ऋग्वेदः सूक्तं १०.१३७

(ऋग्वेद: सूक्तं १०.१३७ इत्यस्मात् पुनर्निर्दिष्टम्)
← सूक्तं १०.१३६ ऋग्वेदः -मण्डल १०
सूक्तं १०.१३७
ऋ. १ भरद्वाजः, २ कश्यपः, ३ गोतमः, ४ अत्रिः, ५ विश्वामित्रः, ६ जमदग्निः, ७ वसिष्ठः।
सूक्तं १०.१३८ →
दे. विश्वे देवाः। अनुष्टुप्
सप्तर्षि saptarshi
Sapta Rishi statue


उत देवा अवहितं देवा उन्नयथा पुनः ।
उतागश्चक्रुषं देवा देवा जीवयथा पुनः ॥१॥
द्वाविमौ वातौ वात आ सिन्धोरा परावतः ।
दक्षं ते अन्य आ वातु परान्यो वातु यद्रपः ॥२॥
आ वात वाहि भेषजं वि वात वाहि यद्रपः ।
त्वं हि विश्वभेषजो देवानां दूत ईयसे ॥३॥
आ त्वागमं शंतातिभिरथो अरिष्टतातिभिः ।
दक्षं ते भद्रमाभार्षं परा यक्ष्मं सुवामि ते ॥४॥
त्रायन्तामिह देवास्त्रायतां मरुतां गणः ।
त्रायन्तां विश्वा भूतानि यथायमरपा असत् ॥५॥
आप इद्वा उ भेषजीरापो अमीवचातनीः ।
आपः सर्वस्य भेषजीस्तास्ते कृण्वन्तु भेषजम् ॥६॥
हस्ताभ्यां दशशाखाभ्यां जिह्वा वाचः पुरोगवी ।
अनामयित्नुभ्यां त्वा ताभ्यां त्वोप स्पृशामसि ॥७॥


सायणभाष्यम्

' उत देवाः ' इति सप्तर्चं नवमं सूक्तमानुष्टुभं वैश्वदेवं भरद्वाजकश्यपगोतमात्रिविश्वामित्रजमदग्निवसिष्ठा इति क्रमेण प्रत्यृचमृषयः । तथा चानुक्रान्तम् -' उत देवाः सप्तर्षय एकर्चा वैश्वदेवम् ' इति । गतो विनियोगः ।


उ॒त दे॑वा॒ अव॑हितं॒ देवा॒ उन्न॑यथा॒ पुनः॑ ।

उ॒ताग॑श्च॒क्रुषं॑ देवा॒ देवा॑ जी॒वय॑था॒ पुनः॑ ॥१

उ॒त । दे॒वाः॒ । अव॑ऽहितम् । देवाः॑ । उत् । न॒य॒थ॒ । पुन॒रिति॑ ।

उ॒त । आगः॑ । च॒क्रुष॑म् ।दे॒वाः॒ । देवाः॑ । जी॒वय॑थ । पुन॒रिति॑ ॥१

उत । देवाः । अवऽहितम् । देवाः । उत् । नयथ । पुनरिति ।

उत । आगः । चक्रुषम् । देवाः । देवाः । जीवयथ । पुनरिति ॥१

“उत अपि च हे “देवाः “अवहितम् “उन्नयथ । “उत अपि च हे “देवाः “आगः अपराधं “चक्रुषं कृतवन्तं मां तस्मादागसो रक्षत । हे “देवाः रक्षित्वा च “पुनः पश्चात् “जीवयथ चिरजीविनं कुरुत ॥


