ऋग्वेदः सूक्तं १०.१०५

(ऋग्वेद: सूक्तं १०.१०५ इत्यस्मात् पुनर्निर्दिष्टम्)
← सूक्तं १०.१०४ ऋग्वेदः - मण्डल १०
सूक्तं १०.१०५
कौत्सो दुर्मित्रः सुमित्रो वा।
सूक्तं १०.१०६ →
दे. इन्द्रः। उष्णिक्, १ गायत्री वा, २, ७ पिपीलिकामध्या, ११ त्रिष्टुप्


कदा वसो स्तोत्रं हर्यत आव श्मशा रुधद्वाः ।
दीर्घं सुतं वाताप्याय ॥१॥
हरी यस्य सुयुजा विव्रता वेरर्वन्तानु शेपा ।
उभा रजी न केशिना पतिर्दन् ॥२॥
अप योरिन्द्रः पापज आ मर्तो न शश्रमाणो बिभीवान् ।
शुभे यद्युयुजे तविषीवान् ॥३॥
सचायोरिन्द्रश्चर्कृष आँ उपानसः सपर्यन् ।
नदयोर्विव्रतयोः शूर इन्द्रः ॥४॥
अधि यस्तस्थौ केशवन्ता व्यचस्वन्ता न पुष्ट्यै ।
वनोति शिप्राभ्यां शिप्रिणीवान् ॥५॥
प्रास्तौदृष्वौजा ऋष्वेभिस्ततक्ष शूरः शवसा ।
ऋभुर्न क्रतुभिर्मातरिश्वा ॥६॥
वज्रं यश्चक्रे सुहनाय दस्यवे हिरीमशो हिरीमान् ।
अरुतहनुरद्भुतं न रजः ॥७॥
अव नो वृजिना शिशीह्यृचा वनेमानृचः ।
नाब्रह्मा यज्ञ ऋधग्जोषति त्वे ॥८॥
ऊर्ध्वा यत्ते त्रेतिनी भूद्यज्ञस्य धूर्षु सद्मन् ।
सजूर्नावं स्वयशसं सचायोः ॥९॥
श्रिये ते पृश्निरुपसेचनी भूच्छ्रिये दर्विररेपाः ।
यया स्वे पात्रे सिञ्चस उत् ॥१०॥
शतं वा यदसुर्य प्रति त्वा सुमित्र इत्थास्तौद्दुर्मित्र इत्थास्तौत् ।
आवो यद्दस्युहत्ये कुत्सपुत्रं प्रावो यद्दस्युहत्ये कुत्सवत्सम् ॥११॥


सायणभाष्यम्

‘कदा' इत्येकादशर्चं षष्ठं सूक्तमैन्द्रम् । कुत्सपुत्रो नाम्ना दुर्मित्रो गुणतः सुमित्रः यद्वा नाम्ना सुमित्रो गुणतो दुर्मित्रः स ऋषिः । ‘ हरी यस्य सुयुजा ' 'वज्रं यश्चक्रे ' इति द्वे पिपीलिकमध्ये एकादशषट्कैकादशके उष्णिहौ । अन्त्या त्रिष्ट्रप् । आद्या गायत्री वा । अक्षरब्यून पक्षान्तर उष्णिक् । शिष्टाः सर्वाः सप्तोष्णिहः । तथा चानुक्रान्तं- कदा कौत्सो दुर्मित्रो नाम्ना सुमित्रो गुणतः सुमित्रो वा नाम्ना दुर्मित्रो गुणत औष्णिहं हरी वज्रं पिपीलिकमध्ये त्रिष्टबन्त्याद्या गायत्री वा ' इति । गतो विनियोगः ॥


क॒दा व॑सो स्तो॒त्रं हर्य॑त॒ आव॑ श्म॒शा रु॑ध॒द्वाः ।

दी॒र्घं सु॒तं वा॒ताप्या॑य ॥१

क॒दा । व॒सो॒ इति॑ । स्तो॒त्रम् । हर्य॑ते । आ । अव॑ । श्म॒शा । रु॒ध॒त् । वारिति॒ वाः ।

