ऋग्वेदः सूक्तं १०.५५

(ऋग्वेद: सूक्तं १०.५५ इत्यस्मात् पुनर्निर्दिष्टम्)
← सूक्तं १०.५४ ऋग्वेदः - मण्डल १०
सूक्तं १०.५५
बृहदुक्थो वामदेव्यः
सूक्तं १०.५६ →
दे. इन्द्रः। त्रिष्टुप्


दूरे तन्नाम गुह्यं पराचैर्यत्त्वा भीते अह्वयेतां वयोधै ।
उदस्तभ्नाः पृथिवीं द्यामभीके भ्रातुः पुत्रान्मघवन्तित्विषाणः ॥१॥
महत्तन्नाम गुह्यं पुरुस्पृग्येन भूतं जनयो येन भव्यम् ।
प्रत्नं जातं ज्योतिर्यदस्य प्रियं प्रियाः समविशन्त पञ्च ॥२॥
आ रोदसी अपृणादोत मध्यं पञ्च देवाँ ऋतुशः सप्तसप्त ।
चतुस्त्रिंशता पुरुधा वि चष्टे सरूपेण ज्योतिषा विव्रतेन ॥३॥
यदुष औच्छः प्रथमा विभानामजनयो येन पुष्टस्य पुष्टम् ।
यत्ते जामित्वमवरं परस्या महन्महत्या असुरत्वमेकम् ॥४॥
विधुं दद्राणं समने बहूनां युवानं सन्तं पलितो जगार ।
देवस्य पश्य काव्यं महित्वाद्या ममार स ह्यः समान ॥५॥
शाक्मना शाको अरुणः सुपर्ण आ यो महः शूरः सनादनीळः ।
यच्चिकेत सत्यमित्तन्न मोघं वसु स्पार्हमुत जेतोत दाता ॥६॥
ऐभिर्ददे वृष्ण्या पौंस्यानि येभिरौक्षद्वृत्रहत्याय वज्री ।
ये कर्मणः क्रियमाणस्य मह्न ऋतेकर्ममुदजायन्त देवाः ॥७॥
युजा कर्माणि जनयन्विश्वौजा अशस्तिहा विश्वमनास्तुराषाट् ।
पीत्वी सोमस्य दिव आ वृधानः शूरो निर्युधाधमद्दस्यून् ॥८॥


सायणभाष्यम्

‘दूरे तत्' इत्यष्टर्चं त्रयोदशं सूक्तम् । ऋष्याद्याः पूर्ववत् । “दूरे' इत्यनुक्रान्तम् । गतः सूक्तविनियोगः ॥


दू॒रे तन्नाम॒ गुह्यं॑ परा॒चैर्यत्त्वा॑ भी॒ते अह्व॑येतां वयो॒धै ।

उद॑स्तभ्नाः पृथि॒वीं द्याम॒भीके॒ भ्रातु॑ः पु॒त्रान्म॑घवन्तित्विषा॒णः ॥१

दू॒रे । तत् । नाम॑ । गुह्य॑म् । प॒रा॒चैः । यत् । त्वा॒ । भी॒ते इति॑ । अह्व॑येताम् । व॒यः॒ऽधै ।

उत् । अ॒स्त॒भ्नाः॒ । पृ॒थि॒वीम् । द्याम् । अ॒भीके॑ । भ्रातुः॑ । पु॒त्रान् । म॒घ॒ऽव॒न् । ति॒त्वि॒षा॒णः ॥१

दूरे । तत् । नाम । गुह्यम् । पराचैः । यत् । त्वा । भीते इति । अह्वयेताम् । वयःऽधै ।

उत् । अस्तभ्नाः । पृथिवीम् । द्याम् । अभीके । भ्रातुः । पुत्रान् । मघऽवन् । तित्विषाणः ॥१