द्वावि॒मौ वातौ॑ वात॒ आ सिन्धो॒रा प॑रा॒वतः॑ ।

दक्षं॑ ते अ॒न्य आ वा॑तु॒ परा॒न्यो वा॑तु॒ यद्रपः॑ ॥२

द्वौ । इ॒मौ । वातौ॑ । वा॒तः॒ । आ । सिन्धोः॑ । आ । प॒रा॒ऽवतः॑ ।

दक्ष॑म् । ते॒ । अ॒न्यः । आ । वा॒तु॒ । परा॑ । अ॒न्यः । वा॒तु॒ । यत् । रपः॑ ॥२

द्वौ । इमौ । वातौ । वातः । आ । सिन्धोः । आ । पराऽवतः ।

दक्षम् । ते । अन्यः । आ । वातु । परा । अन्यः । वातु । यत् । रपः ॥२

“इमौ दृश्यमानौ “द्वौ “वातौ पुरोवातः पश्चाद्वातश्च “आ “सिन्धोः आ समुद्रात् । मर्यादायामाकारः । यद्वा “आ “परावतः समुद्रादपि यो दूरदेशः तं देशमवधीकृत्य “वातः गच्छतः । ‘वा गतिगन्धनयोः । आदादिकः । तयोर्वातयोः “अन्यः एको हे स्तोतः “ते तव “दक्षं बलम् “आ “वातु आगमयतु । “अन्यः च त्वदीयं “यद्रपः पापं तत् "परा “वातु परागमयतु ॥


आ वा॑त वाहि भेष॒जं वि वा॑त वाहि॒ यद्रपः॑ ।

त्वं हि वि॒श्वभे॑षजो दे॒वानां॑ दू॒त ईय॑से ॥३

आ । वा॒त॒ । वा॒हि॒ । भे॒ष॒जम् । वि । वा॒त॒ । वा॒हि॒ । यत् । रपः॑ ।

त्वम् । हि । वि॒श्वऽभे॑षजः । दे॒वाना॑म् । दू॒तः । ईय॑से ॥३

आ । वात । वाहि । भेषजम् । वि । वात । वाहि । यत् । रपः ।

त्वम् । हि । विश्वऽभेषजः । देवानाम् । दूतः । ईयसे ॥३

हे “वात “भेषजं सुखं व्याध्युपशमनमौषधं वा “आ “वाहि आगमय । हे “वात “यद्रपः अस्मदीयं पापं तत् “वि “वाहि विगमय । अस्मत्तो विश्लेषय । “त्वं “हि खलु “देवानां “दूतः “विश्वभेषजः । विश्वानि भेषजानि यस्मिन् । 'बहुव्रीहौ विश्वं संज्ञायाम् ' इति पूर्वपदान्तोदात्तत्वम् । ईदृशश्च सन् “ईयसे सततं गच्छसि ।। ‘ ईङ् गतौ ' । दैवादिकः । श्यनो नित्त्वात् ञ्नित्यादिर्नित्यम् ' इत्याद्युदात्तत्वम् । ' हि च' इति निघातप्रतिषेधः ॥


आ त्वा॑गमं॒ शंता॑तिभि॒रथो॑ अरि॒ष्टता॑तिभिः ।

दक्षं॑ ते भ॒द्रमाभा॑र्षं॒ परा॒ यक्ष्मं॑ सुवामि ते ॥४

आ । त्वा॒ । अ॒ग॒म॒म् । शन्ता॑तिऽभिः । अथो॒ इति॑ । अ॒रि॒ष्टता॑तिऽभिः ।

दक्ष॑म् । ते॒ । भ॒द्रम् । आ । अ॒भा॒र्ष॒म् । परा॑ । यक्ष्म॑म् । सु॒वा॒मि॒ । ते॒ ॥४

आ । त्वा । अगमम् । शन्तातिऽभिः । अथो इति । अरिष्टतातिऽभिः ।

दक्षम् । ते । भद्रम् । आ । अभार्षम् । परा । यक्ष्मम् । सुवामि । ते ॥४

हे स्तोतः “त्वा त्वां “शंतातिभिः सुखकरैः “अथो अपि च “अरिष्टतातिभिः अहिंसाकरैश्च रक्षणैः “आ “अगमम् आगतवानस्मि । ‘शिवशमरिष्टस्य करे' (पा. सू. ४. ४. १४३ ) इत्युभयत्र तातिल्प्रत्ययः । ‘ लिति ' इति प्रत्ययात् पूर्वस्योदात्तत्वम् । अपि च "भद्रं कल्याणं “ते तव “दक्षं बलम् "आभार्षम् आहार्षं वायुसकाशादानैषम् । तथा “ते तव "यक्ष्मं रोगं च “परा “सुवामि विनाशयामि ॥


