ऋग्वेदः सूक्तं १०.१५४

(ऋग्वेद: सूक्तं १०.१५४ इत्यस्मात् पुनर्निर्दिष्टम्)
← सूक्तं १०.१५३ ऋग्वेदः - मण्डल १०
सूक्तं १०.१५४
यमी वैवस्वती।
सूक्तं १०.१५५ →
दे. भाववृत्तम्। अनुष्टुप् ।


सोम एकेभ्यः पवते घृतमेक उपासते ।
येभ्यो मधु प्रधावति ताँश्चिदेवापि गच्छतात् ॥१॥
तपसा ये अनाधृष्यास्तपसा ये स्वर्ययुः ।
तपो ये चक्रिरे महस्ताँश्चिदेवापि गच्छतात् ॥२॥
ये युध्यन्ते प्रधनेषु शूरासो ये तनूत्यजः ।
ये वा सहस्रदक्षिणास्ताँश्चिदेवापि गच्छतात् ॥३॥
ये चित्पूर्व ऋतसाप ऋतावान ऋतावृधः ।
पितॄन्तपस्वतो यम ताँश्चिदेवापि गच्छतात् ॥४॥
सहस्रणीथाः कवयो ये गोपायन्ति सूर्यम् ।
ऋषीन्तपस्वतो यम तपोजाँ अपि गच्छतात् ॥५॥


सायणभाष्यम्

सोमः ' इति पञ्चर्चं तृतीयं सूक्तमानुष्टुभम् । विवस्वतो दुहिता यम्यृषिः । म्रियमाणानां यजमानादीनां वर्तनमत्र प्रतिपाद्यते । अतस्तद्देवताकमिदम् । तथा चानुक्रान्तं -- सोमो यमी भाववृत्तमानुष्टुभं तु ' इति । प्रेतोपस्थान एतत्सूक्तम् । सूत्रितं च - ‘ सोम एकेभ्य उरूणसावसुतृपा उदुम्बलौ ' ( आश्व. श्रौ. ६. १०) इति ॥


सोम॒ एके॑भ्यः पवते घृ॒तमेक॒ उपा॑सते ।

येभ्यो॒ मधु॑ प्र॒धाव॑ति॒ ताँश्चि॑दे॒वापि॑ गच्छतात् ॥ १

सोमः॑ । एके॑भ्यः । प॒व॒ते॒ । घृ॒तम् । एके॑ । उप॑ । आ॒स॒ते॒ ।

येभ्यः॑ । मधु॑ । प्र॒ऽधाव॑ति । तान् । चि॒त् । ए॒व । अपि॑ । ग॒च्छ॒ता॒त् ॥१

सोमः । एकेभ्यः । पवते । घृतम् । एके । उप । आसते ।

येभ्यः । मधु । प्रऽधावति । तान् । चित् । एव । अपि । गच्छतात् ॥१

“एकेभ्यः केभ्यश्चित् पितृभ्यः "सोमः "पवते । उपभोगाय कुल्यारूपेण प्रवहति । एषां गोत्रजाः सामानि ब्रह्मयज्ञसमयेऽधीयते । श्रूयते हि -- यत्सामानि सोम एभ्यः पवते ' (तै. आ. २. १० ) इति । “एके अन्ये पितरः “घृतम् आज्यम् “उपासते उपगच्छन्ति । उपभुञ्जत इत्यर्थः । एषां पुत्रादयो यजूंषि ब्रह्मयज्ञकालेऽधीयते । श्रुतिश्च भवति – 'यद्यजूंषि घृतस्य कुल्या ' इति । "येभ्यः पितृभ्यः । तादर्थ्ये चतुथीं । उपभोगार्थं "मधु क्षौद्रं "प्रधावति प्रवाहरूपेण शीघ्रं गच्छति । य अथर्वणान् मन्त्रान् ब्रह्मयज्ञार्थमधीयते तेषां पितॄन् मधुकुल्या प्रवहति । तथा चाम्नायते-- यदाथर्वणाङ्गिरसो मधोः कुल्या ' इति । "तांश्चिदेव तान् पूर्वोक्तान् सर्वानेव हे प्रेत त्वं "अपि "गच्छतात् अपिगच्छ प्राप्नुहि ।।


