ऋग्वेदः सूक्तं १०.४२

(ऋग्वेद: सूक्तं १०.४२ इत्यस्मात् पुनर्निर्दिष्टम्)
← सूक्तं १०.४१ ऋग्वेदः - मण्डल १०
सूक्तं १०.४२
कृष्ण आङ्गिरसः
सूक्तं १०.४३ →
दे. इन्द्रः। त्रिष्टुप्
यवः


अस्तेव सु प्रतरं लायमस्यन्भूषन्निव प्र भरा स्तोममस्मै ।
वाचा विप्रास्तरत वाचमर्यो नि रामय जरितः सोम इन्द्रम् ॥१॥
दोहेन गामुप शिक्षा सखायं प्र बोधय जरितर्जारमिन्द्रम् ।
कोशं न पूर्णं वसुना न्यृष्टमा च्यावय मघदेयाय शूरम् ॥२॥
किमङ्ग त्वा मघवन्भोजमाहुः शिशीहि मा शिशयं त्वा शृणोमि ।
अप्नस्वती मम धीरस्तु शक्र वसुविदं भगमिन्द्रा भरा नः ॥३॥
त्वां जना ममसत्येष्विन्द्र संतस्थाना वि ह्वयन्ते समीके ।
अत्रा युजं कृणुते यो हविष्मान्नासुन्वता सख्यं वष्टि शूरः ॥४॥
धनं न स्यन्द्रं बहुलं यो अस्मै तीव्रान्सोमाँ आसुनोति प्रयस्वान् ।
तस्मै शत्रून्सुतुकान्प्रातरह्नो नि स्वष्ट्रान्युवति हन्ति वृत्रम् ॥५॥
यस्मिन्वयं दधिमा शंसमिन्द्रे यः शिश्राय मघवा काममस्मे ।
आराच्चित्सन्भयतामस्य शत्रुर्न्यस्मै द्युम्ना जन्या नमन्ताम् ॥६॥
आराच्छत्रुमप बाधस्व दूरमुग्रो यः शम्बः पुरुहूत तेन ।
अस्मे धेहि यवमद्गोमदिन्द्र कृधी धियं जरित्रे वाजरत्नाम् ॥७॥
प्र यमन्तर्वृषसवासो अग्मन्तीव्राः सोमा बहुलान्तास इन्द्रम् ।
नाह दामानं मघवा नि यंसन्नि सुन्वते वहति भूरि वामम् ॥८॥
उत प्रहामतिदीव्या जयाति कृतं यच्छ्वघ्नी विचिनोति काले ।
यो देवकामो न धना रुणद्धि समित्तं राया सृजति स्वधावान् ॥९॥
गोभिष्टरेमामतिं दुरेवां यवेन क्षुधं पुरुहूत विश्वाम् ।
वयं राजभिः प्रथमा धनान्यस्माकेन वृजनेना जयेम ॥१०॥*
बृहस्पतिर्नः परि पातु पश्चादुतोत्तरस्मादधरादघायोः ।
इन्द्रः पुरस्तादुत मध्यतो नः सखा सखिभ्यो वरिवः कृणोतु ॥११॥


सायणभाष्यम्

‘ अस्तेव' इत्येकादशर्च त्रयोदशं सूक्तमाङ्गिरसस्य कृष्णाख्यस्यार्षं त्रैष्टुभमैन्द्रम् । अनुक्रान्तं च – अस्तेवैकादश कृष्णः' इति । आभिप्लविकेषूक्थ्येषु स्तोमवृद्धाविदं सूक्तं ब्राह्मणाच्छंसिन आवापार्थम् । सूत्रितं च -- यज्ञे दिव इति सूक्ते अस्तेव सु प्रतरम्' (आश्व. श्रौ. ७. ९ ) इति ॥


अस्ते॑व॒ सु प्र॑त॒रं लाय॒मस्य॒न्भूष॑न्निव॒ प्र भ॑रा॒ स्तोम॑मस्मै ।

वा॒चा वि॑प्रास्तरत॒ वाच॑म॒र्यो नि रा॑मय जरित॒ः सोम॒ इन्द्र॑म् ॥१

अस्ता॑ऽइव । सु । प्र॒ऽत॒रम् । लाय॑म् । अस्य॑न् । भूष॑न्ऽइव । प्र । भ॒र॒ । स्तोम॑म् । अ॒स्मै॒ ।