त्राय॑न्तामि॒ह दे॒वास्त्राय॑तां म॒रुतां॑ ग॒णः ।

त्राय॑न्तां॒ विश्वा॑ भू॒तानि॒ यथा॒यम॑र॒पा अस॑त् ॥५

त्राय॑न्ताम् । इ॒ह । दे॒वाः । त्राय॑ताम् । म॒रुता॑म् । ग॒णः ।

त्राय॑न्ताम् । विश्वा॑ । भू॒तानि॑ । यथा॑ । अ॒यम् । अ॒र॒पाः । अस॑त् ॥५

त्रायन्ताम् । इह । देवाः । त्रायताम् । मरुताम् । गणः ।

त्रायन्ताम् । विश्वा । भूतानि । यथा । अयम् । अरपाः । असत् ॥५

“इह अस्मिन् देशे सर्वे “देवाः “त्रायन्ताम् अस्मान् पालयन्ताम् । तथा “मरुतां “गणः संघः स “त्रायताम् । “विश्वा विश्वानि सर्वाण्यन्यानि च “भूतानि भूतजातानि “त्रायन्ताम् अस्मान् रक्षन्तु । "यथायम् अस्मदीयः शरीरादिः “अरपाः “असत् पापरहितो भवति तथेत्यर्थः । रप इति पापनाम । नञा बहुव्रीहौ ‘नञ्सुभ्याम्' इत्युत्तरपदान्तोदात्तत्वम् । अस्तेर्लेट्यडागमः । ‘ याव द्यथाभ्याम् ' ( पा. सू. ८. १. ३६ ) इति निघाताभावः ॥


आप॒ इद्वा उ॑ भेष॒जीरापो॑ अमीव॒चात॑नीः ।

आप॒ः सर्व॑स्य भेष॒जीस्तास्ते॑ कृण्वन्तु भेष॒जम् ॥६

आपः॑ । इत् । वा॒ । ऊं॒ इति॑ । भे॒ष॒जीः । आपः॑ । अ॒मी॒व॒ऽचात॑नीः ।

आपः॑ । सर्व॑स्य । भे॒ष॒जीः । ताः । ते॒ । कृ॒ण्व॒न्तु॒ । भे॒ष॒जम् ॥६

आपः । इत् । वा । ऊं इति । भेषजीः । आपः । अमीवऽचातनीः ।

आपः । सर्वस्य । भेषजीः । ताः । ते । कृण्वन्तु । भेषजम् ॥६

“आप “इद्वै आप एवं खलु “भेषजीः भेषजभूताः । स्नानपानादिना सुखहेतवः । यद्वा । ओषधिरूपेण परिणता रोगोपशमनहेतवो भवन्ति। ‘ केवलमामक° ' (पा. सू. ४. १. ३०) इत्यादिना भेषजशब्दात् ङीप् । उदात्तनिवृत्तिस्वरेण ङीप उदात्तत्वम्। जसि वा छन्दसि इति पूर्वसवर्णदीर्घत्वम् । यत एवमतः कारणात् “आपः “अमीवचातनीः अमीवचातन्यः रोगाणां नाशयित्र्यो भवन्ति । चातयतिर्वधकर्मा। किंच “आपः “सर्वस्य प्राणिजातस्य “भेषजीः भेषजभूता भवन्ति न कतिपयस्य । “ताः तथाविधा आपः "ते तव “भेषजं “कृण्वन्तु कुर्वन्तु ॥


