महाभारतम्-08-कर्णपर्व-045

← कर्णपर्व-044 महाभारतम्
अष्टमपर्व
महाभारतम्-08-कर्णपर्व-045
वेदव्यासः
कर्णपर्व-046 →
  1. 001
  2. 002
  3. 003
  4. 004
  5. 005
  6. 006
  7. 007
  8. 008
  9. 009
  10. 010
  11. 011
  12. 012
  13. 013
  14. 014
  15. 015
  16. 016
  17. 017
  18. 018
  19. 019
  20. 020
  21. 021
  22. 022
  23. 023
  24. 024
  25. 025
  26. 026
  27. 027
  28. 028
  29. 029
  30. 030
  31. 031
  32. 032
  33. 033
  34. 034
  35. 035
  36. 036
  37. 037
  38. 038
  39. 039
  40. 040
  41. 041
  42. 042
  43. 043
  44. 044
  45. 045
  46. 046
  47. 047
  48. 048
  49. 049
  50. 050
  51. 051
  52. 052
  53. 053
  54. 054
  55. 055
  56. 056
  57. 057
  58. 058
  59. 059
  60. 060
  61. 061
  62. 062
  63. 063
  64. 064
  65. 065
  66. 066
  67. 067
  68. 068
  69. 069
  70. 070
  71. 071
  72. 072
  73. 073
  74. 074
  75. 075
  76. 076
  77. 077
  78. 078
  79. 079
  80. 080
  81. 081
  82. 082
  83. 083
  84. 084
  85. 085
  86. 086
  87. 087
  88. 088
  89. 089
  90. 090
  91. 091
  92. 092
  93. 093
  94. 094
  95. 095
  96. 096
  97. 097
  98. 098
  99. 099
  100. 100
  101. 101

सञ्जय उवाच8-31-1x
दृष्ट्वा कर्ण महावीर्य युयुत्सुं समास्थितम् ।8-31-1a
चुक्रुशुः कुरवः सर्वे हृष्टरुपाः समन्ततः ॥8-31-1b

ततो दुन्दुभिनिर्घोषैर्भेरीणां निनदेन च ।8-31-2a
कोणशब्दैश्च विविधैर्गर्जितैश्च तरस्विनाम् ।8-31-2b
निर्ययुस्तावकाः सर्वे मृत्युं कृत्वा निवर्तनम् ॥8-31-2c

प्रयाते तु ततः कर्णे रथेषु मुदितेषु च ।8-31-3a
चचाल च मही सर्वा ररास च सुविस्वरम् ॥8-31-3b

निः सरतो व्यदृश्यन्त सूर्यात्सप्ता महाग्रहाः ॥8-31-4a

उल्कापाताश्च संजज्ञुर्दिग्दाहाश्चैव दारुणाः ।8-31-5a
तथाऽश्न्यश्च संपेतुर्ववुर्वाताश्च भैरवाः ॥8-31-5b

मृगपक्षिगणाश्चैव पृतनां बहुशस्तव ।8-31-6a
अपसव्यं तदा चक्रुर्वेद्यन्तो महाभयम् ॥8-31-6b

प्रस्थितस्य च कर्णस्य निपेतुस्तुरगा भुवि ।8-31-7a
अस्थिवर्ष च पतितमन्तरिक्षाद्भयानकम् ॥8-31-7b

जज्वलुश्चैव शस्त्राणि ध्वजाश्चैव चकम्पिरे ।8-31-8a
अश्रूणि च् व्यमुञ्चन्त वाहनानि विशांपते ॥8-31-8b

एते चान्ये च बहव उत्पातास्तत्र मारिप ।8-31-9a
समुत्मेतुर्विनाशाय कौरवाणां सुदारुणाः ॥8-31-9b

न च तान्गणयमासुः सर्वे दैवेन मोहिताः ।8-31-10a
प्रस्थितं सूतपुत्रं च जयेत्यूचर्नराधिपाः॥8-31-10b

शल्येन सहितं दृष्ट्वा कर्णमाहवशोभिनम् ।8-31-11a
निर्जितान्पाण्डवांश्चैव मेनिरे तत्र कौरवाः ॥8-31-11b

ततो रथस्थः परवीरहन्ता भीष्मद्रोणावतिवीर्यौ समीक्ष्य ।8-31-12a
समुज्ज्वलन्भास्करपावकाभो वैकर्तनोऽसौ रथकुञ्जरो वृषा ॥8-31-12b

स शल्यमाभाष्य जगाद् वाक्यं पार्थस्य दृष्ट्वाऽप्रतिमं च कर्म ।8-31-13a
मानेन दर्णेण विदह्यमानः क्रोधेन दीप्यन्निव निः श्वसंश्च ॥8-31-13b