अनया चत्वारि ते असुर्याणि नाम' इत्युक्तस्य आद्यं नाम स्तूयते । हे इन्द्र "ते तव "तत् वक्ष्यमाणं “नाम सर्वेषां नामकं शरीरं “पराचैः पराङ्मुखैर्मनुष्यैः । मनुष्याणामित्यर्थः । "गुह्यं गोपनीयमप्रकाशितं सत् "दूरे इतो विप्रकृष्टे दूरदेशे वर्तत इति शेषः । "यत् यदा “त्वा त्वां "रोदसी द्यावापृथिव्यौ “भीते सती “अह्वयेताम् अवेत्यब्रूताम् । किमर्थम् । "वयोधै अन्नस्य निधानार्थम् । जगतोऽन्नस्य साधनायेत्यर्थः । तदानीं तेन शरीरेण “अभीके । अन्तिकनामैतत् । तव समीप एव “पृथिवीं “द्यां च “उत् ऊर्ध्वं परस्परवियुक्तं यथा भवति तथा “अस्तभ्नाः स्तम्भितवानसि। किं कुर्वन् । हे "मघवन् इन्द्र "भ्रातुः पर्जन्यस्य "पुत्रान् पुत्रस्थानीयानुदकसंस्त्यायान् "तित्विषाणः दीपयन् ॥


म॒हत्तन्नाम॒ गुह्यं॑ पुरु॒स्पृग्येन॑ भू॒तं ज॒नयो॒ येन॒ भव्य॑म् ।

प्र॒त्नं जा॒तं ज्योति॒र्यद॑स्य प्रि॒यं प्रि॒याः सम॑विशन्त॒ पञ्च॑ ॥२

म॒हत् । तत् । नाम॑ । गुह्य॑म् । पु॒रु॒ऽस्पृक् । येन॑ । भू॒तम् । ज॒नयः॑ । येन॑ । भव्य॑म् ।

प्र॒त्नम् । जा॒तम् । ज्योतिः॑ । यत् । अ॒स्य॒ । प्रि॒यम् । प्रि॒याः । सम् । अ॒वि॒श॒न्त॒ । पञ्च॑ ॥२

महत् । तत् । नाम । गुह्यम् । पुरुऽस्पृक् । येन । भूतम् । जनयः । येन । भव्यम् ।

प्रत्नम् । जातम् । ज्योतिः । यत् । अस्य । प्रियम् । प्रियाः । सम् । अविशन्त । पञ्च ॥२

हे इन्द्र तव “तत् गुह्यं गोपनीयमन्यैरविज्ञातं “पुरुस्पृक् बहुभिर्वृष्ट्यर्थिभिः स्पृहणीयमाकाशात्मकं "नाम शरीरं "महत् अत्यन्तं प्रवृद्धं "येन नाम्ना “भूतं "भव्यं च पूर्वं "जनयः उत्पादितवानसि । भूतभव्योभयान्वयाय येनेत्यस्यावृत्तिः स्यात् । आकाशात्मकाद्धि परमेश्वरस्वरूपात भूतभव्यात्मकं जगदुत्पद्यते । ‘ आकाशाद्वायुः ' (तै. आ. ८. १ ) इत्यादिश्रुतेः । किंच "प्रत्नं पुराणं पूर्वकालीनं “यत् "ज्योतिः द्योतमानमादित्याख्यमुदकाख्यं वा “अस्य इन्द्रस्य “प्रियं प्रियभूतं तत्त्वं “जातम् उत्पन्नं “प्रियाः प्रीयमाणाः “पञ्च। पञ्च जना इति शेषः । भीमसेनो भीम इतिवदेकदेशलक्षणा । निषादपञ्चमाश्चत्वारो वर्णाः “समविशन्त संविशन्ते । स्वनिर्वाहार्थं भजन्त इत्यर्थः ॥


