ऋग्वेदः सूक्तं १०.११२

(ऋग्वेद: सूक्तं १०.११२ इत्यस्मात् पुनर्निर्दिष्टम्)
← सूक्तं १०.१११ ऋग्वेदः - मण्डल १०
सूक्तं १०.११२
वैरूपो नभ-प्रभेदनः
सूक्तं १०.११३ →
दे. इन्द्रः। त्रिष्टुप्


इन्द्र पिब प्रतिकामं सुतस्य प्रातःसावस्तव हि पूर्वपीतिः ।
हर्षस्व हन्तवे शूर शत्रूनुक्थेभिष्टे वीर्या प्र ब्रवाम ॥१॥
यस्ते रथो मनसो जवीयानेन्द्र तेन सोमपेयाय याहि ।
तूयमा ते हरयः प्र द्रवन्तु येभिर्यासि वृषभिर्मन्दमानः ॥२॥
हरित्वता वर्चसा सूर्यस्य श्रेष्ठै रूपैस्तन्वं स्पर्शयस्व ।
अस्माभिरिन्द्र सखिभिर्हुवानः सध्रीचीनो मादयस्वा निषद्य ॥३॥
यस्य त्यत्ते महिमानं मदेष्विमे मही रोदसी नाविविक्ताम् ।
तदोक आ हरिभिरिन्द्र युक्तैः प्रियेभिर्याहि प्रियमन्नमच्छ ॥४॥
यस्य शश्वत्पपिवाँ इन्द्र शत्रूननानुकृत्या रण्या चकर्थ ।
स ते पुरंधिं तविषीमियर्ति स ते मदाय सुत इन्द्र सोमः ॥५॥
इदं ते पात्रं सनवित्तमिन्द्र पिबा सोममेना शतक्रतो ।
पूर्ण आहावो मदिरस्य मध्वो यं विश्व इदभिहर्यन्ति देवाः ॥६॥
वि हि त्वामिन्द्र पुरुधा जनासो हितप्रयसो वृषभ ह्वयन्ते ।
अस्माकं ते मधुमत्तमानीमा भुवन्सवना तेषु हर्य ॥७॥
प्र त इन्द्र पूर्व्याणि प्र नूनं वीर्या वोचं प्रथमा कृतानि ।
सतीनमन्युरश्रथायो अद्रिं सुवेदनामकृणोर्ब्रह्मणे गाम् ॥८॥
नि षु सीद गणपते गणेषु त्वामाहुर्विप्रतमं कवीनाम् ।
न ऋते त्वत्क्रियते किं चनारे महामर्कं मघवञ्चित्रमर्च ॥९॥
अभिख्या नो मघवन्नाधमानान्सखे बोधि वसुपते सखीनाम् ।
रणं कृधि रणकृत्सत्यशुष्माभक्ते चिदा भजा राये अस्मान् ॥१०॥


सायणभाष्यम्

इन्द्र पिब' इति दशर्चं त्रयोदशं सूक्तं त्रैष्टुभमैन्द्रम् । नभःप्रभेदनो नाम विरूपगोत्र ऋषिः ।। तथा चानुक्रम्यते - इन्द्र पिब नभःप्रभेदनः ' इति । गतो विनियोगः ॥


इन्द्र॒ पिब॑ प्रतिका॒मं सु॒तस्य॑ प्रातःसा॒वस्तव॒ हि पू॒र्वपी॑तिः ।

हर्ष॑स्व॒ हन्त॑वे शूर॒ शत्रू॑नु॒क्थेभि॑ष्टे वी॒र्या॒३॒॑ प्र ब्र॑वाम ॥१

इन्द्र॑ । पिब॑ । प्र॒ति॒ऽका॒मम् । सु॒तस्य॑ । प्रा॒तः॒ऽसा॒वः । तव॑ । हि । पू॒र्वऽपी॑तिः ।

हर्ष॑स्व । हन्त॑वे । शू॒र॒ । शत्रू॑न् । उ॒क्थेभिः॑ । ते॒ । वी॒र्या॑ । प्र । ब्र॒वा॒म॒ ॥१