दी॒र्घम् । सु॒तम् । वा॒ताप्या॑य ॥१

कदा । वसो इति । स्तोत्रम् । हर्यते । आ । अव । श्मशा । रुधत् । वारिति वाः ।

दीर्घम् । सुतम् । वाताप्याय ॥१

हे “वसो वासयितरिन्द्र “स्तोत्रम् अस्मत्कर्तृकं “हर्यते कामयमानाय कामयमानं त्वाम् । ‘ क्रियाग्रहणं कर्तव्यम्' इति कर्मणः संप्रदानत्वाच्चतुर्थी । “कदा कस्मिन् काले “अव “रुधत् अवरोत्स्यति । अवरुध्य च कदा “वाः वारयिष्यति । तादृशः कालः कदास्माकं संभविष्यतीत्याशास्ते । रुधेर्लुङि • इरितो वा ' इति च्लेरङादेशः । वारिति वृणोतेर्ण्यन्ताल्लङि छान्दसः शपो लुक् । ‘ छन्दस्युभयथा' इति तिप आर्धधातुकत्वात् णेरनिटि ' इति लोपे 'हल्या• ब्भ्यः' इति तिलोपः। तत्र दृष्टान्तः । अश्नुते क्षेत्रमिति “श्मशा कुल्या । लुतोपममेतत् । यथा कुल्ये तस्तत उदकान्यवरुणद्धि अवरुध्य च वारयति तथेत्यर्थः । किमुद्दिश्यावरोध इति तत्राह । “दीर्घं सवनत्रयरूपेणायतं “सुतम् अभिषुतं सोमं प्रति । किमर्थमिति तदाह । “वाताप्याय । वातेनाप्यतेऽधस्तान्निपात्यत इति वाताप्यमुदकम् । तस्य प्रदानायेत्यर्थः ॥


हरी॒ यस्य॑ सु॒युजा॒ विव्र॑ता॒ वेरर्वं॒तानु॒ शेपा॑ ।

उ॒भा र॒जी न के॒शिना॒ पति॒र्दन् ॥२

हरी॒ इति॑ । यस्य॑ । सु॒ऽयुजा॑ । विऽव्र॑ता । वेः । अर्व॑न्ता । अनु॑ । शेपा॑ ।

उ॒भा । र॒जी इति॑ । न । के॒शिना॑ । पतिः॑ । दन् ॥२

हरी इति । यस्य । सुऽयुजा । विऽव्रता । वेः । अर्वन्ता । अनु । शेपा ।

उभा । रजी इति । न । केशिना । पतिः । दन् ॥२

"यस्य इन्द्रस्य “हरी हरितवर्णावश्वौ “सुयुजा सुष्ठु नियोज्यौ । सुशिक्षितावित्यर्थः । “विव्रता । व्रतमिति कर्मनाम। विशिष्टकर्माणौ अर्वन्तौ अरणकुशलौ “शेपा शेपवन्तौ । मत्वर्थो लुप्यते । प्रशस्तपुंस्त्वावित्यर्थः। “उभा उभौ “रजी “न रजसी द्यावापृथिव्याविव । यद्वा महान्तौ रञ्जकौ सूर्याचन्द्रमसाविव । “केशिना केशिनौ प्रकाशमानौ केशवन्तौ वा ईदृशावश्वौ हे इन्द्र यस्य ते तव स्वभूतौ तयोः “पतिः स्वामी त्वं “दन् धनानि प्रयच्छन् “अनु “वेः स्तुतशस्त्रादीन्यनुकामयस्व । दन्निति ददातेः शतरि ‘छन्दस्युभयथा' इत्यार्धधातुकत्वात् ‘आतो लोप इटि च' इत्याकारलोपः । अत एव श्ल्वभावश्च ॥


अप॒ योरिंद्रः॒ पाप॑ज॒ आ मर्तो॒ न श॑श्रमा॒णो बि॑भी॒वान् ।

शु॒भे यद्यु॑यु॒जे तवि॑षीवान् ॥३

अप॑ । योः । इन्द्रः॑ । पाप॑जे । आ । मर्तः॑ । न । श॒श्र॒मा॒णः । बि॒भी॒वान् ।

शु॒भे । यत् । यु॒यु॒जे । तवि॑षीऽवान् ॥३

अप । योः । इन्द्रः । पापजे । आ । मर्तः । न । शश्रमाणः । बिभीवान् ।

शुभे । यत् । युयुजे । तविषीऽवान् ॥३

यः “इन्द्रः “पापजे । “आ इत्यनर्थकः । पापाज्जायत इति पापजो वृत्रः । तस्मिन् “मर्तो “न मनुष्य इव “शश्रमाणः तेन सह युद्धे श्राम्यन् “बिभीवान् बिभ्यच्च भवति । श्राम्यतेश्छन्दसि लिट् । तस्य व्यत्ययेन कानच् । स इन्द्रः “यत् यदा “तविषीवान् मरुद्भिर्बलैर्बलवान् “युयुजे युज्यते संपद्यते “शुभे शोभार्थं तदानीम् "अप “योः । तस्य वृत्रस्यापयोरपयोजयिता भवति ॥