वा॒चा । वि॒प्राः॒ । त॒र॒त॒ । वाच॑म् । अ॒र्यः । नि । र॒म॒य॒ । ज॒रि॒त॒रिति॑ । सोमे॑ । इन्द्र॑म् ॥१

अस्ताऽइव । सु । प्रऽतरम् । लायम् । अस्यन् । भूषन्ऽइव । प्र । भर । स्तोमम् । अस्मै ।

वाचा । विप्राः । तरत । वाचम् । अर्यः । नि । रमय । जरितरिति । सोमे । इन्द्रम् ॥१

“प्रतरं प्रवृद्धतरं “लायं संश्लेषणं हृदयवेधिनं शरं “सु सुष्ठु “अस्यन् क्षिपन् “अस्तेव यथा क्षेप्ता धानुष्कः “भूषन्निव यथा च अलंकारमलंकुर्वन् अलंकर्ता तद्वत् “स्तोममस्मै इन्द्राय “प्र “भर प्रापय । हे अन्तरात्मन् त्वमिति शेषः । किंच हे "विप्राः मेधाविनः यूयं “वाचा स्तुत्या “अर्यः अरेः शत्रोः “वाचं “तरत नितरां तरत । निराकुरुतेत्यर्थः।। हे “जरितः स्तोतः त्वं “सोमे सोमयागे “इन्द्रं “नि “रमय क्रीडय ॥


दोहे॑न॒ गामुप॑ शिक्षा॒ सखा॑यं॒ प्र बो॑धय जरितर्जा॒रमिन्द्र॑म् ।

कोशं॒ न पू॒र्णं वसु॑ना॒ न्यृ॑ष्ट॒मा च्या॑वय मघ॒देया॑य॒ शूर॑म् ॥२

दोहे॑न । गाम् । उप॑ । शि॒क्ष॒ । सखा॑यम् । प्र । बो॒ध॒य॒ । ज॒रि॒तः॒ । जा॒रम् । इन्द्र॑म् ।

कोश॑म् । न । पू॒र्णम् । वसु॑ना । निऽऋ॑ष्टम् । आ । च्य॒व॒य॒ । म॒घ॒ऽदेया॑य । शूर॑म् ॥२

दोहेन । गाम् । उप । शिक्ष । सखायम् । प्र । बोधय । जरितः । जारम् । इन्द्रम् ।

कोशम् । न । पूर्णम् । वसुना । निऽऋष्टम् । आ । च्यवय । मघऽदेयाय । शूरम् ॥२

हे “जरितः त्वं "दोहेन कामानां दोहनार्थं “गां गोरूपं “सखायं प्रियम् “इन्द्रम् “उप “शिक्ष वशं नय । किंच “जारं भूतानां जरयितारमिन्द्रं “प्र "बोधय स्तुतिभिः प्रबुद्धं कुरु । किंच “पूर्णम् उदकेन पूरितं "कोशं “न पात्रमिव “वसुना हिरण्यादिना धनेन “न्यृष्टं नीचैर्गतं “शूरं वीरमिन्द्रं “मघदेयाय धनदानाय “आ “च्यवय । अभिमुखं कुर्वित्यर्थः ॥


किम॒ङ्ग त्वा॑ मघवन्भो॒जमा॑हुः शिशी॒हि मा॑ शिश॒यं त्वा॑ शृणोमि ।

अप्न॑स्वती॒ मम॒ धीर॑स्तु शक्र वसु॒विदं॒ भग॑मि॒न्द्रा भ॑रा नः ॥३

किम् । अ॒ङ्ग । त्वा॒ । म॒घ॒ऽव॒न् । भो॒जम् । आ॒हुः॒ । शि॒शी॒हि । मा॒ । शि॒श॒यम् । त्वा॒ । शृ॒णो॒मि॒ ।

अप्न॑स्वती । मम॑ । धीः । अ॒स्तु॒ । श॒क्र॒ । व॒सु॒ऽविद॑म् । भग॑म् । इ॒न्द्र॒ । आ । भ॒र॒ । नः॒ ॥३

किम् । अङ्ग । त्वा । मघऽवन् । भोजम् । आहुः । शिशीहि । मा । शिशयम् । त्वा । शृणोमि ।