इन्द्र । पिब । प्रतिऽकामम् । सुतस्य । प्रातःऽसावः । तव । हि । पूर्वऽपीतिः ।

हर्षस्व । हन्तवे । शूर । शत्रून् । उक्थेभिः । ते । वीर्या । प्र । ब्रवाम ॥१

हे “इन्द्र त्वं “प्रतिकामं ये ये कामास्तांस्तान्प्रति । अव्ययीभावसमासः । तस्य स्वरः । यथेच्छं “सुतस्य अभिषुतस्य यो भागस्तुभ्यं दातव्यस्तं “पिब ॥ आमन्त्रितस्याविद्यमानत्वेन पादादित्वादनिघातः ॥ “प्रातःसावः प्रातःसवनेऽभिषूयमाणः सोमः “तव “हि । तृतीयार्थे षष्ठी। त्वयैव “पूर्वपीतिः प्रथमत एव पातव्यः । यद्वा । प्रातःसावः । सप्तम्याः सुः । प्रातःसवने तवैव प्रथमपानं खलु । ऐन्द्रवायवग्रहे ह्यादित एवेन्द्रः पिबति ॥ तत्पुरुषे दासीभारादित्वात्पूर्वपदान्तोदात्तत्वम् । यद्वा बहुव्रीहिः ॥ ततो हे “शूर समर्थ त्वं “शत्रून् “हन्तवे हन्तुं “हर्षस्व हृष्टो भव । अथ “ते त्वदीयानि “वीर्या वृत्रहननादिलक्षणानि वीर्याणि “उक्थेभिः उक्थैः शस्त्रैः “प्र “ब्रवाम प्रकर्षेण वदाम ॥


यस्ते॒ रथो॒ मन॑सो॒ जवी॑या॒नेन्द्र॒ तेन॑ सोम॒पेया॑य याहि ।

तूय॒मा ते॒ हर॑य॒ः प्र द्र॑वन्तु॒ येभि॒र्यासि॒ वृष॑भि॒र्मन्द॑मानः ॥२

यः । ते॒ । रथः॑ । मन॑सः । जवी॑यान् । आ । इ॒न्द्र॒ । तेन॑ । सो॒म॒ऽपेया॑य । या॒हि॒ ।

तूय॑म् । आ । ते॒ । हर॑यः । प्र । द्र॒व॒न्तु॒ । येभिः॑ । यासि॑ । वृष॑ऽभिः । मन्द॑मानः ॥२

यः । ते । रथः । मनसः । जवीयान् । आ । इन्द्र । तेन । सोमऽपेयाय । याहि ।

तूयम् । आ । ते । हरयः । प्र । द्रवन्तु । येभिः । यासि । वृषऽभिः । मन्दमानः ॥२

हे “इन्द्र "मनसः अपि “जवीयान् अतिशयेन गन्ता “ते त्वदीयः “यः “रथः अस्ति “तेन रथेन “सोमपेयाय अस्मदीयं सोमं पातुम् “आ “याहि आगच्छ ॥ ‘पा पाने'। भावेऽचो यत् । ‘ ईंद्यति' इतीत्वम् । आर्धधातुकलक्षणो गुणः । कृदुत्तरपदप्रकृतिस्वरत्वम् ॥ तथा “ते त्वदीयाः “हरयः रथे संयुक्ता अश्वाः “तूयं क्षिप्रम् “आ आभिमुख्येन “प्र “द्रवन्तु प्रगच्छन्तु । “वृषभिः सेक्तृभिः “येभिः यैरश्वैः “मन्दमानः मोदमानः सन् “यासि गच्छसि। ‘ हरी इन्द्रस्य ' (नि. १. १५. १) इति वचनादिन्द्रस्य द्वावेवाश्वाविति न चोदनीयम् ' आ त्वा सहस्रमा शतम्' ( ऋ. सं. ८. १. २४ ) इत्यादिनिगमान्तरे दर्शनात् ॥


हरि॑त्वता॒ वर्च॑सा॒ सूर्य॑स्य॒ श्रेष्ठै॑ रू॒पैस्त॒न्वं॑ स्पर्शयस्व ।

अ॒स्माभि॑रिन्द्र॒ सखि॑भिर्हुवा॒नः स॑ध्रीची॒नो मा॑दयस्वा नि॒षद्य॑ ॥३

हरि॑त्वता । वर्च॑सा । सूर्य॑स्य । श्रेष्ठैः॑ । रू॒पैः । त॒न्व॑म् । स्प॒र्श॒य॒स्व॒ ।

अ॒स्माभिः॑ । इ॒न्द्र॒ । सखि॑ऽभिः । हु॒वा॒नः । स॒ध्री॒ची॒नः । मा॒द॒य॒स्व॒ । नि॒ऽसद्य॑ ॥३