सचा॒योरिंद्र॒श्चर्कृ॑ष॒ आँ उ॑पान॒सः स॑प॒र्यन् ।

न॒दयो॒र्विव्र॑तयोः॒ शूर॒ इंद्रः॑ ॥४

सचा॑ । आ॒योः । इन्द्रः॑ । चर्कृ॑षे । आ । उ॒पा॒न॒सः । स॒प॒र्यन् ।

न॒दयोः॑ । विऽव्र॑तयोः । शूरः॑ । इन्द्रः॑ ॥४

सचा । आयोः । इन्द्रः । चर्कृषे । आ । उपानसः । सपर्यन् ।

नदयोः । विऽव्रतयोः । शूरः । इन्द्रः ॥४

“आयोः । मनुष्यनामैतत् । मनुष्यस्य स्तोतुः “चर्कृषे पुनःपुनर्विलेखनाय । धनप्रदाना येत्यर्थः । “सचा सह दातव्यैर्धनैः सहितः । यद्वा । आयोः सचा सह सहायभूतः । “उपानसः अनः उपागतवान् । ‘ अत्यादयः क्रान्ताद्यर्थे द्वितीयया' (पा. म, २. २. १८. ४) इति प्रादिसमासः । ‘ अनसन्तान्नपुंसकात्' (पा. सू. ५, ४. १०३ ) इति समासान्तष्टच् । आरूढरथ इत्यर्थः । “सपर्यन् धनैः स्तोतारं पूजयन् । यद्वा । व्यत्ययेन कर्तृप्रत्ययः । स्तुतिभिर्हविर्भिश्च पूज्यमानः । उक्तगुणविशिष्टः सन् “आ आगच्छति । उपसर्गश्रुतेरुचितक्रियाध्याहारः । कीडश इन्द्रः । “नदयोः हेषाशब्दं कुर्वतोः “विव्रतयोः विशिष्टकर्मणोरश्वयोर्नियन्ता “शूरः विक्रान्तः ॥


अधि॒ यस्त॒स्थौ केश॑वंता॒ व्यच॑स्वंता॒ न पु॒ष्ट्यै ।

व॒नोति॒ शिप्रा॑भ्यां शि॒प्रिणी॑वान् ॥५

अधि॑ । यः । त॒स्थौ । केश॑ऽवन्ता । व्यच॑स्वन्ता । न । पु॒ष्ट्यै ।

व॒नोति॑ । शिप्रा॑भ्याम् । शि॒प्रिणी॑ऽवान् ॥५

अधि । यः । तस्थौ । केशऽवन्ता । व्यचस्वन्ता । न । पुष्ट्यै ।

वनोति । शिप्राभ्याम् । शिप्रिणीऽवान् ॥५

“यः इन्द्रः “केशवन्ता केशिनौ “व्यचस्वन्ता व्यचनवन्तौ व्याप्तिमन्तौ । “न इत्यनर्थको निपातः । ईदृशावश्वौ “पुष्ट्यै पोषणाय यजमानस्यात्मनो वा “अधि “तस्थौ अधितिष्ठति आरोहति । ‘ अधिशीङ्स्थासां कर्म' (पा. सू. १. ३. ४६ ) इति कर्मणोऽधिकरणसंज्ञा । यद्वा नेति चार्थे । तेन गुणौ समुच्चीयेते । प्रशस्तकेशौ व्यचस्वन्तौ चेत्यर्थः । स “शिप्राभ्यां हनूभ्यां शिप्रिणीवान् शिप्रवानिन्द्रः । एको मत्वर्थीयोऽनुवादः । “वनोति सोमान् याचते । ‘ वनु याचने '। यद्वा। वनुष्यतिर्हन्तिकर्मा । शत्रून् हिनस्ति’ ॥ ॥ २६ ॥