अप्नस्वती । मम । धीः । अस्तु । शक्र । वसुऽविदम् । भगम् । इन्द्र । आ । भर । नः ॥३

अङ्गेति सामान्याह्वानम् । “अङ्ग हे “मघवन् धनवन् “शक्र इन्द्र “त्वा त्वां “किं किमर्थं “भोजं स्तोतॄणां भोजकमभीष्टम् “आहुः सर्वे विद्वांसः । यदि न ददासीत्यध्याहारः । तस्माद्ददास्येव स्तोतृभ्यो धनानीत्यर्थः । तथा सति “मा स्तोतारं “शिशीहि धनदानेन तीक्ष्णीकुरु । “त्वा त्वां “शिशयं स्तोतॄणां संस्कर्तारं “शृणोमि । किंच “मम “धीः बुद्धिः अप्नस्वती कर्मवती “अस्तु भवतु । किंच “नः अस्माकं वसुविदं धनस्य लम्भकं “भगं भाग्यम् “आ “भर आहर ॥


त्वां जना॑ ममस॒त्येष्वि॑न्द्र संतस्था॒ना वि ह्व॑यन्ते समी॒के ।

अत्रा॒ युजं॑ कृणुते॒ यो ह॒विष्मा॒न्नासु॑न्वता स॒ख्यं व॑ष्टि॒ शूरः॑ ॥४

त्वाम् । जनाः॑ । म॒म॒ऽस॒त्येषु॑ । इ॒न्द्र॒ । स॒म्ऽत॒स्था॒नाः । वि । ह्व॒य॒न्ते॒ । स॒म्ऽई॒के ।

अत्र॑ । युज॑म् । कृ॒णु॒ते॒ । यः । ह॒विष्मा॑न् । न । असु॑न्वता । स॒ख्यम् । व॒ष्टि॒ । शूरः॑ ॥४

त्वाम् । जनाः । ममऽसत्येषु । इन्द्र । सम्ऽतस्थानाः । वि । ह्वयन्ते । सम्ऽईके ।

अत्र । युजम् । कृणुते । यः । हविष्मान् । न । असुन्वता । सख्यम् । वष्टि । शूरः ॥४

हे “इन्द्र “त्वां “जनाः “ममसत्येषु संग्रामेषु “वि “ह्वयन्ते विविधमाह्वयन्ति साहाय्यार्थम् । एतदेव दर्शयति । “समीके युद्धे "संतस्थानाः सह तिष्ठन्तो जना वि ह्वयन्त इति । “अत्र अस्मिन्नाह्वाने सः “शूरः वीर इन्द्रः तं “युजं सखायं “कृणुते कुरुते “यो “हविष्मान् भवति । “असुन्वता सोमाभिषवमकुर्वता पुरुषेण सह "सख्यं सखित्वं “न “वष्टि न कामयते ॥


धनं॒ न स्य॒न्द्रं ब॑हु॒लं यो अ॑स्मै ती॒व्रान्सोमाँ॑ आसु॒नोति॒ प्रय॑स्वान् ।

तस्मै॒ शत्रू॑न्सु॒तुका॑न्प्रा॒तरह्नो॒ नि स्वष्ट्रा॑न्यु॒वति॒ हन्ति॑ वृ॒त्रम् ॥५

धन॑म् । न । स्य॒न्द्रम् । ब॒हु॒लम् । यः । अ॒स्मै॒ । ती॒व्रान् । सोमा॑न् । आ॒ऽसु॒नोति॑ । प्रय॑स्वान् ।

तस्मै॑ । शत्रू॑न् । सु॒ऽतुका॑न् । प्रा॒तः । अह्नः॑ । नि । सु॒ऽअष्ट्रा॑न् । यु॒वति॑ । हन्ति॑ । वृ॒त्रम् ॥५

धनम् । न । स्यन्द्रम् । बहुलम् । यः । अस्मै । तीव्रान् । सोमान् । आऽसुनोति । प्रयस्वान् ।

तस्मै । शत्रून् । सुऽतुकान् । प्रातः । अह्नः । नि । सुऽअष्ट्रान् । युवति । हन्ति । वृत्रम् ॥५

“प्रयस्वान् हविष्मान् “यः यजमानः “स्पन्द्रं स्पन्दनशीलं गवाश्वादिकं “बहुलं प्रभूतं “धनं “न यथा धनं दरिद्राय पात्रभूताय दातुं संस्करोति तद्वत् “अस्मै इन्द्राय “तीव्रान् तीव्ररसान् “सोमान् “आसुनोति अभिषुणोति । अभिषवाख्येन संस्कारेण संस्करोतीत्यर्थः । “तस्मै यजमानाय “प्रातरह्नः पूर्वाह्णे “सुतुकान् सुप्रेरणान् शोभनपुत्रसहितान् वा “स्वष्ट्रान् शोभनायुधान् “शत्रून् “नि “युवति स इन्द्रः पृथक्करोति । किंच “वृत्रं तदीयमुपद्रवं "हन्ति हिनस्ति ॥ ॥ २२ ॥