आ रोद॑सी अपृणा॒दोत मध्यं॒ पञ्च॑ दे॒वाँ ऋ॑तु॒शः स॒प्तस॑प्त ।

चतु॑स्त्रिंशता पुरु॒धा वि च॑ष्टे॒ सरू॑पेण॒ ज्योति॑षा॒ विव्र॑तेन ॥३

आ । रोद॑सी॒ इति॑ । अ॒पृ॒णा॒त् । आ । उ॒त । मध्य॑म् । पञ्च॑ । दे॒वान् । ऋ॒तु॒ऽशः । स॒प्तऽस॑प्त ।

चतुः॑ऽत्रिंशता । पु॒रु॒धा । वि । च॒ष्टे॒ । सऽरू॑पेण । ज्योति॑षा । विऽव्र॑तेन ॥३

आ । रोदसी इति । अपृणात् । आ । उत । मध्यम् । पञ्च । देवान् । ऋतुऽशः । सप्तऽसप्त ।

चतुःऽत्रिंशता । पुरुधा । वि । चष्टे । सऽरूपेण । ज्योतिषा । विऽव्रतेन ॥३

अयमिन्द्र आत्मीयेन शरीरेण तेजसा वा "रोदसी द्यावापृथिव्यौ “आ सर्वतः “अपृणात् पूरयति । “उत अपि च "मध्यं द्युभूम्यपेक्षया मध्यभूतमन्तरिक्षमापृणादिति वर्तते । तदपि स्वशरीरेण तेजसा वा पूरयति । किंच "पञ्च “देवान् देवमनुष्यपित्रसुररक्षःसंज्ञकान तथा "सप्तसप्त । द्विरुक्त्या सप्तसंख्याकानि तत्त्वानि लोके यानि सन्ति तानि परिगृह्यन्ते । कानि तानीति । सप्त मरुद्गणान् सप्तादित्यरश्मीन सप्त चेन्द्रियाणि सप्त लोकानन्यानपि सप्तसंख्योपेतान् “ऋतुशः काले काले चतुस्त्रिंशता चतुस्त्रिंशत्संख्याकेन देवगणेन सह "पुरुधा बहुप्रकारं "वि "चष्टे विपश्यति सर्वदेक्षते । अष्टौ वसव एकादश रुद्रा द्वादशादित्याः प्रजापतिश्च वषट्कारश्च विराट् चेति चतुस्त्रिंशत्त्वं देवानाम् । केनेति तदुच्यते । "सरूपेण समानरूपेण "ज्योतिषा प्रकाशकेन "विव्रतेन विविधेन कर्मणा ।।


यदु॑ष॒ औच्छ॑ः प्रथ॒मा वि॒भाना॒मज॑नयो॒ येन॑ पु॒ष्टस्य॑ पु॒ष्टम् ।

यत्ते॑ जामि॒त्वमव॑रं॒ पर॑स्या म॒हन्म॑ह॒त्या अ॑सुर॒त्वमेक॑म् ॥४

यत् । उ॒षः॒ । औच्छः॑ । प्र॒थ॒मा । वि॒ऽभाना॑म् । अज॑नयः । येन॑ । पु॒ष्टस्य॑ । पु॒ष्टम् ।

यत् । ते॒ । जा॒मि॒ऽत्वम् । अव॑रम् । पर॑स्याः । म॒हत् । म॒ह॒त्याः । अ॒सु॒र॒ऽत्वम् । एक॑म् ॥४

