← सूक्तं १०.१४५ ऋग्वेदः - मण्डल १०
सूक्तं १०.१४६
ऐरम्मदो देवमुनिः।
सूक्तं १०.१४७ →
दे. अरण्यानी । अनुष्टुप्


अरण्यान्यरण्यान्यसौ या प्रेव नश्यसि ।
कथा ग्रामं न पृच्छसि न त्वा भीरिव विन्दती३ँ ॥१॥
वृषारवाय वदते यदुपावति चिच्चिकः ।
आघाटिभिरिव धावयन्नरण्यानिर्महीयते ॥२॥
उत गाव इवादन्त्युत वेश्मेव दृश्यते ।
उतो अरण्यानिः सायं शकटीरिव सर्जति ॥३॥
गामङ्गैष आ ह्वयति दार्वङ्गैषो अपावधीत् ।
वसन्नरण्यान्यां सायमक्रुक्षदिति मन्यते ॥४॥
न वा अरण्यानिर्हन्त्यन्यश्चेन्नाभिगच्छति ।
स्वादोः फलस्य जग्ध्वाय यथाकामं नि पद्यते ॥५॥
आञ्जनगन्धिं सुरभिं बह्वन्नामकृषीवलाम् ।
प्राहं मृगाणां मातरमरण्यानिमशंसिषम् ॥६॥


सायणभाष्यम्

‘ अरण्यानि' इति षडृचमष्टादशं सूक्तमिरंमदपुत्रस्य देवमुनेरार्षम् । महदरण्यमरण्यानी । तद्देवताकम् । आनुष्टुभम् । तथा चानुक्रान्तम् - ' अरण्यान्यैरंमदो देवमुनिररण्यानीं तुष्टाव ' इति । गतो विनियोगः ।।


अर॑ण्या॒न्यर॑ण्यान्य॒सौ या प्रेव॒ नश्य॑सि ।

क॒था ग्रामं॒ न पृ॑च्छसि॒ न त्वा॒ भीरि॑व विन्दती३ँ ॥ १

अर॑ण्यानि । अर॑ण्यानि । अ॒सौ । या । प्रऽइ॑व । नश्य॑सि ।

क॒था । ग्राम॑म् । न । पृ॒च्छ॒सि॒ । न । त्वा॒ । भीःऽइ॑व । वि॒न्द॒तीँ३ ॥१

अरण्यानि । अरण्यानि । असौ । या । प्रऽइव । नश्यसि ।

कथा । ग्रामम् । न । पृच्छसि । न । त्वा । भीःऽइव । विन्दतीँ ॥१

हे "अरण्यानि । अरण्यस्य पालयित्री काचिदधिदेवतारण्यानीति नैरुक्ताः । वैयाकरणास्तु ‘ हिमारण्ययोर्महत्त्वे ' ( पा. सू. ४. १. ४९. १ ) इत्यरण्यस्य महत्त्वे ङीषं स्मरन्ति । अरण्याधिदेवते “अरण्यानि कान्ताराणि प्रति “या असौ त्वं ”प्रेव ”नश्यसि । इवः संप्रत्यर्थे । नशतिः प्राप्तिकर्मा । अत्र व्यत्ययेन इयन् । संप्रति रक्षणाय प्राप्नोषि । यद्वा निजने देशे वर्तमानत्वान्नष्टेव प्रतीयसे । सा त्वं ”कथा कथं ”ग्रामं ”न “पृच्छसि । निर्जनेऽरण्ये कथं रमसे । नूनं “त्वा त्वां “भीः भयं ”न “विन्दति न लभते किम् । वितर्के प्लुतः । इवः संप्रत्यर्थे परिभयार्थे वा । अत्र निरुक्तम् -- ‘ अरण्यान्यरण्यस्य पत्न्यरण्यमपार्णं भवति ग्रामादरमणं भवतीति वा । अरण्यानीत्येनामामन्त्रयते । यासावरण्यानि वनानि पराचीव नश्यसि कथं ग्रामं न पृच्छसि न त्वा भीर्विन्दतीवेतीवः परिभयार्थे वा ' (निरु. ९.२९-३०) इति ॥