तप॑सा॒ ये अ॑नाधृ॒ष्यास्तप॑सा॒ ये स्व॑र्य॒युः ।

तपो॒ ये च॑क्रि॒रे मह॒स्ताँश्चि॑दे॒वापि॑ गच्छतात् ॥ २

तप॑सा । ये । अ॒ना॒धृ॒ष्याः । तप॑सा । ये । स्वः॑ । य॒युः ।

तपः॑ । ये । च॒क्रि॒रे । महः॑ । तान् । चि॒त् । ए॒व । अपि॑ । ग॒च्छ॒ता॒त् ॥२

तपसा । ये । अनाधृष्याः । तपसा । ये । स्वः । ययुः ।

तपः । ये । चक्रिरे । महः । तान् । चित् । एव । अपि । गच्छतात् ॥२

“ये जनाः "तपसा कृच्छ्रचान्द्रायणादिना युक्ताः सन्तः "अनाधृष्याः पापैरप्रधृष्या भवन्ति । “ये च "तपसा यागादिरूपेण साधनेन "स्वर्ययुः स्वर्गं यान्ति प्राप्नुवन्ति । "ये च "महः महत् “तपः अन्यैर्दुष्करं राजसूयाश्वमेधादिकं हिरण्यगर्भाद्युपासनं वा “चक्रिरे कुर्वन्ति एतेषु प्रवर्तन्ते तेषु लोकेषु । “तांश्चित् तानेव तपस्विनो हे प्रेत अपिगच्छ ।।


ये युध्य॑न्ते प्र॒धने॑षु॒ शूरा॑सो॒ ये त॑नू॒त्यजः॑ ।

ये वा॑ स॒हस्र॑दक्षिणा॒स्ताँश्चि॑दे॒वापि॑ गच्छतात् ॥ ३

ये । युध्य॑न्ते । प्र॒ऽधने॑षु । शूरा॑सः । ये । त॒नू॒ऽत्यजः॑ ।

ये । वा॒ । स॒हस्र॑ऽदक्षिणाः । तान् । चि॒त् । ए॒व । अपि॑ । ग॒च्छ॒ता॒त् ॥३

ये । युध्यन्ते । प्रऽधनेषु । शूरासः । ये । तनूऽत्यजः ।

ये । वा । सहस्रऽदक्षिणाः । तान् । चित् । एव । अपि । गच्छतात् ॥३

“प्रधनेषु । प्रकीर्णान्यस्मिन् धनानि भवन्तीति प्रधनाः संग्रामाः । तेषु “शूरासः शौर्यवन्तः “ये “युध्यन्ते शत्रून् संप्रहरन्ति । “ये च “तनूत्यजः शरीराणां तत्र त्यक्तारो भवन्ति । “ये “वा ये च “सहस्रदक्षिणाः सहस्रदक्षिणान् क्रतून् अनुष्ठितवन्तः । “तान् सर्वान् “एव त्वमपिगच्छ । येषूत्तमेषु लोकेषु ते निवसन्ति तं लोकं प्राप्नुहीत्यर्थः ।।