यत् । उषः । औच्छः । प्रथमा । विऽभानाम् । अजनयः । येन । पुष्टस्य । पुष्टम् ।

यत् । ते । जामिऽत्वम् । अवरम् । परस्याः । महत् । महत्याः । असुरऽत्वम् । एकम् ॥४

अत्र प्रसङ्गात्सूर्यात्मकेन्द्रसंबन्धिन्युषाः स्तूयते । हे "उषः उषोदेवते "विभानां विभासकानां ग्रहनक्षत्रादीनां "प्रथमा प्रथमभूता सती “औच्छः विभासनमकरोः। अग्रे ह्युषसः प्रादुर्भवन्ति पश्चादन्यानि तेजांसि । "येन च तेजसा "पुष्टस्य पोषयुक्तस्यापि पदार्थस्य “पुष्टम् अतिशयेन पोषयुक्तमादित्यम् "अजनयः उदपादयः । “यत् यञ्च "ते तव "जामित्वं बान्धवम् "अवरम् अवाङ्मुखम् । अस्मदभिमुखमित्यर्थः । कीदृश्यास्तवेति उच्यते। “परस्याः । उपरि स्थिताया इत्यर्थः । तदिदं “महत्याः तव "महत् अतिप्रवृद्धम् "एकम् असाधारणमेकमेव वा "असुरत्वं प्रकृष्टबलवत्त्वम् । तव बलेन कृतमित्यर्थः ।।


महाव्रते निष्केवल्ये ‘ विधुं दद्राणम्' इत्येषा । सूत्रितं च - ‘आ याह्यर्वाङुप वन्धुरेष्ठा विधुं दद्राणम्' (ऐ. आ. ५. ३. १) इति ॥

वि॒धुं द॑द्रा॒णं सम॑ने बहू॒नां युवा॑नं॒ सन्तं॑ पलि॒तो ज॑गार ।

दे॒वस्य॑ पश्य॒ काव्यं॑ महि॒त्वाद्या म॒मार॒ स ह्यः समा॑न ॥५

वि॒ऽधुम् । द॒द्रा॒णम् । सम॑ने । ब॒हू॒नाम् । युवा॑नम् । सन्त॑म् । प॒लि॒तः । ज॒गा॒र॒ ।

दे॒वस्य॑ । प॒श्य॒ । काव्य॑म् । म॒हि॒ऽत्वा । अ॒द्य । म॒मार॑ । सः । ह्यः । सम् । आ॒न॒ ॥५

विऽधुम् । दद्राणम् । समने । बहूनाम् । युवानम् । सन्तम् । पलितः । जगार ।

देवस्य । पश्य । काव्यम् । महिऽत्वा । अद्य । ममार । सः । ह्यः । सम् । आन ॥५

अनया कालात्मक इन्द्रः स्तूयते । "विधुं विधातारं सर्वस्य युद्धादेः कर्तारम् । विपूर्वो दधातिः करोत्यर्थे । तथा “समने । अननमनः प्राणनम् । सम्यगननोपेते संग्रामे “बहूनां शत्रूणां “दद्राणं द्रावकं ईदृक्सामर्थ्योपेतं "युवानं "सन्तं पुरुषं "पलितः जरा “जगार निगिरतीन्द्राज्ञया । एवमुक्तलक्षणं वक्ष्यमाणलक्षणं च "देवस्य कलात्मकस्येन्द्रस्य "महित्वा महत्त्वेनोपेतं "काव्यं सामर्थ्यं “पश्य पश्यत हे जनाः । तथा जरसा प्राप्तः "अद्य “ममार म्रियते । "स “ह्यः परेद्युः "समान सम्यक् चेष्टते । पुनर्जन्मान्तरे प्रादुर्भवतीत्यर्थः । तदेवं चत्वारि नामानि शरीराण्युक्तानि ॥ ॥ १६ ॥


शाक्म॑ना शा॒को अ॑रु॒णः सु॑प॒र्ण आ यो म॒हः शूर॑ः स॒नादनी॑ळः ।

यच्चि॒केत॑ स॒त्यमित्तन्न मोघं॒ वसु॑ स्पा॒र्हमु॒त जेतो॒त दाता॑ ॥६

शाक्म॑ना । शा॒कः । अ॒रु॒णः । सु॒ऽप॒र्णः । आ । यः । म॒हः । शूरः॑ । स॒नात् । अनी॑ळः ।

यत् । चि॒केत॑ । स॒त्यम् । इत् । तत् । न । मोघ॑म् । वसु॑ । स्पा॒र्हम् । उ॒त । जेता॑ । उ॒त । दाता॑ ॥६