नाहं महेन्द्रादपि वज्रपाणेः क्रुध्दाद्विभेम्यात्तधनू रथस्यः ।8-31-14a
दृष्ट्वाऽपि भीष्मप्रमुखाञ्शयानान्नत्वेव मां सा स्थिरता जहाति ॥8-31-14b

महेन्द्रविष्णुप्रतिमावनिन्दितौ रथाश्चनागप्रवरप्रमाथिनौ ।8-31-15a
अवध्यकल्पौ निहतौ यदा परैस्तथापि मे नास्ति रणेऽद्य साध्वसम्॥8-31-15b

समीक्ष्य सङ्ख्येऽतिबलान्नराधिपान् ससूतमातङ्गरथान्परैर्हतान् ।8-31-16a
कथं न सर्वानहितान्रणेऽवधीन्महास्त्रविद्वाह्मणपुङ्गवो गुरुः ॥8-31-16b

स संस्मरन्द्रोणमहं महाहवे ब्रवीमि सत्यं कुरवो निबोधत ।8-31-17a
नवो मदन्यः प्रसहेद्रणेऽर्जुनं समागतं मृत्युमिवोग्ररुपिणम् ॥8-31-17b

शिक्षा प्रसादश्च बलं धृतिश्च द्रोणे महास्त्राणि च संनतिश्च ।8-31-18a
स चेदगान्मृत्युवशं महात्मा सर्वानन्यानातुरानद्य मन्ये ॥8-31-18b

नेह ध्रुवं किंचिदपि प्रचिन्तयन् वदामि लोके कर्मणो नित्ययोगात् ।8-31-19a
सूर्योदये को हि विमुक्तसंशयो भावं कुर्वीताद्य गुरौ निपातिते ॥8-31-19b

न नूनमस्त्राणि बलं पराक्रमः क्रियाः सुनीतं परमायुधानि वा ।8-31-20a
अलं मनुष्यस्य सुखाय वर्तितुं तथाहि युध्दे निहतः परैर्गुरुः ॥8-31-20b

हुताशनादित्यसमानतेजसं पराक्रमे विष्णुपुरंदरोपमम् ॥8-31-21a
नये बृहस्पत्युशनः समं सदा न चैनमस्त्रं तदुपास्त दुःसहम् ॥8-31-21b

संप्रक्रुष्टे रुदितस्त्रीकुमारे पराभूते पौरुषे धार्तराष्ट्रे ।8-31-22a
कृत्यं मया नाद्य जानामि शल्य प्रयाहि तस्माद्विषतामनीकम् ॥8-31-22b

स यत्र राजा पाण्डवः सत्यसन्धो व्यवस्थितो भीमसेनार्जुनौ च ।8-31-23a
स वासुदेवः सात्यकिः सृञ्जयाश्च यमौ च कस्तान्विषहेन्मदन्यः ॥8-31-23b

तस्मात्क्षिप्रं मद्रपते प्रयाहि रणे पाञ्चालान्पाण्डवान्सृञ्जयांश्च ।8-31-24a
तान्वा हिनिष्यामि समेत्य सङ्ख्ये यास्यामि वा द्रोणमुखो यमाय ॥8-31-24b

नत्वेवाहं न गमिष्यामि मध्ये तेषां शूराणामिति शल्याद्य विध्दि ।8-31-25a
मित्रद्रोहो मर्षणीयो न मेऽयं त्यक्त्वा प्राणाननुयास्यामि द्रोणम् ॥8-31-25b

प्राज्ञस्य मूढस्य च जीवितान्ते नास्ति प्रमोक्षोऽन्तकसन्निभस्य ।8-31-26a
अतो विद्वन्नभियोत्स्यामि पार्थ दिष्टं न शक्यं व्यतिवर्तितुं वै ॥8-31-26b

कल्याणवृत्तः सततं हि राजा वैचित्रवीर्यस्य सुतो ममासीत् ।8-31-27a
तस्यार्थसिध्द्यर्थमहं त्यजामि प्रियान्भोगान्दुस्त्यजं जीवितं च ॥8-31-27b

वैयाघ्रचर्माणमकूजनाक्षं हैमं त्रिकोशं रजतत्रिवेणुम् ।8-31-28a
रथप्रवर्ह तुरगप्रवर्है र्युक्तं प्रादान्मह्यमिमं हि रामः ॥8-31-28b