वृ॒षा॒र॒वाय॒ वद॑ते॒ यदु॒पाव॑ति चिच्चि॒कः ।

आ॒घा॒टिभि॑रिव धा॒वय॑न्नरण्या॒निर्म॑हीयते ॥ २

वृ॒ष॒ऽर॒वाय॑ । वद॑ते । यत् । उ॒प॒ऽअव॑ति । चि॒च्चि॒कः ।

आ॒घा॒टिभिः॑ऽइव । धा॒वय॑न् । अ॒र॒ण्या॒निः । म॒ही॒य॒ते॒ ॥२

वृषऽरवाय । वदते । यत् । उपऽअवति । चिच्चिकः ।

आघाटिभिःऽइव । धावयन् । अरण्यानिः । महीयते ॥२

“वृषारवाय। वृषा सेचनसमर्थो रवः शब्दो यस्य सूक्ष्मजन्तुविशेषस्य झिल्ल्याख्यस्य स तथोक्तः । कटुकशब्दवानित्यर्थः । तस्मै वृषारवाख्याय “वदते चीचीशब्दं कुर्वते ”चिच्चिकः चीचीशब्दं कुर्वन्नन्यो जन्तुः ”यत् यदा “उपावति वृषारवोक्तस्य शब्दस्य प्रत्युत्तररूपेण चीचीशब्दकरणेनोपगच्छति । उपेत्य पालयति वा । तत्र दृष्टान्तः। ”आघाटिभिरिव । अघाटयो घाटलिकाः काण्डवीणाः। ताभिः “धावयन् निषादादिसप्तस्वराणि शोधयन् गायक इव । तदा “अरण्यानिः सा अरण्यानी महीयते पूज्यते ॥ ‘इन्द्रवरुण' (पा. सू. ४. १. ४९) इत्यादिना ङीष् । तत्संनियोगेनानुगागमः । छान्दसो ह्रस्वः । अत एव हल्यङ्यादिसुलोपाभावः ॥


उ॒त गाव॑ इवादन्त्यु॒त वेश्मे॑व दृश्यते ।

उ॒तो अ॑रण्या॒निः सा॒यं श॑क॒टीरि॑व सर्जति ॥ ३

उ॒त । गावः॑ऽइव । अ॒द॒न्ति॒ । उ॒त । वेश्म॑ऽइव । दृ॒श्य॒ते॒ ।

उ॒तो इति॑ । अ॒र॒ण्या॒निः । सा॒यम् । श॒क॒टीःऽइ॑व । स॒र्ज॒ति॒ ॥३

उत । गावःऽइव । अदन्ति । उत । वेश्मऽइव । दृश्यते ।

उतो इति । अरण्यानिः । सायम् । शकटीःऽइव । सर्जति ॥३

“उत अपि च ”गावइव गवयाद्या मृगा अस्यामरण्यान्याम् ”अदन्ति तृणादिकं भक्षयन्ति । “उत अपि च लतागुल्मादिकं ”वेश्मेव गृहमिव ”दृश्यते। “उतो अपि च "अरण्यानिः इयमरण्यानी “सायं सायंकाले। इवः संप्रत्यर्थे । संप्रति “शकटीः शकटान् दार्वाद्याहरणायागतान् ”सर्जति विसर्जयति । यद्वा । शकटीः सर्जतीव दृश्यते । अहनि महदरण्यं शकटीभिः प्राप्य सर्वे जना अपेक्षितं काष्ठादिकं शकटीष्वध्यारोप्य सायंकाले तस्मान्निर्गच्छन्ति । तदभिप्रायेणेदं वचनम् ॥