हरित्वता । वर्चसा । सूर्यस्य । श्रेष्ठैः । रूपैः । तन्वम् । स्पर्शयस्व ।

अस्माभिः । इन्द्र । सखिऽभिः । हुवानः । सध्रीचीनः । मादयस्व । निऽसद्य ॥३

हे “इन्द्र “हरित्वता ॥ हरिच्छब्दान्मतुपः ‘झयः' (पा. सू. ८.२.१०) इति वत्वम्॥ हरिद्वर्णयुक्तेन “सूर्यस्य “वर्चसा तेजसा तत्सदृशैः “श्रेष्ठैः प्रशस्यतमैरात्मीयैः “रूपैः “तन्वम् आत्मीयं शरीरं मदीयं वा । यद्वा । तायत इति तनूर्यज्ञः । तं “स्पर्शयस्व । तेजोयुक्तं कुरु । किंच “सध्रीचीनः । ‘ विभाषाञ्चेरदिक्स्त्रियाम्' इति खप्रत्ययः ॥ मरुद्भिः सहाञ्चनस्त्वं “सखिभिः सखिभूतैः “अस्माभिः “हुवानः आहूयमानः सन् “निषद्य यज्ञे निषण्णो भूत्वा “मादयस्व । सोमपानेन हृष्टो भव ॥


यस्य॒ त्यत्ते॑ महि॒मानं॒ मदे॑ष्वि॒मे म॒ही रोद॑सी॒ नावि॑विक्ताम् ।

तदोक॒ आ हरि॑भिरिन्द्र यु॒क्तैः प्रि॒येभि॑र्याहि प्रि॒यमन्न॒मच्छ॑ ॥४

यस्य॑ । त्यत् । ते॒ । म॒हि॒मान॑म् । मदे॑षु । इ॒मे इति॑ । म॒ही इति॑ । रोद॑सी॒ इति॑ । न । अवि॑विक्ताम् ।

तत् । ओकः॑ । आ । हरि॑ऽभिः । इ॒न्द्र॒ । यु॒क्तैः । प्रि॒येभिः॑ । या॒हि॒ । प्रि॒यम् । अन्न॑म् । अच्छ॑ ॥४

यस्य । त्यत् । ते । महिमानम् । मदेषु । इमे इति । मही इति । रोदसी इति । न । अविविक्ताम् ।

तत् । ओकः । आ । हरिऽभिः । इन्द्र । युक्तैः । प्रियेभिः । याहि । प्रियम् । अन्नम् । अच्छ ॥४

हे “इन्द्र “इमे "मही महत्यौ “रोदसी द्यावापृथिव्यौ “यस्य “ते तव सोमपानेन जनितेषु “मदेषु संभूतं “त्यत् तं “महिमानं “न “अविविक्तां न पृथकुरुतः किंतु यस्य महिम्न्येव तिष्ठतः ।। ‘ विचिर् पृथग्भावे' । जौहोत्यादिकः । लङि ‘ संज्ञापूर्वको विधिरनित्यः' इत्यभ्यासस्य गुणाभावः । यद्योगादनिघातः ॥ “प्रियेभिः प्रियतमैः रथे “युक्तैः “हरिभिः अश्वैः “प्रियं प्रीणनकरम् “अन्नं सोमलक्षणम् "अच्छ अभिलक्ष्य “तदोकः अस्मदीयं यज्ञसदनम् “आ “याहि आगच्छ ॥


यस्य॒ शश्व॑त्पपि॒वाँ इ॑न्द्र॒ शत्रू॑ननानुकृ॒त्या रण्या॑ च॒कर्थ॑ ।

स ते॒ पुरं॑धिं॒ तवि॑षीमियर्ति॒ स ते॒ मदा॑य सु॒त इ॑न्द्र॒ सोम॑ः ॥५

यस्य॑ । शश्व॑त् । प॒पि॒ऽवान् । इ॒न्द्र॒ । शत्रू॑न् । अ॒न॒नु॒ऽकृ॒त्या । रण्या॑ । च॒कर्थ॑ ।

सः । ते॒ । पुर॑म्ऽधिम् । तवि॑षीम् । इ॒य॒र्ति॒ । सः । ते॒ । मदा॑य । सु॒तः । इ॒न्द्र॒ । सोमः॑ ॥५

यस्य । शश्वत् । पपिऽवान् । इन्द्र । शत्रून् । अननुऽकृत्या । रण्या । चकर्थ ।

सः । ते । पुरम्ऽधिम् । तविषीम् । इयर्ति । सः । ते । मदाय । सुतः । इन्द्र । सोमः ॥५