यस्मि॑न्व॒यं द॑धि॒मा शंस॒मिन्द्रे॒ यः शि॒श्राय॑ म॒घवा॒ काम॑म॒स्मे ।

आ॒राच्चि॒त्सन्भ॑यतामस्य॒ शत्रु॒र्न्य॑स्मै द्यु॒म्ना जन्या॑ नमन्ताम् ॥६

यस्मि॑न् । व॒यम् । द॒धि॒म । शंस॑म् । इन्द्रे॑ । यः । शि॒श्राय॑ । म॒घऽवा॑ । काम॑म् । अ॒स्मे इति॑ ।

आ॒रात् । चि॒त् । सन् । भ॒य॒ता॒म् । अ॒स्य॒ । शत्रुः॑ । नि । अ॒स्मै॒ । द्यु॒म्ना । जन्या॑ । न॒म॒न्ता॒म् ॥६

यस्मिन् । वयम् । दधिम । शंसम् । इन्द्रे । यः । शिश्राय । मघऽवा । कामम् । अस्मे इति ।

आरात् । चित् । सन् । भयताम् । अस्य । शत्रुः । नि । अस्मै । द्युम्ना । जन्या । नमन्ताम् ॥६

“यस्मिन् “इन्द्रे “वयं घौषेयाः सुहस्त्याः “शंसं स्तुतिं “दधिम विदध्मः । “यः च “मघवा धनवानिन्द्रः “अस्मे अस्मासु “कामम् अभिलाषं “शिश्राय श्राययति । “अस्य इन्द्रस्य “शत्रुः “आरात् दूर एव “सन् “चित् सन्नपि “भयतां बिभेतु। किंच “अस्मै इन्द्राय “जन्या जन्यानि शत्रुजनपदभवानि "द्युम्ना द्युम्नान्यन्नानि “नि "नमन्तां प्रह्वीभवन्तु । भोजनीयानि भवन्त्वित्यर्थः ॥


आ॒राच्छत्रु॒मप॑ बाधस्व दू॒रमु॒ग्रो यः शम्बः॑ पुरुहूत॒ तेन॑ ।

अ॒स्मे धे॑हि॒ यव॑म॒द्गोम॑दिन्द्र कृ॒धी धियं॑ जरि॒त्रे वाज॑रत्नाम् ॥७

आ॒रात् । शत्रु॑म् । अप॑ । बा॒ध॒स्व॒ । दू॒रम् । उ॒ग्रः । यः । शम्बः॑ । पु॒रु॒ऽहू॒त॒ । तेन॑ ।

अ॒स्मे इति॑ । धे॒हि॒ । यव॑ऽमत् । गोऽम॑त् । इ॒न्द्र॒ । कृ॒धि । धिय॑म् । ज॒रि॒त्रे । वाज॑ऽरत्नाम् ॥७

आरात् । शत्रुम् । अप । बाधस्व । दूरम् । उग्रः । यः । शम्बः । पुरुऽहूत । तेन ।

अस्मे इति । धेहि । यवऽमत् । गोऽमत् । इन्द्र । कृधि । धियम् । जरित्रे । वाजऽरत्नाम् ॥७

हे “पुरुहूत बहुभिराहूत “इन्द्र तव “यः “उग्रः उद्गूर्णः “शम्बः वज्रः। तथा च यास्कः-- ‘ शम्ब इति वज्रनाम शमयतेर्वा शातयतेर्वा' (निरु. ५, २४ ) इति । “तेन वज्रेण “शत्रुम् अस्मदरिम् “आरात् अस्मत्समीपात् "दूरम् "अप “बाधस्व त्वमपगमय। किंच “अस्मे अस्मासु “यवमत यवयुक्तं “गोमत् गोयुक्तं च धनं “धेहि निधेहि। किंच "जरित्रे स्तोत्रे मह्यं “वाजरत्नां रमणीयान्नं “धियं कर्म “कृधि कुरु ॥