शाक्मना । शाकः । अरुणः । सुऽपर्णः । आ । यः । महः । शूरः । सनात् । अनीळः ।

यत् । चिकेत । सत्यम् । इत् । तत् । न । मोघम् । वसु । स्पार्हम् । उत । जेता । उत । दाता ॥६

“शाक्मना । शक्मैव शाक्म । शक्मना बलेन "शाकः शक्त। ‘शक्लृ शक्तौ । स्वशक्त्यैव सर्वं कर्तुं शक्तः इत्यर्थः । न हीन्द्रस्य सहायान्तरापेक्षास्तीन्द्रत्वादेव । "अरुणः अरुणवर्णः "सुपर्णः कश्चिच्छोभनपर्णः पक्षी “आ गच्छतीत्यध्याहारः । उपसर्गश्रुतेर्योग्यक्रियाध्याहारः । "यः "महः महान् "शूरः विक्रान्तः "सनात् पुराणः "अनीळः अनीडो नीडस्याकर्ता । नहीन्द्रोऽग्निवत् कुत्रचिदपि यज्ञे निकेतनं करोति । एवं सुपर्णरूपकेणेन्द्रमाह। स पक्षीन्द्रः “यच्चिकेत कर्तव्यत्वेन जानाति "तत् “सत्यमित् सत्यमेव "न तु "मोघं व्यर्थं भवति । सः "स्पार्हं स्पृहणीयं "वसु "उत “जेता जयति शत्रुभ्यः सकाशात् “उत अपि “दाता प्रयच्छति च स्तोतृभ्यः । ‘न लोकाव्यय°' इत्यादिना षष्ठीप्रतिषेधः ॥


ऐभि॑र्ददे॒ वृष्ण्या॒ पौंस्या॑नि॒ येभि॒रौक्ष॑द्वृत्र॒हत्या॑य व॒ज्री ।

ये कर्म॑णः क्रि॒यमा॑णस्य म॒ह्न ऋ॑तेक॒र्ममु॒दजा॑यन्त दे॒वाः ॥७

आ । ए॒भिः॒ । द॒दे॒ । वृष्ण्या॑ । पौंस्या॑नि । येभिः॑ । औक्ष॑त् । वृ॒त्र॒ऽहत्या॑य । व॒ज्री ।

ये । कर्म॑णः । क्रि॒यमा॑णस्य । म॒ह्ना । ऋ॒ते॒ऽक॒र्मम् । उ॒त्ऽअजा॑यन्त । दे॒वाः ॥७

आ । एभिः । ददे । वृष्ण्या । पौंस्यानि । येभिः । औक्षत् । वृत्रऽहत्याय । वज्री ।

ये । कर्मणः । क्रियमाणस्य । मह्ना । ऋतेऽकर्मम् । उत्ऽअजायन्त । देवाः ॥७

इन्द्रः “एभिः मरुद्भिः सह वृष्ण्यानि वर्षकाणि "पौंस्यानि बलानि “आ “ददे आदत्ते । “येभिः मरुद्धिः सहितः “वृत्रहत्याय। प्राण्युपकारकवृष्ट्यावरकत्वाद्वृत्रः पापम् । तस्य हत्याय । मनुष्याणामुपद्रवशमनायेत्यर्थः । तदर्थं "वज्री वज्रवानिन्द्रः “औक्षत् वर्षति । “ये च मरुतः "देवाः “मह्ना महतेन्द्रेण "क्रियमाणस्य "कर्मणः वृष्टिप्रदानलक्षणस्य साहाय्यार्थम् “ऋतेकर्मम् ऋतकर्म वृष्टिप्रदानकर्म प्रति “उदजायन्त उन्मुखा जायन्ते स्वयमेव तैरेभिर्दद इति समन्वयः ॥