प्रास्तौ॑दृ॒ष्वौजा॑ ऋ॒ष्वेभि॑स्त॒तक्ष॒ शूरः॒ शव॑सा ।

ऋ॒भुर्न क्रतु॑भिर्मात॒रिश्वा॑ ॥६

प्र । अ॒स्तौ॒त् । ऋ॒ष्वऽओ॑जाः । ऋ॒ष्वेभिः॑ । त॒तक्ष॑ । शूरः॑ । शव॑सा ।

ऋ॒भुः । न । क्रतु॑ऽभिः । मा॒त॒रिश्वा॑ ॥६

प्र । अस्तौत् । ऋष्वऽओजाः । ऋष्वेभिः । ततक्ष । शूरः । शवसा ।

ऋभुः । न । क्रतुऽभिः । मातरिश्वा ॥६

“ऋष्वौजाः दर्शनीयबलः व्याप्तबलो वा “ऋष्वेभिः दर्शनीयैर्मरुद्भिः सह प्रास्तौत् प्रस्तौति । स्तुत्यादिकं सम्यक्कृतमनेनेति प्रशंसति । यद्वा । कर्मणि कर्तृप्रत्ययः । प्रकर्षेण स्तुतोऽभूत् । य इन्द्रः “शूरः विक्रान्तः “मातरिश्वा वृष्टेर्निर्मातर्यन्तरिक्षे श्वसन् वर्तमानः सन् “शवसा बलेन “क्रतुभिः क्रियमाणैः कर्मभिः । यद्वा । क्रतुरिति प्रज्ञानाम् । बलेन प्रज्ञाभिश्च “ततक्ष वृत्रवधादिकं चकार । तत्र दृष्टान्तः । “ऋभुर्न ऋभव इव । “ सुपां सुलक्' इति जसः सुरादेशः । ऋभवो यथा कर्मभिः प्रज्ञाभिश्चानन्यसाधारणरथचमसादिनिर्माणमकुर्वन् तद्वदित्यर्थः ॥


वज्रं॒ यश्च॒क्रे सु॒हना॑य॒ दस्य॑वे हिरीम॒शो हिरी॑मान् ।

अरु॑तहनु॒रद्भु॑तं॒ न रजः॑ ॥७

वज्र॑म् । यः । च॒क्रे । सु॒ऽहना॑य । दस्य॑वे । हि॒री॒म॒शः । हिरी॑मान् ।

अरु॑तऽहनुः । अद्भु॑तम् । न । रजः॑ ॥७

वज्रम् । यः । चक्रे । सुऽहनाय । दस्यवे । हिरीमशः । हिरीमान् ।

अरुतऽहनुः । अद्भुतम् । न । रजः ॥७

"यः इन्द्रः "सुहनाय सुष्ठु हननीयाय “दस्यवे उपक्षपयित्रे शत्रवे तस्य वधाय “वज्रं प्रहरणसाधनमायुधं “चक्रे कृतवान् स त्वं वृजिना शिशीहीत्युत्तरत्र संबन्धः । कीदृश इन्द्रः। “हिरीमशः हरितश्मश्रुः । पृषोदरादिः । “हिरीमान् हरिताश्वो हरितवर्णो वा “अरुतहनुः अबाधितहनुः । किमिव । “अद्भुतं “न “रजः । अद्भुतमिति महन्नाम । रज इति रञ्जकमन्तरिक्षमुच्यते । महदन्तरिक्षमिव । तद्यथान्यैरबाध्यं भवति तद्वत् ॥


अव॑ नो वृजि॒ना शि॑शीह्यृ॒चा व॑नेमा॒नृचः॑ ।

नाब्र॑ह्मा य॒ज्ञ ऋध॒ग्जोष॑ति॒ त्वे ॥८

अव॑ । नः॒ । वृ॒जि॒ना । शि॒शी॒हि॒ । ऋ॒चा । व॒ने॒म॒ । अ॒नृचः॑ ।

न । अब्र॑ह्मा । य॒ज्ञः । ऋध॑क् । जोष॑ति । त्वे इति॑ ॥८

अव । नः । वृजिना । शिशीहि । ऋचा । वनेम । अनृचः ।

न । अब्रह्मा । यज्ञः । ऋधक् । जोषति । त्वे इति ॥८

हे इन्द्र “नः अस्माकं “वृजिना वृजिनानि वर्जनीयानि पापानि “अव “शिशीहि अत्यर्थं तनूकुरु । विनाशयेत्यर्थः । वयं च “ऋचा स्तुत्या साधनेन “अनृचः अस्तुतिकानयजमानान् “वनेम हिंसाम । “अब्रह्मा । ब्रह्म परिवृढं स्तोत्रम् । स्तुतिविरहितः “यज्ञः “ऋधक् सस्तुतिकाद्यज्ञात्पृथग्भूतः “त्वे त्वयि “न “जोषति न सेवते त्वाम् । न प्रीणयतीत्यर्थः । ‘ जुषी प्रीतिसेवनयोः । व्यत्ययेन शप् परस्मैपदं च ।।