गाम॒ङ्गैष आ ह्व॑यति॒ दार्व॒ङ्गैषो अपा॑वधीत् ।

वस॑न्नरण्या॒न्यां सा॒यमक्रु॑क्ष॒दिति॑ मन्यते ॥ ४

गाम् । अ॒ङ्ग । ए॒षः । आ । ह्व॒य॒ति॒ । दारु॑ । अ॒ङ्ग । ए॒षः । अप॑ । अ॒व॒धी॒त् ।

वस॑न् । अ॒र॒ण्या॒न्याम् । सा॒यम् । अक्रु॑क्षत् । इति॑ । म॒न्य॒ते॒ ॥४

गाम् । अङ्ग । एषः । आ । ह्वयति । दारु । अङ्ग । एषः । अप । अवधीत् ।

वसन् । अरण्यान्याम् । सायम् । अक्रुक्षत् । इति । मन्यते ॥४

“अङ्ग हे अरण्यानि “एषः त्वदधिष्ठिते महारण्ये संप्रति वर्तमानः “गाम् “आ “ह्वयति । “एषः चान्यः ”दारु काष्ठम् ”अपावधीत् अपहन्ति । तथा “सायं सायंकाले रात्रौ ”अरण्यान्यां महारण्ये निवसन मनुष्यो नानाविधं पक्षिमृगादिशब्दं शृण्वन् ”अक्रुक्षत् कश्चित्तस्करादिराक्रोशति ”इति भीतः सन् ”मन्यते बुध्यते ॥


न वा अ॑रण्या॒निर्ह॑न्त्य॒न्यश्चेन्नाभि॒गच्छ॑ति ।

स्वा॒दोः फल॑स्य ज॒ग्ध्वाय॑ यथा॒कामं॒ नि प॑द्यते ॥ ५

न । वै । अ॒र॒ण्या॒निः । ह॒न्ति॒ । अ॒न्यः । च॒ । इत् । न । अ॒भि॒ऽगच्छ॑ति ।

स्वा॒दोः । फल॑स्य । ज॒ग्ध्वाय॑ । य॒था॒ऽकाम॑म् । नि । प॒द्य॒ते॒ ॥५

न । वै । अरण्यानिः । हन्ति । अन्यः । च । इत् । न । अभिऽगच्छति ।

स्वादोः । फलस्य । जग्ध्वाय । यथाऽकामम् । नि । पद्यते ॥५

“न “वै न खलु ”अरण्यानिः अरण्यानी “हन्ति तत्र निवसन्तं हिनस्ति । यदि “अन्यः व्याघ्रचौरादिः "नाभिगच्छति । तर्हि ”स्वादोः रसवत आम्रादेः “फलस्य । द्वितीयार्थे षष्ठी। फलं ”जग्ध्वाय भक्षयित्वा तत्र निवसन् पुरुषः ”यथाकामं यथेच्छं ”नि “पद्यते निगच्छति वर्तते ॥ क्त्वाप्रत्यये ‘अदोजग्धिर्ल्यप्ति किति ' ( पा. सू. २. ४. ३६ ) इति जग्ध्यादेशः । ‘ क्त्वो यक् ' ( पा. सू. ७. १. ४७ ) इति यक् ।।


आञ्ज॑नगन्धिं सुर॒भिं ब॑ह्व॒न्नामकृ॑षीवलाम् ।

प्राहं मृ॒गाणां॑ मा॒तर॑मरण्या॒निम॑शंसिषम् ॥ ६

आञ्ज॑नऽगन्धिम् । सु॒र॒भिम् । ब॒हु॒ऽअ॒न्नाम् । अकृ॑षिऽवलाम् ।

प्र । अ॒हम् । मृ॒गाणा॑म् । मा॒तर॑म् । अ॒र॒ण्या॒निम् । अ॒शं॒सि॒ष॒म् ॥६

आञ्जनऽगन्धिम् । सुरभिम् । बहुऽअन्नाम् । अकृषिऽवलाम् ।

प्र । अहम् । मृगाणाम् । मातरम् । अरण्यानिम् । अशंसिषम् ॥६

”आञ्जनगन्धिम् । अञ्जनस्येदमाञ्जनं कस्तूर्यादि । तस्य गन्ध इव गन्धो यस्यास्तादृशी । उपमानाच्च ' (पा. सू. ५. ४. १३७) इति गन्धस्येदन्तादेशः । अत एव “सुरभिं सौरभ्योपेतां “बह्वन्नां बहुभिरन्नैरदनीयैः फलमूलादिभिरुपेताम् ”अकृषीवलाम् । कृषिरेषामस्तीति कृषीवलाः कर्षकाः । ‘ रजःकृषि° (पा. सू. ५.२.११२ ) इत्यादिना वलच् ।' वले ' (पा. सू. ६.३.११८ ) इति दीर्घः । तैर्वियुक्तां तादृशीं ”मृगाणां ”मातरं जनयित्रीम् ”अरण्यानिम् अरण्यानीम् ”अहं “प्र “अशंसिषम् उक्तेन प्रकारेण स्तुतवानस्मि ॥ ॥ ४ ॥