यु॒जा कर्मा॑णि ज॒नय॑न्वि॒श्वौजा॑ अशस्ति॒हा वि॒श्वम॑नास्तुरा॒षाट् ।

पी॒त्वी सोम॑स्य दि॒व आ वृ॑धा॒नः शूरो॒ निर्यु॒धाध॑म॒द्दस्यू॑न् ॥८

यु॒जा । कर्मा॑णि । ज॒नय॑न् । वि॒श्वऽओ॑जाः । अ॒श॒स्ति॒ऽहा । वि॒श्वऽम॑नाः । तु॒रा॒षाट् ।

पी॒त्वी । सोम॑स्य । दि॒वः । आ । वृ॒धा॒नः । शूरः॑ । निः । यु॒धा । अ॒ध॒म॒त् । दस्यू॑न् ॥८

युजा । कर्माणि । जनयन् । विश्वऽओजाः । अशस्तिऽहा । विश्वऽमनाः । तुराषाट् ।

पीत्वी । सोमस्य । दिवः । आ । वृधानः । शूरः । निः । युधा । अधमत् । दस्यून् ॥८

स इन्द्रः “युजा मरुतां साहाय्येन "कर्माणि प्रवर्षणादीनि "जनयन् उत्पादयन् "विश्वौजाः व्याप्तबलः "अशस्तिहा रक्षोहा “विश्वमनाः व्याप्तमनः अत्यन्तं मनस्वी “तुराषाट् तूर्णमभिभविता शत्रूणाम् । एवंमहानुभाव इन्द्रः "सोमस्य सोमं "पीत्वी पीत्वा "दिवः द्युलोकादागत्य सोमं पीत्वा “वृधानः वर्धमानः "शूरः सन् "युधा आयुधेन प्रहारेण वा "दस्यून् शत्रून् "निः "अधमत् निर्धमति । युद्धेनासुरानपबाधत इत्यर्थः । ॥ १७ ॥