ऊ॒र्ध्वा यत्ते॑ त्रे॒तिनी॒ भूद्य॒ज्ञस्य॑ धू॒र्षु सद्म॑न् ।

स॒जूर्नावं॒ स्वय॑शसं॒ सचा॒योः ॥९

ऊ॒र्ध्वा । यत् । ते॒ । त्रे॒तिनी॑ । भूत् । य॒ज्ञस्य॑ । धूः॒ऽसु । सद्म॑न् ।

स॒ऽजूः । नाव॑म् । स्वऽय॑शसम् । सचा॑ । आ॒योः ॥९

ऊर्ध्वा । यत् । ते । त्रेतिनी । भूत् । यज्ञस्य । धूःऽसु । सद्मन् ।

सऽजूः । नावम् । स्वऽयशसम् । सचा । आयोः ॥९

हे इन्द्र “ते तव स्वभूता “त्रेतिनी । त्रेताग्नित्रयम् । तद्वती त्रेतिनी क्रिया । सा “यत् यदा “ऊर्ध्वा उन्नता प्रवृत्ता “भूत् अभूत् । यद्योगादनिघातः । कुत्र स्थाने इति । "यज्ञस्य यागस्य “सद्मन् सदने । केष्विति । “धूर्षु कर्मणां वोढृष्वृत्विक्षु । तदानीं “सजूः यजमानेन मरुद्भिर्वा सह प्रीयमाणः सन् “आयोः मनुष्यस्य यजमानस्य “सचा सह तेन सां “स्वायत्तयशस्कं यशःसाधनं “नावं तरणसाधनं तरणिम् । आरोहसीति शेषः । एकमेव रथं यजमान आरोहति स्वतरणार्थं तदेव तस्य साधकमारोहसीत्यर्थः । यद्वा । नावं रथं स्वयशसमायोर्यजमानस्य सचा सहायभूतः सजूस्तेन सह प्रीयमाण आरोहेत्यर्थः ॥


श्रि॒ये ते॒ पृश्नि॑रुप॒सेच॑नी भूच्छ्रि॒ये दर्वि॑ररे॒पाः ।

यया॒ स्वे पात्रे॑ सिं॒चस॒ उत् ॥१०

श्रि॒ये । ते॒ । पृश्निः॑ । उ॒प॒ऽसेच॑नी । भू॒त् । श्रि॒ये । दर्विः॑ । अ॒रे॒पाः ।

यया॑ । स्वे । पात्रे॑ । सि॒ञ्चसे॑ । उत् ॥१०

श्रिये । ते । पृश्निः । उपऽसेचनी । भूत् । श्रिये । दर्विः । अरेपाः ।

यया । स्वे । पात्रे । सिञ्चसे । उत् ॥१०

हे इन्द्र' “ते तव संबन्धिनः सोमस्य “श्रिये श्रयणाय “पृश्निः गौः पृश्निवर्णा उपसेचनी पयसो दोग्ध्रीन् “भूत भवतु । तथा “दर्विः अपि “अरेपाः अपापा सती ते “श्रिये हविषः श्रयणाय "भूत् भवतु । “यया दर्व्या “स्वे स्वकीये पात्रे पानसाधने मुखे “उत् सिञ्चसे उपर्याकृष्य पिबसि सा श्रियेऽभूदिति संबन्धः ॥


श॒तं वा॒ यद॑सुर्य॒ प्रति॑ त्वा सुमि॒त्र इ॒त्थास्तौ॑द्दुर्मि॒त्र इ॒त्थास्तौ॑त् ।

आवो॒ यद्द॑स्यु॒हत्ये॑ कुत्सपु॒त्रं प्रावो॒ यद्द॑स्यु॒हत्ये॑ कुत्सव॒त्सम् ॥११

श॒तम् । वा॒ । यत् । अ॒सु॒र्य॒ । प्रति॑ । त्वा॒ । सु॒ऽमि॒त्रः । इ॒त्था । अ॒स्तौ॒त् । दुः॒ऽमि॒त्रः । इ॒त्था । अ॒स्तौ॒त् ।