प्र यम॒न्तर्वृ॑षस॒वासो॒ अग्म॑न्ती॒व्राः सोमा॑ बहु॒लान्ता॑स॒ इन्द्र॑म् ।

नाह॑ दा॒मानं॑ म॒घवा॒ नि यं॑स॒न्नि सु॑न्व॒ते व॑हति॒ भूरि॑ वा॒मम् ॥८

प्र । यम् । अ॒न्तः । वृ॒ष॒ऽस॒वासः॑ । अग्म॑न् । ती॒व्राः । सोमाः॑ । ब॒हु॒लऽअ॑न्तासः । इन्द्र॑म् ।

न । अह॑ । दा॒मान॑म् । म॒घऽवा॑ । नि । यं॒स॒त् । नि । सु॒न्व॒ते । व॒ह॒ति॒ । भूरि॑ । वा॒मम् ॥८

प्र । यम् । अन्तः । वृषऽसवासः । अग्मन् । तीव्राः । सोमाः । बहुलऽअन्तासः । इन्द्रम् ।

न । अह । दामानम् । मघऽवा । नि । यंसत् । नि । सुन्वते । वहति । भूरि । वामम् ॥८

“अन्तः जठरे “यम् “इन्द्रं “वृषसवासः वृषसवा अग्नौ सोमस्य वर्षितृभिरध्वर्युभिरभिषुताः “तीव्राः तीव्ररसाः “बहुलान्तासः बहुलमन्नादिकमन्ते येभ्यस्ते बहुलान्ताः “सोमाः “प्र “अग्मन् प्रगच्छन्ति स “मघवा धनवानिन्द्रः "दामानं दातारं यजमानं “नाह नैव “नि “यंसत् नियच्छति । किंतु “सुन्वते सोमाभिषवं कुर्वते यजमानाय “भूरि अधिकं “वामं वननीयं धनं “नि “वहति नितरां प्रापयति ॥


उ॒त प्र॒हाम॑ति॒दीव्या॑ जयाति कृ॒तं यच्छ्व॒घ्नी वि॑चि॒नोति॑ का॒ले ।

यो दे॒वका॑मो॒ न धना॑ रुणद्धि॒ समित्तं रा॒या सृ॑जति स्व॒धावा॑न् ॥९

उ॒त । प्र॒ऽहाम् । अ॒ति॒ऽदीव्य॑ । ज॒या॒ति॒ । कृ॒तम् । यत् । श्व॒ऽघ्नी । वि॒ऽचि॒नोति॑ । का॒ले ।

यः । दे॒वऽका॑मः । न । धना॑ । रु॒ण॒द्धि॒ । सम् । इत् । तम् । रा॒या । सृ॒ज॒ति॒ । स्व॒धाऽवा॑न् ॥९

उत । प्रऽहाम् । अतिऽदीव्य । जयाति । कृतम् । यत् । श्वऽघ्नी । विऽचिनोति । काले ।

यः । देवऽकामः । न । धना । रुणद्धि । सम् । इत् । तम् । राया । सृजति । स्वधाऽवान् ॥९

“उत अपि चेन्द्रः “प्रहां प्रहन्तारम् “अतिदीव्य । अतिरभिपूजितार्थे वर्तते । दीव्यतिर्गत्यर्थे । अभिपूजितं गमयित्वा “जयाति जयति । किंच “यत् यथा । अत्र प्रकारवचनप्रत्ययस्य लोपो द्रष्टव्यः। “श्वघ्नी कितवः “कृतं कृतसमयं प्रतिकितवं कितवानां मध्ये “विचिनोति परीक्ष्य गृह्णाति तद्वदिन्द्रः “काले युद्धकाले बलवन्तं शत्रुं परीक्ष्य वधार्थं गृह्णातीत्यर्थः । किंच “यः मनुष्यः “देवकामः देवान् यष्टुं स्तोतुं वा अभिलाषवान् भवति तस्यार्थाय “धना धनानि “न “रुणद्धि नावृणोति । नाच्छादयतीत्यर्थः । किंतु “स्वधावान् बलवानिन्द्रः “तं देवकामं “राया धनेन “सं “सृजति संयोजयत्येव ॥