ये चि॒त्पूर्व॑ ऋत॒साप॑ ऋ॒तावा॑न ऋता॒वृधः॑ ।

पि॒तॄन्तप॑स्वतो यम॒ ताँश्चि॑दे॒वापि॑ गच्छतात् ॥ ४

ये । चि॒त् । पूर्वे॑ । ऋ॒त॒ऽसापः॑ । ऋ॒तऽवा॑नः । ऋ॒त॒ऽवृधः॑ ।

पि॒तॄन् । तप॑स्वतः । य॒म॒ । तान् । चि॒त् । ए॒व । अपि॑ । ग॒च्छ॒ता॒त् ॥४

ये । चित् । पूर्वे । ऋतऽसापः । ऋतऽवानः । ऋतऽवृधः ।

पितॄन् । तपस्वतः । यम । तान् । चित् । एव । अपि । गच्छतात् ॥४

“ये “चित् ये च “पूर्वे पूर्वपुरुषाः “ऋतसापः ऋतं सत्यं यज्ञं वा स्पृशन्तः अत एव “ऋतावानः ऋतेन युक्ताः “ऋतावृधः ऋतस्य वर्धकाश्च भवन्ति “तपस्वतः तपसा युक्तान् तान् “एव पितॄन् हे “यम नियत त्वमपिगच्छ ।।


स॒हस्र॑णीथाः क॒वयो॒ ये गो॑पा॒यन्ति॒ सूर्य॑म् ।

ऋषी॒न्तप॑स्वतो यम तपो॒जाँ अपि॑ गच्छतात् ॥ ५

स॒हस्र॑ऽनीथाः । क॒वयः॑ । ये । गो॒पा॒यन्ति॑ । सूर्य॑म् ।

ऋषी॑न् । तप॑स्वतः । य॒म॒ । त॒पः॒ऽजान् । अपि॑ । ग॒च्छ॒ता॒त् ॥५

सहस्रऽनीथाः । कवयः । ये । गोपायन्ति । सूर्यम् ।

ऋषीन् । तपस्वतः । यम । तपःऽजान् । अपि । गच्छतात् ॥५

“सहस्रनीथाः सहस्रनयनाः “कवयः क्रान्तदर्शिनः “ये “सूर्यम् अमुमादित्यं “गोपायन्ति रक्षन्ति “तपस्वतः तपसा युक्तान् “तपोजान् तपसः सकाशादेवोत्पन्नान् तान् “ऋषीन् हे “यम नियत त्वमपिगच्छ ।। ।। १२ ।।