आवः॑ । यत् । द॒स्यु॒ऽहत्ये॑ । कु॒त्स॒ऽपु॒त्रम् । प्र । आवः॑ । यत् । द॒स्यु॒ऽहत्ये॑ । कु॒त्स॒ऽव॒त्सम् ॥११

शतम् । वा । यत् । असुर्य । प्रति । त्वा । सुऽमित्रः । इत्था । अस्तौत् । दुःऽमित्रः । इत्था । अस्तौत् ।

आवः । यत् । दस्युऽहत्ये । कुत्सऽपुत्रम् । प्र । आवः । यत् । दस्युऽहत्ये । कुत्सऽवत्सम् ॥११

हे “असुर्य बलवन्निन्द्र । अवध्यत्वेनासुरसंबन्धित्वात् । “त्वा त्वां “प्रति “शतं “वा शतसंख्याकं धनम् । वाशब्देनापरिमितं धनं वा । यत् यदा कामितवानित्यर्थः । “यत् यदा च “दस्युहत्ये दस्युहनने शत्रुवधे "कुत्सपुत्रं दुर्मित्रम् “आवः रक्षितवानसि । तथा “कुत्सवत्सं कुत्सपुत्रं “प्रावः प्रकर्षेण रक्षितवानसि । अव रक्षणादौ । लङि ‘ आडजादीनाम्' इत्याडागमः। पाददित्वादनिघातः । पुनरुक्तिरादरार्था । तदानीं “सुमित्रः नाम्नेत्थम् “अस्तौत् । तथा “दुर्मित्रः गुणत इत्थम् “अस्तौत् । तद्विपरीतं वा द्रष्टव्यम् । “सुमित्रो नाम्ना दुर्मित्रो गुणतः' इति कात्यायनेन तथोक्तेः । स “इत्था इत्थमनेन कृतप्रकारेणास्तौत् अस्तावीत् । इत्थास्तौदिति द्विरुक्तिः स्तुतिसमाप्त्यर्था ॥ ॥ २७ ॥

वेदार्थस्य प्रकाशेन तमो हार्दं निवारयन् ।

पुमर्थांश्चतुरो देयाद्विद्यातीर्थमहेश्वरः ।।

इति श्रीमद्राजाधिराजपरमेश्वरवैदिकमार्गप्रवर्तकश्रीवीरबुक्कभूपालसाम्राज्यधुरंधरेण सायणाचार्येण विरचिते माधवीये वेदार्थप्रकाश ऋक्संहिताभाष्येऽष्टमाष्टके पञ्चमोऽध्यायः ।।