गोभि॑ष्टरे॒माम॑तिं दु॒रेवां॒ यवे॑न॒ क्षुधं॑ पुरुहूत॒ विश्वा॑म् ।

व॒यं राज॑भिः प्रथ॒मा धना॑न्य॒स्माके॑न वृ॒जने॑ना जयेम ॥१०

गोभिः॑ । त॒रे॒म॒ । अम॑तिम् । दुः॒ऽएवा॑म् । यवे॑न । क्षुध॑म् । पु॒रु॒ऽहू॒त॒ । विश्वा॑म् ।

व॒यम् । राज॑ऽभिः । प्र॒थ॒मा । धना॑नि । अ॒स्माके॑न । वृ॒जने॑न । ज॒ये॒म॒ ॥१०

गोभिः । तरेम । अमतिम् । दुःऽएवाम् । यवेन । क्षुधम् । पुरुऽहूत । विश्वाम् ।

वयम् । राजऽभिः । प्रथमा । धनानि । अस्माकेन । वृजनेन । जयेम ॥१०

हे “पुरुहूत बहुभिराहूतेन्द्र तव प्रसादात “दुरेवां दुष्टागमनां दारिद्र्यादागताम् “अमतिं दुर्बुद्धिं “वयं घौषेयाः सुहस्त्याः “गोभिः पशुभिः “तरेम निस्तरेम । किंच "यवेन “विश्वां व्याप्तां “क्षुधं तरेम । किंच “प्रथमाः मुख्यानि “धनानि “राजभिः धनानामीश्वरैः । लभेमहीति शेषः । यद्वा । प्रथमा वयमिति संबन्धः। किंच “अस्माकेन अस्मदीयेन “वृजनेन बलेन “जयेम । शत्रूनिति शेषः ॥


बृह॒स्पति॑र्न॒ः परि॑ पातु प॒श्चादु॒तोत्त॑रस्मा॒दध॑रादघा॒योः ।

इन्द्रः॑ पु॒रस्ता॑दु॒त म॑ध्य॒तो न॒ः सखा॒ सखि॑भ्यो॒ वरि॑वः कृणोतु ॥११

बृह॒स्पतिः॑ । नः॒ । परि॑ । पा॒तु॒ । प॒श्चात् । उ॒त । उत्ऽत॑रस्मात् । अध॑रात् । अ॒घ॒ऽयोः ।

इन्द्रः॑ । पु॒रस्ता॑त् । उ॒त । म॒ध्य॒तः । नः॒ । सखा॑ । सखि॑ऽभ्यः । वरि॑वः । कृ॒णो॒तु॒ ॥११

बृहस्पतिः । नः । परि । पातु । पश्चात् । उत । उत्ऽतरस्मात् । अधरात् । अघऽयोः ।

इन्द्रः । पुरस्तात् । उत । मध्यतः । नः । सखा । सखिऽभ्यः । वरिवः । कृणोतु ॥११

“पश्चात् पश्चिमतो योऽघायुरागच्छति तस्मात् “अघायोः पापकाच्छत्रोः “नः अस्मान् “बृहस्पतिः “परि “पातु रक्षतु । “उत अपि च “उत्तरस्मात् उत्तरतः “अधरात् अधस्ताच्च योऽघायुरागच्छति तस्मादघायोः नोऽस्मान् परि पातु । "उत अपि च “इन्द्रः “पुरस्तात् पूर्वतः “मध्यतः व योऽघायुरागच्छति तस्मादघायोः “नः अस्मान् परि पातु । किंच “सखा सखिभूतेन्द्रः “सखिभ्यः प्रियेभ्योऽस्मभ्यं “वरिवः धनं “कृणोतु करोतु ॥ ॥ २३ ॥ ॥ ३ ॥