मण्डल १०

सूक्तं १०.१

सूक्तं १०.२

सूक्तं १०.३

सूक्तं १०.४

सूक्तं १०.५

सूक्तं १०.६

सूक्तं १०.७

सूक्तं १०.८

सूक्तं १०.९

सूक्तं १०.१०

सूक्तं १०.११

सूक्तं १०.१२

सूक्तं १०.१३

सूक्तं १०.१४

सूक्तं १०.१५

सूक्तं १०.१६

सूक्तं १०.१७

सूक्तं १०.१८

सूक्तं १०.१९

सूक्तं १०.२०

सूक्तं १०.२१

सूक्तं १०.२२

सूक्तं १०.२३

सूक्तं १०.२४

सूक्तं १०.२५

सूक्तं १०.२६

सूक्तं १०.२७

सूक्तं १०.२८

सूक्तं १०.२९

सूक्तं १०.३०

सूक्तं १०.३१

सूक्तं १०.३२

सूक्तं १०.३३

सूक्तं १०.३४

सूक्तं १०.३५

सूक्तं १०.३६

सूक्तं १०.३७

सूक्तं १०.३८

सूक्तं १०.३९

सूक्तं १०.४०

सूक्तं १०.४१

सूक्तं १०.४२

सूक्तं १०.४३

सूक्तं १०.४४

सूक्तं १०.४५

सूक्तं १०.४६

सूक्तं १०.४७

सूक्तं १०.४८

सूक्तं १०.४९

सूक्तं १०.५०

सूक्तं १०.५१

सूक्तं १०.५२

सूक्तं १०.५३

सूक्तं १०.५४

सूक्तं १०.५५

सूक्तं १०.५६

सूक्तं १०.५७

सूक्तं १०.५८

सूक्तं १०.५९

सूक्तं १०.६०

सूक्तं १०.६१

सूक्तं १०.६२

सूक्तं १०.६३

सूक्तं १०.६४

सूक्तं १०.६५

सूक्तं १०.६६

सूक्तं १०.६७

सूक्तं १०.६८

सूक्तं १०.६९

सूक्तं १०.७०

सूक्तं १०.७१

सूक्तं १०.७२

सूक्तं १०.७३

सूक्तं १०.७४

सूक्तं १०.७५

सूक्तं १०.७६

सूक्तं १०.७७

सूक्तं १०.७८

सूक्तं १०.७९

सूक्तं १०.८०

सूक्तं १०.८१

सूक्तं १०.८२

सूक्तं १०.८३

सूक्तं १०.८४

सूक्तं १०.८५

सूक्तं १०.८६

सूक्तं १०.८७

सूक्तं १०.८८

सूक्तं १०.८९

सूक्तं १०.९०

सूक्तं १०.९१

सूक्तं १०.९२

सूक्तं १०.९३

सूक्तं १०.९४

सूक्तं १०.९५

सूक्तं १०.९६

सूक्तं १०.९७

सूक्तं १०.९८

सूक्तं १०.९९

सूक्तं १०.१००

सूक्तं १०.१०१

सूक्तं १०.१०२

सूक्तं १०.१०३

सूक्तं १०.१०४

सूक्तं १०.१०५

सूक्तं १०.१०६

सूक्तं १०.१०७

सूक्तं १०.१०८

सूक्तं १०.१०९

सूक्तं १०.११०

सूक्तं १०.१११

सूक्तं १०.११२

सूक्तं १०.११३

सूक्तं १०.११४

सूक्तं १०.११५

सूक्तं १०.११६

सूक्तं १०.११७

सूक्तं १०.११८

सूक्तं १०.११९

सूक्तं १०.१२०

सूक्तं १०.१२१

सूक्तं १०.१२२

सूक्तं १०.१२३

सूक्तं १०.१२४

सूक्तं १०.१२५

सूक्तं १०.१२६

सूक्तं १०.१२७

सूक्तं १०.१२८

सूक्तं १०.१२९

सूक्तं १०.१३०

सूक्तं १०.१३१

सूक्तं १०.१३२

सूक्तं १०.१३३

सूक्तं १०.१३४

सूक्तं १०.१३५

सूक्तं १०.१३६

सूक्तं १०.१३७

सूक्तं १०.१३८

सूक्तं १०.१३९

सूक्तं १०.१४०

सूक्तं १०.१४१

सूक्तं १०.१४२

सूक्तं १०.१४३

सूक्तं १०.१४४

सूक्तं १०.१४५

सूक्तं १०.१४६

सूक्तं १०.१४७

सूक्तं १०.१४८

सूक्तं १०.१४९

सूक्तं १०.१५०

सूक्तं १०.१५१

सूक्तं १०.१५२

सूक्तं १०.१५३

सूक्तं १०.१५४

सूक्तं १०.१५५

सूक्तं १०.१५६

सूक्तं १०.१५७

सूक्तं १०.१५८

सूक्तं १०.१५९

सूक्तं १०.१६०

सूक्तं १०.१६१

सूक्तं १०.१६२

सूक्तं १०.१६३

सूक्तं १०.१६४

सूक्तं १०.१६५

सूक्तं १०.१६६

सूक्तं १०.१६७

सूक्तं १०.१६८

सूक्तं १०.१६९

सूक्तं १०.१७०

सूक्तं १०.१७१

सूक्तं १०.१७२

सूक्तं १०.१७३

सूक्तं १०.१७४

सूक्तं १०.१७५

सूक्तं १०.१७६

सूक्तं १०.१७७

सूक्तं १०.१७८

सूक्तं १०.१७९

सूक्तं १०.१८०

सूक्तं १०.१८१

सूक्तं १०.१८२

सूक्तं १०.१८३

सूक्तं १०.१८४

सूक्तं १०.१८५

सूक्तं १०.१८६

सूक्तं १०.१८७

सूक्तं १०.१८८

सूक्तं १०.१८९

सूक्तं १०.१९०

सूक्तं १०.१९१

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_१०.५५&oldid=195210" इत्यस्माद् प्रतिप्राप्तम्