हस्ता॑भ्यां॒ दश॑शाखाभ्यां जि॒ह्वा वा॒चः पु॑रोग॒वी ।

अ॒ना॒म॒यि॒त्नुभ्यां॑ त्वा॒ ताभ्यां॒ त्वोप॑ स्पृशामसि ॥७

हस्ता॑भ्याम् । दश॑ऽशाखाभ्याम् । जि॒ह्वा । वा॒चः । पु॒रः॒ऽग॒वी ।

अ॒ना॒म॒यि॒त्नुऽभ्या॑म् । त्वा॒ । ताभ्या॑म् । त्वा॒ । उप॑ । स्पृ॒शा॒म॒सि॒ ॥७

हस्ताभ्याम् । दशऽशाखाभ्याम् । जिह्वा । वाचः । पुरःऽगवी ।

अनामयित्नुऽभ्याम् । त्वा । ताभ्याम् । त्वा । उप । स्पृशामसि ॥७

"दशशाखाभ्यां दशाङ्गुलयः शाखाभूता ययोः तादृशाभ्यां प्रजापतेः “हस्ताभ्यां सृज्यमाना “जिह्वा रसना “वाचः शब्दस्य “पुरोगवी पुरतो गन्त्री जाता। यत्र यत्र शब्दस्तत्र सर्वत्र तस्य शब्दस्योच्चारणाय पुरतो व्याप्रियत इत्यर्थः । “अनामयित्नुभ्यां सम्यगारोग्यहेतुभ्यां “ताभ्यां हस्ताभ्यां हे स्तोतः “त्वा त्वाम “उप “स्पृशामसि उपस्पृशामः । इदन्तो मसिः। “त्वा इति पुनरुक्तिः पादपूरणार्था ॥ ॥ २५॥

सम्पाद्यताम्

सम्पाद्यताम्

टिप्पणी

१०.१३७.६ आप इद्वा उ भेषजी इति

जमदग्नि उपरि आरम्भिकटिप्पणी

आपः उपरि टिप्पणी (हिन्दी)