सम्पाद्यताम्

भाष्यम्

सायणभाष्यम्॥ १०.४२.१० हे पुरुहूत बहुभिराहूतेन्द्र तव प्रसादात् दुरेवां दुष्टागमनां दारिद्र्यादागताम् अमतिं दुर्बुद्धिं वयं घौषेयाः सुहस्त्याः गोभिः पशुभिः तरेम निस्तरेम । किंच यवेन विश्वां व्याप्तां क्षुधं तरेम । किंच प्रथमाः मुख्यानि धनानि राजभिः धनानामीश्वरैः । लभेमहीति शेषः । यद्वा । प्रथमा वयमिति संबन्धः । किंच अस्माकेन अस्मदीयेन वृजनेन बलेन जयेम । शत्रूनिति शेषः ।।(-सायणभाष्यम्)।। गोभिः - सूर्यस्य ये अंशवः पृथिव्यामुपरि पतन्ति, ताभ्यां यासां अंशूनां अवशोषणं पृथिवी स्वविकास हेतु कर्तुं शक्यते, तासां अंशूनां संज्ञा गो भवितुं शक्यते। ओषधि-वनस्पतयः तेभ्यः अंशुभ्यः क्षुधानिवारकाणां यवादि द्रव्याणां रचनं कर्तुं शक्यन्ते, न मनुष्याः। तै.ब्रा. ३.४.१६.१ अनुसारेण - क्षुधे गोविकर्तम्। तेषां यवानां उपयोगं क्षुधानिवारणार्थं भविष्यति। ॥जाबालदर्शनोपनिषत् ४.३४ अनुसारेण क्षुधायाः हेतुः कृकलसंज्ञकः प्राणः अस्ति। कृक, कर्कादि शब्देभ्यः संकेतं प्राप्यते यत् यदा देहमध्ये नवीनकोशिकानां जनने न्यूनता भवति, तदा क्षुधायाः जननं भवति। यदि पुराणकोशिकानां क्षयं न भवेत् एवं नवीनकोशिकानां जननस्य आवश्यकता न भवेत्, तर्हि क्षुधायाः जन्ममपि न भवेत्। यव शब्दोपरि टिप्पणी द्रष्टव्यमस्ति। यु- मिश्रणे। पुराणेषु नवीनप्राणानां योजनं। यदा एवं कर्तुं संभवं भविष्यति, तदा ऋचानुसारेण - वयं राजभिः प्रथमा धनानि। राजभिः अर्थात् रजोभिः। यथा यवोपरि टिप्पण्यां कथितमस्ति, यवोभिः सात्त्विकपिण्डस्य निर्माणं भवति, व्रीहिभ्यां राजसिकपिण्डस्य। अन्यशब्देषु, यवाः क्षुधा सह सम्बद्धाः सन्ति, व्रीहयः रसेन सह(कौशीतकिब्राह्मणम् १३.४। क्षुधातृप्त्यन्तरे रसतृप्तिः अपेक्षितं भवति। तृष्णा रसतृप्तिः अस्ति, अयं प्रतीयते। व्रीहयः मज्जा सह सम्बद्धाः सन्ति(मा.श. १२.७.१.४ )। यदि व्रीहीणां निर्माणं भवति, तर्हि अयं प्रथमधनस्य स्थितिः। ब्राह्मणाच्छंसी ऋत्विजस्य कार्यं कृपाप्राप्त्यन्तरं विरलऊर्जायाः रूपान्तरणं सघनऊर्जायां भवति(ईश्वरे तदधीनेषु बालिशेषु द्विषत्सु च। प्रेम मैत्री कृपोपेक्षा यः करोति स मध्यमः।। - भागवतपुराणम् ११.२.४६
मण्डल १०