हे “इन्द्र “पपिवान् ॥ पिबतेः क्वसौ ‘वस्वेकाजाद्धसाम्' इतीडागमः ॥ सोमं पीतवांस्त्वम् “अनानुकृत्या अनुकरणरहितेन सकृत्प्रहारेण शत्रुहननसमर्थेन “रण्या सांयुगीनेनायुधेन। रणशब्दात् साध्वर्थे प्राग्घितीयो यत् ॥ “यस्य यजमानस्य “शत्रून् “शश्वत् बहुवारं “चकर्थ हतवानसि ॥ ‘ कृञ् हिंसायाम् । लिटि थलि यद्योगादनिघाते लित्स्वरः ॥ “सः यष्टा “ते त्वदर्थं “तविषीं महतीं “पुरंधिं बह्वीं स्तुतिम् “इयर्ति प्रेरयति ॥ ‘ऋ गतौ ' । जौहोत्यादिकः । ‘अर्तिपिपर्त्योः' इत्यभ्यासस्येत्वम्। 'अभ्यासस्यासवर्णे' इतीयङ् ॥ हे “इन्द्र “सुतः अभिषुतः “सः “सोमः “ते “मदाय समर्थो भवति । यद्वा । स यष्टा सुतः सोमः । सुब्व्यत्ययः । अभिषुतं सोमं त्वन्मदाय प्रेरयति ॥ ॥ १२ ॥


इ॒दं ते॒ पात्रं॒ सन॑वित्तमिन्द्र॒ पिबा॒ सोम॑मे॒ना श॑तक्रतो ।

पू॒र्ण आ॑हा॒वो म॑दि॒रस्य॒ मध्वो॒ यं विश्व॒ इद॑भि॒हर्य॑न्ति दे॒वाः ॥६

इ॒दम् । ते॒ । पात्र॑म् । सन॑ऽवित्तम् । इ॒न्द्र॒ । पिब॑ । सोम॑म् । ए॒ना । श॒त॒क्र॒तो॒ इति॑ शतऽक्रतो ।

पू॒र्णः । आ॒ऽहा॒वः । म॒दि॒रस्य॑ । मध्वः॑ । यम् । विश्वे॑ । इत् । अ॒भि॒ऽहर्य॑न्ति । दे॒वाः ॥६

इदम् । ते । पात्रम् । सनऽवित्तम् । इन्द्र । पिब । सोमम् । एना । शतक्रतो इति शतऽक्रतो ।

पूर्णः । आऽहावः । मदिरस्य । मध्वः । यम् । विश्वे । इत् । अभिऽहर्यन्ति । देवाः ॥६

हे “इन्द्र “ते त्वदर्थं “पात्रं चमसादिकं “सनवित्तम् । अस्माभिश्चिरादेव लब्धम्। ‘ विद्लृ लाभे ' । कर्मणि निष्ठा । हे “शतक्रतो बहुकर्मन्निन्द्र “एना एनेन पात्रेण “सोमं “पिब । यतः “मदिरस्य मदकरस्य “मध्वः मधुनः सोमस्य “आहावः पानस्थानीयपात्रविशेषः “पूर्णः पूरितोऽभूत् ॥ ह्वेञ् स्पर्धायाम्'। ‘ निपानमाहावः' (पा. सू. ३. ३.७४) इति निपातितः । स्तुतिभिराहूयमाना देवा अत्र सोमं पिबन्तीति । थाथादिस्वरः ॥ “यम् “इत् यमाहावमेव “विश्वे सर्वे “देवा: “अभिहर्यन्ति अभिकामयन्ते । ‘ हर्य गतिकान्त्योः । भौवादिकः । यद्योगात्तिङो निघाताभावे ‘ तिङि चोदात्तवति' इति गतेर्निघातः ॥


वि हि त्वामि॑न्द्र पुरु॒धा जना॑सो हि॒तप्र॑यसो वृषभ॒ ह्वय॑न्ते ।

अ॒स्माकं॑ ते॒ मधु॑मत्तमानी॒मा भु॑व॒न्सव॑ना॒ तेषु॑ हर्य ॥७

वि । हि । त्वाम् । इ॒न्द्र॒ । पु॒रु॒धा । जना॑सः । हि॒तऽप्र॑यसः । वृ॒ष॒भ॒ । ह्वय॑न्ते ।