धनूंषि चित्राणि निरिक्ष्य शल्य ध्वजान्गदाः सायकांश्चोग्ररुपान् ।8-31-29a
असिं च दीप्तं परमायुधं च शङ्खं च शुभ्रं स्वनवन्तमुग्रम् ॥8-31-29b

पताकिनंवज्रनिपातनिः स्वनं सिताश्वयुक्तं शुभतूणशोभितम् ।8-31-30a
इमं समास्थाय रथर्षभं रणे दृढं हनिष्याम्यहमर्जुनं बलात् ॥8-31-30b

तं चेन्मृत्युः सर्वहरोऽभिरक्षेत्सदाऽप्रमत्तः समरे पाण्डुपुत्रम् ।8-31-31a
तं वा हनिष्यामि रणे समेत्य यास्यामि वा द्रोणमुखो यमाय ॥8-31-31b

यमवारुणकुबेरवासवा वा यदि युगपत्सगणा महाहवे ।8-31-32a
जुगुपुरिह समेत्य फल्गुनं किमु बहुना सह तैर्जयामि तम् ॥8-31-32b

सञ्जय उवाच ।
इति रणरभसस्य कत्थत स्तदुपनिशम्य वश्वः स मद्रराट ।8-31-33a
अवहसदवमन्य वीर्यवान् प्रतिषिषिधे च जगाद् चोत्तरम् ॥8-31-33b

शल्य उवाच ।
विरम् विरम् कर्ण कत्थना दतिरभसोऽप्यतिवाचमुक्तवान् ।8-31-34a
क्कच हि नरवरो धनंजयः क्क पुनरिह त्वमहो नराधमः ॥8-31-34b

यदुसदनमुपेन्द्रपालितं त्रिदिवमिवामरराजरक्षितम् ।8-31-35a
प्रसभमतिविलोड्य को हरेपुरुषवरावरजामृतेऽर्जुनात् ॥8-31-35b

 त्रिभुवनसृजमीश्वरेश्वरं क इह पुमान्भवमाह्वयेद्युधि ।8-31-36a
मृगवधकलहे ऋतेऽर्जुनात् सुरपतिवीर्यसमप्रभावतः ॥8-31-36b

असुरसुरमहोरगान्नरान् गरुडपिशाचसयक्षराक्षसान् ।8-31-37a
इषुभिरजयदग्निगौरवात् खभिलपितं च हविर्ददौ जयः ॥8-31-37b

स्मरसि ननु यदा परैर्हृतः सहधृतराष्ट्रसुतो विमोक्षितः ।8-31-38a
अधिरथज नरोत्तमैर्युतान् कुरुषु बहून्विनिहत्य तानरीन् ॥8-31-38b

प्रथममपि पलायिते त्वयि प्रियकलहा धृतराष्ट्रसूनवः ।8-31-39a
स्मरसि ननु यदा प्रमोचिताः खचरगणानवजित्य पाण्डवैः ॥8-31-39b

समुदितबलवाहनाः पुनः पुरुषवरेण जिताः स्थ गोग्रहे ।8-31-40a
सगुरुगुरुसुताः सभीष्मकाः किमु न जितः स तदा त्वयाऽर्जुनः ॥8-31-40b

इदमपरमुपस्थितं पुनस्तव निधनाय सुयुध्दमद्य वै ।8-31-41a
यदि न रिपुभयात्पलायसे समरगतोऽद्य हतोऽसि सूतज ॥8-31-41b

सञ्जय उवाच ।
इति बहुपरुषं प्रभाषति प्रमनसि मद्रपतौ रिपुस्तवम् ।8-31-42a
भृशमभिरुषितः परंतपः कुरुपृतनापतिराह मद्रपम् ॥8-31-42b

कर्ण उवाच ।
भ्वतु भवतु किं विकत्थसे ननु मम तस्य हि युध्दमुद्यतम् ।8-31-43a
यदि स जयति मामिहाहवे तत इदमस्तु सुकत्थितं तव ॥8-31-43b

सञ्जय उवाच ।
एवमस्त्विति मद्रेश उक्त्वा नोत्तरमुक्तवान् ।8-31-44a
याहि शल्येति चाप्येनं कर्णः प्राह युयुत्सया ॥8-31-44b

स रथः प्रययौ शत्रून्निध्नतः शल्यसारथिः ।8-31-45a
निध्नन्नमित्रान्समरे तमोध्नः सविता यथा ॥8-31-45b

ततः प्रायात्प्रीतिमान्वै रथेन वैयाघ्रेण श्वेतयुजाऽथ कर्णः ।8-31-46a
स चालोक्य ध्वजिनीं पाण्ड्वानां धनंजयं त्वरया पर्यपृच्छत् ॥8-31-46b