सम्पाद्यताम्

टिप्पणी

ऽथ यदरण्यायनमित्याचक्षते ब्रह्मचर्यमेव तदरश्च ह वै ण्यश्चार्णवौ ब्रह्मलोके तृतीयस्यामितो दिवि तदैरं मदीयँ सरस्तदश्वत्थः सोमसवनस्तदपराजिता पूर्ब्रह्मणः प्रभुविमितँ हिरण्मयम् ॥ छाउ. ८.५. ३

अरण्यानि अरण्यस्य पत्नी । अरण्यम् अपार्णम् ग्रामात्। अरमणं भवति इति वा । तस्याः एषा भवति । अरण्यानि अरण्यानि असौ या प्र इव नश्यसि । कथा ग्रामं न पृच्छसि न त्वा भीः इव विन्दतीम् । तस्याः एषा भवति । इवः परिभयार्थे वा । अरण्यानि इति एनाम् आमन्त्रयते । या असौ अरण्यानि वनानि पराची इव नश्यसि। कथं ग्रामं न पृच्छसि । न त्वा भीः विन्दति इव इति । । निरुक्तम् ९.३०

तै.ब्रा. २.५.५.६

अरण्यानी महाभीमा या नभोमण्डलोपमा । पताकाच्छादिताकाशा सैव संपद्यते पुरी ।। ७ या लतावलिता भीमा भात्यद्य विपिनावली । दिवसैरेव सा याति पुनर्मरुमहीपदम् ।। योगवासिष्ठः ६.१.२८.८