सम्पाद्यताम्

टिप्पणी

प्रेतोपस्थानम् -- द्र. तैआ ६.३


मण्डल १०

सूक्तं १०.१

सूक्तं १०.२

सूक्तं १०.३

सूक्तं १०.४

सूक्तं १०.५

सूक्तं १०.६

सूक्तं १०.७

सूक्तं १०.८

सूक्तं १०.९

सूक्तं १०.१०

सूक्तं १०.११

सूक्तं १०.१२

सूक्तं १०.१३

सूक्तं १०.१४

सूक्तं १०.१५

सूक्तं १०.१६

सूक्तं १०.१७

सूक्तं १०.१८

सूक्तं १०.१९

सूक्तं १०.२०

सूक्तं १०.२१

सूक्तं १०.२२

सूक्तं १०.२३

सूक्तं १०.२४

सूक्तं १०.२५

सूक्तं १०.२६

सूक्तं १०.२७

सूक्तं १०.२८

सूक्तं १०.२९

सूक्तं १०.३०

सूक्तं १०.३१

सूक्तं १०.३२

सूक्तं १०.३३

सूक्तं १०.३४

सूक्तं १०.३५

सूक्तं १०.३६

सूक्तं १०.३७

सूक्तं १०.३८

सूक्तं १०.३९

सूक्तं १०.४०

सूक्तं १०.४१

सूक्तं १०.४२

सूक्तं १०.४३

सूक्तं १०.४४

सूक्तं १०.४५

सूक्तं १०.४६

सूक्तं १०.४७

सूक्तं १०.४८

सूक्तं १०.४९

सूक्तं १०.५०

सूक्तं १०.५१

सूक्तं १०.५२

सूक्तं १०.५३

सूक्तं १०.५४

सूक्तं १०.५५

सूक्तं १०.५६

सूक्तं १०.५७

सूक्तं १०.५८

सूक्तं १०.५९

सूक्तं १०.६०

सूक्तं १०.६१

सूक्तं १०.६२

सूक्तं १०.६३

सूक्तं १०.६४

सूक्तं १०.६५

सूक्तं १०.६६

सूक्तं १०.६७

सूक्तं १०.६८

सूक्तं १०.६९

सूक्तं १०.७०

सूक्तं १०.७१

सूक्तं १०.७२

सूक्तं १०.७३

सूक्तं १०.७४

सूक्तं १०.७५

सूक्तं १०.७६

सूक्तं १०.७७

सूक्तं १०.७८

सूक्तं १०.७९

सूक्तं १०.८०

सूक्तं १०.८१

सूक्तं १०.८२

सूक्तं १०.८३

सूक्तं १०.८४

सूक्तं १०.८५

सूक्तं १०.८६

सूक्तं १०.८७

सूक्तं १०.८८

सूक्तं १०.८९

सूक्तं १०.९०

सूक्तं १०.९१

सूक्तं १०.९२

सूक्तं १०.९३

सूक्तं १०.९४

सूक्तं १०.९५

सूक्तं १०.९६

सूक्तं १०.९७

सूक्तं १०.९८

सूक्तं १०.९९

सूक्तं १०.१००

सूक्तं १०.१०१

सूक्तं १०.१०२

सूक्तं १०.१०३

सूक्तं १०.१०४

सूक्तं १०.१०५

सूक्तं १०.१०६

सूक्तं १०.१०७

सूक्तं १०.१०८

सूक्तं १०.१०९

सूक्तं १०.११०

सूक्तं १०.१११

सूक्तं १०.११२

सूक्तं १०.११३

सूक्तं १०.११४

सूक्तं १०.११५

सूक्तं १०.११६

सूक्तं १०.११७

सूक्तं १०.११८

सूक्तं १०.११९

सूक्तं १०.१२०

सूक्तं १०.१२१

सूक्तं १०.१२२

सूक्तं १०.१२३

सूक्तं १०.१२४

सूक्तं १०.१२५

सूक्तं १०.१२६

सूक्तं १०.१२७

सूक्तं १०.१२८

सूक्तं १०.१२९

सूक्तं १०.१३०

सूक्तं १०.१३१

सूक्तं १०.१३२

सूक्तं १०.१३३

सूक्तं १०.१३४

सूक्तं १०.१३५

सूक्तं १०.१३६

सूक्तं १०.१३७

सूक्तं १०.१३८

सूक्तं १०.१३९

सूक्तं १०.१४०

सूक्तं १०.१४१

सूक्तं १०.१४२

सूक्तं १०.१४३

सूक्तं १०.१४४

सूक्तं १०.१४५

सूक्तं १०.१४६

सूक्तं १०.१४७

सूक्तं १०.१४८

सूक्तं १०.१४९

सूक्तं १०.१५०

सूक्तं १०.१५१

सूक्तं १०.१५२

सूक्तं १०.१५३

सूक्तं १०.१५४

सूक्तं १०.१५५

सूक्तं १०.१५६

सूक्तं १०.१५७

सूक्तं १०.१५८

सूक्तं १०.१५९

सूक्तं १०.१६०

सूक्तं १०.१६१

सूक्तं १०.१६२

सूक्तं १०.१६३

सूक्तं १०.१६४

सूक्तं १०.१६५

सूक्तं १०.१६६

सूक्तं १०.१६७

सूक्तं १०.१६८

सूक्तं १०.१६९

सूक्तं १०.१७०

सूक्तं १०.१७१

सूक्तं १०.१७२

सूक्तं १०.१७३

सूक्तं १०.१७४

सूक्तं १०.१७५

सूक्तं १०.१७६

सूक्तं १०.१७७

सूक्तं १०.१७८

सूक्तं १०.१७९

सूक्तं १०.१८०

सूक्तं १०.१८१

सूक्तं १०.१८२

सूक्तं १०.१८३

सूक्तं १०.१८४

सूक्तं १०.१८५

सूक्तं १०.१८६

सूक्तं १०.१८७

सूक्तं १०.१८८

सूक्तं १०.१८९

सूक्तं १०.१९०

सूक्तं १०.१९१

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_१०.१५४&oldid=322360" इत्यस्माद् प्रतिप्राप्तम्