मण्डल १०

सूक्तं १०.१

सूक्तं १०.२

सूक्तं १०.३

सूक्तं १०.४

सूक्तं १०.५

सूक्तं १०.६

सूक्तं १०.७

सूक्तं १०.८

सूक्तं १०.९

सूक्तं १०.१०

सूक्तं १०.११

सूक्तं १०.१२

सूक्तं १०.१३

सूक्तं १०.१४

सूक्तं १०.१५

सूक्तं १०.१६

सूक्तं १०.१७

सूक्तं १०.१८

सूक्तं १०.१९

सूक्तं १०.२०

सूक्तं १०.२१

सूक्तं १०.२२

सूक्तं १०.२३

सूक्तं १०.२४

सूक्तं १०.२५

सूक्तं १०.२६

सूक्तं १०.२७

सूक्तं १०.२८

सूक्तं १०.२९

सूक्तं १०.३०

सूक्तं १०.३१

सूक्तं १०.३२

सूक्तं १०.३३

सूक्तं १०.३४

सूक्तं १०.३५

सूक्तं १०.३६

सूक्तं १०.३७

सूक्तं १०.३८

सूक्तं १०.३९

सूक्तं १०.४०

सूक्तं १०.४१

सूक्तं १०.४२

सूक्तं १०.४३

सूक्तं १०.४४

सूक्तं १०.४५

सूक्तं १०.४६

सूक्तं १०.४७

सूक्तं १०.४८

सूक्तं १०.४९

सूक्तं १०.५०

सूक्तं १०.५१

सूक्तं १०.५२

सूक्तं १०.५३

सूक्तं १०.५४

सूक्तं १०.५५

सूक्तं १०.५६

सूक्तं १०.५७

सूक्तं १०.५८

सूक्तं १०.५९

सूक्तं १०.६०

सूक्तं १०.६१

सूक्तं १०.६२

सूक्तं १०.६३

सूक्तं १०.६४

सूक्तं १०.६५

सूक्तं १०.६६

सूक्तं १०.६७

सूक्तं १०.६८

सूक्तं १०.६९

सूक्तं १०.७०

सूक्तं १०.७१

सूक्तं १०.७२

सूक्तं १०.७३

सूक्तं १०.७४

सूक्तं १०.७५

सूक्तं १०.७६

सूक्तं १०.७७

सूक्तं १०.७८

सूक्तं १०.७९

सूक्तं १०.८०

सूक्तं १०.८१

सूक्तं १०.८२

सूक्तं १०.८३

सूक्तं १०.८४

सूक्तं १०.८५

सूक्तं १०.८६

सूक्तं १०.८७

सूक्तं १०.८८

सूक्तं १०.८९

सूक्तं १०.९०

सूक्तं १०.९१

सूक्तं १०.९२

सूक्तं १०.९३

सूक्तं १०.९४

सूक्तं १०.९५

सूक्तं १०.९६

सूक्तं १०.९७

सूक्तं १०.९८

सूक्तं १०.९९

सूक्तं १०.१००

सूक्तं १०.१०१

सूक्तं १०.१०२

सूक्तं १०.१०३

सूक्तं १०.१०४

सूक्तं १०.१०५

सूक्तं १०.१०६

सूक्तं १०.१०७

सूक्तं १०.१०८

सूक्तं १०.१०९

सूक्तं १०.११०

सूक्तं १०.१११

सूक्तं १०.११२

सूक्तं १०.११३

सूक्तं १०.११४

सूक्तं १०.११५

सूक्तं १०.११६

सूक्तं १०.११७

सूक्तं १०.११८

सूक्तं १०.११९

सूक्तं १०.१२०

सूक्तं १०.१२१

सूक्तं १०.१२२

सूक्तं १०.१२३

सूक्तं १०.१२४

सूक्तं १०.१२५

सूक्तं १०.१२६

सूक्तं १०.१२७

सूक्तं १०.१२८

सूक्तं १०.१२९

सूक्तं १०.१३०

सूक्तं १०.१३१

सूक्तं १०.१३२

सूक्तं १०.१३३

सूक्तं १०.१३४

सूक्तं १०.१३५

सूक्तं १०.१३६

सूक्तं १०.१३७

सूक्तं १०.१३८

सूक्तं १०.१३९

सूक्तं १०.१४०

सूक्तं १०.१४१

सूक्तं १०.१४२

सूक्तं १०.१४३

सूक्तं १०.१४४

सूक्तं १०.१४५

सूक्तं १०.१४६

सूक्तं १०.१४७

सूक्तं १०.१४८

सूक्तं १०.१४९

सूक्तं १०.१५०

सूक्तं १०.१५१

सूक्तं १०.१५२

सूक्तं १०.१५३

सूक्तं १०.१५४

सूक्तं १०.१५५

सूक्तं १०.१५६

सूक्तं १०.१५७

सूक्तं १०.१५८

सूक्तं १०.१५९

सूक्तं १०.१६०

सूक्तं १०.१६१

सूक्तं १०.१६२

सूक्तं १०.१६३

सूक्तं १०.१६४

सूक्तं १०.१६५

सूक्तं १०.१६६

सूक्तं १०.१६७

सूक्तं १०.१६८

सूक्तं १०.१६९

सूक्तं १०.१७०

सूक्तं १०.१७१

सूक्तं १०.१७२

सूक्तं १०.१७३

सूक्तं १०.१७४

सूक्तं १०.१७५

सूक्तं १०.१७६

सूक्तं १०.१७७

सूक्तं १०.१७८

सूक्तं १०.१७९

सूक्तं १०.१८०

सूक्तं १०.१८१

सूक्तं १०.१८२

सूक्तं १०.१८३

सूक्तं १०.१८४

सूक्तं १०.१८५

सूक्तं १०.१८६

सूक्तं १०.१८७

सूक्तं १०.१८८

सूक्तं १०.१८९

सूक्तं १०.१९०

सूक्तं १०.१९१

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_१०.१३७&oldid=339352" इत्यस्माद् प्रतिप्राप्तम्