अरण्योपरि टिप्पणी



मण्डल १०

सूक्तं १०.१

सूक्तं १०.२

सूक्तं १०.३

सूक्तं १०.४

सूक्तं १०.५

सूक्तं १०.६

सूक्तं १०.७

सूक्तं १०.८

सूक्तं १०.९

सूक्तं १०.१०

सूक्तं १०.११

सूक्तं १०.१२

सूक्तं १०.१३

सूक्तं १०.१४

सूक्तं १०.१५

सूक्तं १०.१६

सूक्तं १०.१७

सूक्तं १०.१८

सूक्तं १०.१९

सूक्तं १०.२०

सूक्तं १०.२१

सूक्तं १०.२२

सूक्तं १०.२३

सूक्तं १०.२४

सूक्तं १०.२५

सूक्तं १०.२६

सूक्तं १०.२७

सूक्तं १०.२८

सूक्तं १०.२९

सूक्तं १०.३०

सूक्तं १०.३१

सूक्तं १०.३२

सूक्तं १०.३३

सूक्तं १०.३४

सूक्तं १०.३५

सूक्तं १०.३६

सूक्तं १०.३७

सूक्तं १०.३८

सूक्तं १०.३९

सूक्तं १०.४०

सूक्तं १०.४१

सूक्तं १०.४२

सूक्तं १०.४३

सूक्तं १०.४४

सूक्तं १०.४५

सूक्तं १०.४६

सूक्तं १०.४७

सूक्तं १०.४८

सूक्तं १०.४९

सूक्तं १०.५०

सूक्तं १०.५१

सूक्तं १०.५२

सूक्तं १०.५३

सूक्तं १०.५४

सूक्तं १०.५५

सूक्तं १०.५६

सूक्तं १०.५७

सूक्तं १०.५८

सूक्तं १०.५९

सूक्तं १०.६०

सूक्तं १०.६१

सूक्तं १०.६२

सूक्तं १०.६३

सूक्तं १०.६४

सूक्तं १०.६५

सूक्तं १०.६६

सूक्तं १०.६७

सूक्तं १०.६८

सूक्तं १०.६९

सूक्तं १०.७०

सूक्तं १०.७१

सूक्तं १०.७२

सूक्तं १०.७३

सूक्तं १०.७४

सूक्तं १०.७५

सूक्तं १०.७६

सूक्तं १०.७७

सूक्तं १०.७८

सूक्तं १०.७९

सूक्तं १०.८०

सूक्तं १०.८१

सूक्तं १०.८२

सूक्तं १०.८३

सूक्तं १०.८४

सूक्तं १०.८५

सूक्तं १०.८६

सूक्तं १०.८७

सूक्तं १०.८८

सूक्तं १०.८९

सूक्तं १०.९०

सूक्तं १०.९१

सूक्तं १०.९२

सूक्तं १०.९३

सूक्तं १०.९४

सूक्तं १०.९५

सूक्तं १०.९६

सूक्तं १०.९७

सूक्तं १०.९८

सूक्तं १०.९९

सूक्तं १०.१००

सूक्तं १०.१०१

सूक्तं १०.१०२

सूक्तं १०.१०३

सूक्तं १०.१०४

सूक्तं १०.१०५

सूक्तं १०.१०६

सूक्तं १०.१०७

सूक्तं १०.१०८

सूक्तं १०.१०९

सूक्तं १०.११०

सूक्तं १०.१११

सूक्तं १०.११२

सूक्तं १०.११३

सूक्तं १०.११४

सूक्तं १०.११५

सूक्तं १०.११६

सूक्तं १०.११७

सूक्तं १०.११८

सूक्तं १०.११९

सूक्तं १०.१२०

सूक्तं १०.१२१

सूक्तं १०.१२२

सूक्तं १०.१२३

सूक्तं १०.१२४

सूक्तं १०.१२५

सूक्तं १०.१२६

सूक्तं १०.१२७

सूक्तं १०.१२८

सूक्तं १०.१२९

सूक्तं १०.१३०

सूक्तं १०.१३१

सूक्तं १०.१३२

सूक्तं १०.१३३

सूक्तं १०.१३४

सूक्तं १०.१३५

सूक्तं १०.१३६

सूक्तं १०.१३७

सूक्तं १०.१३८

सूक्तं १०.१३९

सूक्तं १०.१४०

सूक्तं १०.१४१

सूक्तं १०.१४२

सूक्तं १०.१४३

सूक्तं १०.१४४

सूक्तं १०.१४५

सूक्तं १०.१४६

सूक्तं १०.१४७

सूक्तं १०.१४८

सूक्तं १०.१४९

सूक्तं १०.१५०

सूक्तं १०.१५१

सूक्तं १०.१५२

सूक्तं १०.१५३

सूक्तं १०.१५४

सूक्तं १०.१५५

सूक्तं १०.१५६

सूक्तं १०.१५७

सूक्तं १०.१५८

सूक्तं १०.१५९

सूक्तं १०.१६०

सूक्तं १०.१६१

सूक्तं १०.१६२

सूक्तं १०.१६३

सूक्तं १०.१६४

सूक्तं १०.१६५

सूक्तं १०.१६६

सूक्तं १०.१६७

सूक्तं १०.१६८

सूक्तं १०.१६९

सूक्तं १०.१७०

सूक्तं १०.१७१

सूक्तं १०.१७२

सूक्तं १०.१७३

सूक्तं १०.१७४

सूक्तं १०.१७५

सूक्तं १०.१७६

सूक्तं १०.१७७

सूक्तं १०.१७८

सूक्तं १०.१७९

सूक्तं १०.१८०

सूक्तं १०.१८१

सूक्तं १०.१८२

सूक्तं १०.१८३

सूक्तं १०.१८४

सूक्तं १०.१८५

सूक्तं १०.१८६

सूक्तं १०.१८७

सूक्तं १०.१८८

सूक्तं १०.१८९

सूक्तं १०.१९०

सूक्तं १०.१९१

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_१०.१४६&oldid=336208" इत्यस्माद् प्रतिप्राप्तम्