वाजा॑न् । अ॒स्मभ्य॑म् । गोऽम॑तः ।

चो॒द॒यि॒त्री । म॒घोनः॑ । सू॒नृता॑ऽवती । उ॒षाः । उ॒च्छ॒त् । अप॑ । स्रिधः॑ ॥६

श्रवः । सूरिऽभ्यः । अमृतम् । वसुऽत्वनम् । वाजान् । अस्मभ्यम् । गोऽमतः ।

चोदयित्री । मघोनः । सूनृताऽवती । उषाः । उच्छत् । अप । स्रिधः ॥६

हे उषः सूरिभ्यः स्तोतृभ्योऽस्मभ्यम् “अमृतं मरणरहितं नित्यं “वसुत्वनं वासकं वसुत्वयुक्तं वा “श्रवः श्रवणीयं यशो रास्वेत्यनुषङ्गः । तथा “गोमतः बहुभिर्गोभिर्युक्तान “वाजान् अन्नानि च “अस्मभ्यं रास्व। शिष्टः परोक्षकृतः । "मघोनः हविष्मतो यजमानस्य “चोदयित्री प्रेरयित्री "सूनृतावती । प्रियसत्यात्मिका वाक्सूनृता । तद्वती “उषाः “स्रिधः शोषकान्छत्रून् "अप “उच्छत् अपगमयतु ॥ ॥१॥

मण्डल ७

सूक्तं ७.१

सूक्तं ७.२

सूक्तं ७.३

सूक्तं ७.४

सूक्तं ७.५

सूक्तं ७.६

सूक्तं ७.७

सूक्तं ७.८

सूक्तं ७.९

सूक्तं ७.१०

सूक्तं ७.११

सूक्तं ७.१२

सूक्तं ७.१३

सूक्तं ७.१४

सूक्तं ७.१५

सूक्तं ७.१६

सूक्तं ७.१७

सूक्तं ७.१८

सूक्तं ७.१९

सूक्तं ७.२०

सूक्तं ७.२१

सूक्तं ७.२२

सूक्तं ७.२३

सूक्तं ७.२४

सूक्तं ७.२५

सूक्तं ७.२६

सूक्तं ७.२७

सूक्तं ७.२८

सूक्तं ७.२९

सूक्तं ७.३०

सूक्तं ७.३१

सूक्तं ७.३२

सूक्तं ७.३३

सूक्तं ७.३४

सूक्तं ७.३५

सूक्तं ७.३६

सूक्तं ७.३७

सूक्तं ७.३८

सूक्तं ७.३९

सूक्तं ७.४०

सूक्तं ७.४१

सूक्तं ७.४२

सूक्तं ७.४३

सूक्तं ७.४४

सूक्तं ७.४५

सूक्तं ७.४६

सूक्तं ७.४७

सूक्तं ७.४८

सूक्तं ७.४९

सूक्तं ७.५०

सूक्तं ७.५१

सूक्तं ७.५२

सूक्तं ७.५३

सूक्तं ७.५४

सूक्तं ७.५५

सूक्तं ७.५६

सूक्तं ७.५७

सूक्तं ७.५८

सूक्तं ७.५९

सूक्तं ७.६०

सूक्तं ७.६१

सूक्तं ७.६२

सूक्तं ७.६३

सूक्तं ७.६४

सूक्तं ७.६५

सूक्तं ७.६६

सूक्तं ७.६७

सूक्तं ७.६८

सूक्तं ७.६९

सूक्तं ७.७०

सूक्तं ७.७१

सूक्तं ७.७२

सूक्तं ७.७३

सूक्तं ७.७४

सूक्तं ७.७५

सूक्तं ७.७६

सूक्तं ७.७७

सूक्तं ७.७८

सूक्तं ७.७९

सूक्तं ७.८०

सूक्तं ७.८१

सूक्तं ७.८२

सूक्तं ७.८३

सूक्तं ७.८४

सूक्तं ७.८५

सूक्तं ७.८६

सूक्तं ७.८७

सूक्तं ७.८८

सूक्तं ७.८९

सूक्तं ७.९०

सूक्तं ७.९१

सूक्तं ७.९२

सूक्तं ७.९३

सूक्तं ७.९४

सूक्तं ७.९५

सूक्तं ७.९६

सूक्तं ७.९७

सूक्तं ७.९८

सूक्तं ७.९९

सूक्तं ७.१००

सूक्तं ७.१०१

सूक्तं ७.१०२

सूक्तं ७.१०३

सूक्तं ७.१०४

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_७.८१&oldid=201263" इत्यस्माद् प्रतिप्राप्तम्