मण्डल १०

सूक्तं १०.१

सूक्तं १०.२

सूक्तं १०.३

सूक्तं १०.४

सूक्तं १०.५

सूक्तं १०.६

सूक्तं १०.७

सूक्तं १०.८

सूक्तं १०.९

सूक्तं १०.१०

सूक्तं १०.११

सूक्तं १०.१२

सूक्तं १०.१३

सूक्तं १०.१४

सूक्तं १०.१५

सूक्तं १०.१६

सूक्तं १०.१७

सूक्तं १०.१८

सूक्तं १०.१९

सूक्तं १०.२०

सूक्तं १०.२१

सूक्तं १०.२२

सूक्तं १०.२३

सूक्तं १०.२४

सूक्तं १०.२५

सूक्तं १०.२६

सूक्तं १०.२७

सूक्तं १०.२८

सूक्तं १०.२९

सूक्तं १०.३०

सूक्तं १०.३१

सूक्तं १०.३२

सूक्तं १०.३३

सूक्तं १०.३४

सूक्तं १०.३५

सूक्तं १०.३६

सूक्तं १०.३७

सूक्तं १०.३८

सूक्तं १०.३९

सूक्तं १०.४०

सूक्तं १०.४१

सूक्तं १०.४२

सूक्तं १०.४३

सूक्तं १०.४४

सूक्तं १०.४५

सूक्तं १०.४६

सूक्तं १०.४७

सूक्तं १०.४८

सूक्तं १०.४९

सूक्तं १०.५०

सूक्तं १०.५१

सूक्तं १०.५२

सूक्तं १०.५३

सूक्तं १०.५४

सूक्तं १०.५५

सूक्तं १०.५६

सूक्तं १०.५७

सूक्तं १०.५८

सूक्तं १०.५९

सूक्तं १०.६०

सूक्तं १०.६१

सूक्तं १०.६२

सूक्तं १०.६३

सूक्तं १०.६४

सूक्तं १०.६५

सूक्तं १०.६६

सूक्तं १०.६७

सूक्तं १०.६८

सूक्तं १०.६९

सूक्तं १०.७०

सूक्तं १०.७१

सूक्तं १०.७२

सूक्तं १०.७३

सूक्तं १०.७४

सूक्तं १०.७५

सूक्तं १०.७६

सूक्तं १०.७७

सूक्तं १०.७८

सूक्तं १०.७९

सूक्तं १०.८०

सूक्तं १०.८१

सूक्तं १०.८२

सूक्तं १०.८३

सूक्तं १०.८४

सूक्तं १०.८५

सूक्तं १०.८६

सूक्तं १०.८७

सूक्तं १०.८८

सूक्तं १०.८९

सूक्तं १०.९०

सूक्तं १०.९१

सूक्तं १०.९२

सूक्तं १०.९३

सूक्तं १०.९४

सूक्तं १०.९५

सूक्तं १०.९६

सूक्तं १०.९७

सूक्तं १०.९८

सूक्तं १०.९९

सूक्तं १०.१००

सूक्तं १०.१०१

सूक्तं १०.१०२

सूक्तं १०.१०३

सूक्तं १०.१०४

सूक्तं १०.१०५

सूक्तं १०.१०६

सूक्तं १०.१०७

सूक्तं १०.१०८

सूक्तं १०.१०९

सूक्तं १०.११०

सूक्तं १०.१११

सूक्तं १०.११२

सूक्तं १०.११३

सूक्तं १०.११४

सूक्तं १०.११५

सूक्तं १०.११६

सूक्तं १०.११७

सूक्तं १०.११८

सूक्तं १०.११९

सूक्तं १०.१२०

सूक्तं १०.१२१

सूक्तं १०.१२२

सूक्तं १०.१२३

सूक्तं १०.१२४

सूक्तं १०.१२५

सूक्तं १०.१२६

सूक्तं १०.१२७

सूक्तं १०.१२८

सूक्तं १०.१२९

सूक्तं १०.१३०

सूक्तं १०.१३१

सूक्तं १०.१३२

सूक्तं १०.१३३

सूक्तं १०.१३४

सूक्तं १०.१३५

सूक्तं १०.१३६

सूक्तं १०.१३७

सूक्तं १०.१३८

सूक्तं १०.१३९

सूक्तं १०.१४०

सूक्तं १०.१४१

सूक्तं १०.१४२

सूक्तं १०.१४३

सूक्तं १०.१४४

सूक्तं १०.१४५

सूक्तं १०.१४६

सूक्तं १०.१४७

सूक्तं १०.१४८

सूक्तं १०.१४९

सूक्तं १०.१५०

सूक्तं १०.१५१

सूक्तं १०.१५२

सूक्तं १०.१५३

सूक्तं १०.१५४

सूक्तं १०.१५५

सूक्तं १०.१५६

सूक्तं १०.१५७

सूक्तं १०.१५८

सूक्तं १०.१५९

सूक्तं १०.१६०

सूक्तं १०.१६१

सूक्तं १०.१६२

सूक्तं १०.१६३

सूक्तं १०.१६४

सूक्तं १०.१६५

सूक्तं १०.१६६

सूक्तं १०.१६७

सूक्तं १०.१६८

सूक्तं १०.१६९

सूक्तं १०.१७०

सूक्तं १०.१७१

सूक्तं १०.१७२

सूक्तं १०.१७३

सूक्तं १०.१७४

सूक्तं १०.१७५

सूक्तं १०.१७६

सूक्तं १०.१७७

सूक्तं १०.१७८

सूक्तं १०.१७९

सूक्तं १०.१८०

सूक्तं १०.१८१

सूक्तं १०.१८२

सूक्तं १०.१८३

सूक्तं १०.१८४

सूक्तं १०.१८५

सूक्तं १०.१८६

सूक्तं १०.१८७

सूक्तं १०.१८८

सूक्तं १०.१८९

सूक्तं १०.१९०

सूक्तं १०.१९१

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_१०.१०५&oldid=333859" इत्यस्माद् प्रतिप्राप्तम्