सूक्तं १०.१

सूक्तं १०.२

सूक्तं १०.३

सूक्तं १०.४

सूक्तं १०.५

सूक्तं १०.६

सूक्तं १०.७

सूक्तं १०.८

सूक्तं १०.९

सूक्तं १०.१०

सूक्तं १०.११

सूक्तं १०.१२

सूक्तं १०.१३

सूक्तं १०.१४

सूक्तं १०.१५

सूक्तं १०.१६

सूक्तं १०.१७

सूक्तं १०.१८

सूक्तं १०.१९

सूक्तं १०.२०

सूक्तं १०.२१

सूक्तं १०.२२

सूक्तं १०.२३

सूक्तं १०.२४

सूक्तं १०.२५

सूक्तं १०.२६

सूक्तं १०.२७

सूक्तं १०.२८

सूक्तं १०.२९

सूक्तं १०.३०

सूक्तं १०.३१

सूक्तं १०.३२

सूक्तं १०.३३

सूक्तं १०.३४

सूक्तं १०.३५

सूक्तं १०.३६

सूक्तं १०.३७

सूक्तं १०.३८

सूक्तं १०.३९

सूक्तं १०.४०

सूक्तं १०.४१

सूक्तं १०.४२

सूक्तं १०.४३

सूक्तं १०.४४

सूक्तं १०.४५

सूक्तं १०.४६

सूक्तं १०.४७

सूक्तं १०.४८

सूक्तं १०.४९

सूक्तं १०.५०

सूक्तं १०.५१

सूक्तं १०.५२

सूक्तं १०.५३

सूक्तं १०.५४

सूक्तं १०.५५

सूक्तं १०.५६

सूक्तं १०.५७

सूक्तं १०.५८

सूक्तं १०.५९

सूक्तं १०.६०

सूक्तं १०.६१

सूक्तं १०.६२

सूक्तं १०.६३

सूक्तं १०.६४

सूक्तं १०.६५

सूक्तं १०.६६

सूक्तं १०.६७

सूक्तं १०.६८

सूक्तं १०.६९

सूक्तं १०.७०

सूक्तं १०.७१

सूक्तं १०.७२

सूक्तं १०.७३

सूक्तं १०.७४

सूक्तं १०.७५

सूक्तं १०.७६

सूक्तं १०.७७

सूक्तं १०.७८

सूक्तं १०.७९

सूक्तं १०.८०

सूक्तं १०.८१

सूक्तं १०.८२

सूक्तं १०.८३

सूक्तं १०.८४

सूक्तं १०.८५

सूक्तं १०.८६

सूक्तं १०.८७

सूक्तं १०.८८

सूक्तं १०.८९

सूक्तं १०.९०

सूक्तं १०.९१

सूक्तं १०.९२

सूक्तं १०.९३

सूक्तं १०.९४

सूक्तं १०.९५

सूक्तं १०.९६

सूक्तं १०.९७

सूक्तं १०.९८

सूक्तं १०.९९

सूक्तं १०.१००

सूक्तं १०.१०१

सूक्तं १०.१०२

सूक्तं १०.१०३

सूक्तं १०.१०४

सूक्तं १०.१०५

सूक्तं १०.१०६

सूक्तं १०.१०७

सूक्तं १०.१०८

सूक्तं १०.१०९

सूक्तं १०.११०

सूक्तं १०.१११

सूक्तं १०.११२

सूक्तं १०.११३

सूक्तं १०.११४

सूक्तं १०.११५

सूक्तं १०.११६

सूक्तं १०.११७

सूक्तं १०.११८

सूक्तं १०.११९

सूक्तं १०.१२०

सूक्तं १०.१२१

सूक्तं १०.१२२

सूक्तं १०.१२३

सूक्तं १०.१२४

सूक्तं १०.१२५

सूक्तं १०.१२६

सूक्तं १०.१२७

सूक्तं १०.१२८

सूक्तं १०.१२९

सूक्तं १०.१३०

सूक्तं १०.१३१

सूक्तं १०.१३२

सूक्तं १०.१३३

सूक्तं १०.१३४

सूक्तं १०.१३५

सूक्तं १०.१३६

सूक्तं १०.१३७

सूक्तं १०.१३८

सूक्तं १०.१३९

सूक्तं १०.१४०

सूक्तं १०.१४१

सूक्तं १०.१४२

सूक्तं १०.१४३

सूक्तं १०.१४४

सूक्तं १०.१४५

सूक्तं १०.१४६

सूक्तं १०.१४७

सूक्तं १०.१४८

सूक्तं १०.१४९

सूक्तं १०.१५०

सूक्तं १०.१५१

सूक्तं १०.१५२

सूक्तं १०.१५३

सूक्तं १०.१५४

सूक्तं १०.१५५

सूक्तं १०.१५६

सूक्तं १०.१५७

सूक्तं १०.१५८

सूक्तं १०.१५९

सूक्तं १०.१६०

सूक्तं १०.१६१

सूक्तं १०.१६२

सूक्तं १०.१६३

सूक्तं १०.१६४

सूक्तं १०.१६५

सूक्तं १०.१६६

सूक्तं १०.१६७

सूक्तं १०.१६८

सूक्तं १०.१६९

सूक्तं १०.१७०

सूक्तं १०.१७१

सूक्तं १०.१७२

सूक्तं १०.१७३

सूक्तं १०.१७४

सूक्तं १०.१७५

सूक्तं १०.१७६

सूक्तं १०.१७७

सूक्तं १०.१७८

सूक्तं १०.१७९

सूक्तं १०.१८०

सूक्तं १०.१८१

सूक्तं १०.१८२

सूक्तं १०.१८३

सूक्तं १०.१८४

सूक्तं १०.१८५

सूक्तं १०.१८६

सूक्तं १०.१८७

सूक्तं १०.१८८

सूक्तं १०.१८९

सूक्तं १०.१९०

सूक्तं १०.१९१

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_१०.४२&oldid=213466" इत्यस्माद् प्रतिप्राप्तम्