अ॒स्माक॑म् । ते॒ । मधु॑मत्ऽतमानि । इ॒मा । भु॒व॒न् । सव॑ना । तेषु॑ । ह॒र्य॒ ॥७

वि । हि । त्वाम् । इन्द्र । पुरुधा । जनासः । हितऽप्रयसः । वृषभ । ह्वयन्ते ।

अस्माकम् । ते । मधुमत्ऽतमानि । इमा । भुवन् । सवना । तेषु । हर्य ॥७

हे “इन्द्र “वृषभ कामानां वर्षक “हितप्रयसः । प्रय इत्यन्ननाम प्रीणनकारित्वात्। संभृतहविष्काः “जनासः जनाः “पुरुधा बहुधा । हिरवधारणे । “त्वाम् एव “वि “ह्वयन्ते विविधमाह्वयन्ति ॥ ‘ह्वेञ् स्पर्धायाम् । “निसमुपविभ्यो ह्वः' इत्यात्मनेपदम् । “अस्माकं स्वभूतानि “इमा इमानि “सवना सवनानि “ते त्वदर्थं “मधुमत्तमानि अतिशयेन सोमवन्ति “भुवन् अभवन् । तस्मात्त्वं “तेषु सवनेषु “हर्य सोमान् कामयस्व ॥


प्र त॑ इन्द्र पू॒र्व्याणि॒ प्र नू॒नं वी॒र्या॑ वोचं प्रथ॒मा कृ॒तानि॑ ।

स॒ती॒नम॑न्युरश्रथायो॒ अद्रिं॑ सुवेद॒नाम॑कृणो॒र्ब्रह्म॑णे॒ गाम् ॥८

प्र । ते॒ । इ॒न्द्र॒ । पू॒र्व्याणि॑ । प्र । नू॒नम् । वी॒र्या॑ । वो॒च॒म् । प्र॒थ॒मा । कृ॒तानि॑ ।

स॒ती॒नऽम॑न्युः । अ॒श्र॒थ॒यः॒ । अद्रि॑म् । सु॒ऽवे॒द॒नाम् । अ॒कृ॒णोः॒ । ब्रह्म॑णे । गाम् ॥८

प्र । ते । इन्द्र । पूर्व्याणि । प्र । नूनम् । वीर्या । वोचम् । प्रथमा । कृतानि ।

सतीनऽमन्युः । अश्रथयः । अद्रिम् । सुऽवेदनाम् । अकृणोः । ब्रह्मणे । गाम् ॥८

हे “इन्द्र “ते त्वदीयानि “प्रथमा आदितः “कृतानि “पूर्व्याणि पुरातनानि च “वीर्या वीर्याणि “नूनम् इदानीं “प्र “वोचं प्रकर्षेण वदामि। एकः प्रशब्दः पूरणः ॥ वोचम् । लुङि ब्रुवो वचिः । च्लेरङ् । कानि तानि । “सतीनमन्युः । सतीनमित्युदकनाम । उदकाभिवर्षणबुद्धियुक्तस्त्वम् “अद्रिं मेघम् “अश्रथयः वज्रेणाहिँसीः । “ब्रह्मणे बृहस्पतये “गां पणिभिरपहृतां “सुवेदनां सुष्ठु ज्ञापनीयाम् “अकृणोः अकरोरित्यादीनि ॥


नि षु सी॑द गणपते ग॒णेषु॒ त्वामा॑हु॒र्विप्र॑तमं कवी॒नाम् ।

न ऋ॒ते त्वत्क्रि॑यते॒ किं च॒नारे म॒हाम॒र्कं म॑घवञ्चि॒त्रम॑र्च ॥९

नि । सु । सी॒द॒ । ग॒ण॒ऽप॒ते॒ । ग॒णेषु॑ । त्वाम् । आ॒हुः॒ । विप्र॑ऽतमम् । क॒वी॒नाम् ।

न । ऋ॒ते । त्वत् । क्रि॒य॒ते॒ । किम् । च॒न । आ॒रे । म॒हाम् । अ॒र्कम् । म॒घ॒ऽव॒न् । चि॒त्रम् । अ॒र्च॒ ॥९

नि । सु । सीद । गणऽपते । गणेषु । त्वाम् । आहुः । विप्रऽतमम् । कवीनाम् ।

न । ऋते । त्वत् । क्रियते । किम् । चन । आरे । महाम् । अर्कम् । मघऽवन् । चित्रम् । अर्च ॥९

हे “गणपते त्वं “गणेषु स्तोतृगणेषु “सु सुष्ठु “नि “षीद । स्तुतिश्रवणार्थं निषण्णो भव । यतः “कवीनां क्रान्तप्रज्ञानां मध्ये “त्वां “विप्रतमम् अतिशयेन मेधाविनमिति “आहुः । किंच “त्वत् “ऋते ।। ‘ अन्यारादितरर्ते• ' (प, सू, २, ३, २९ ) इति पञ्चमी ॥ त्वां वर्जयित्वा “किं “चन कर्म “आरे दूरे समीपे वा “न क्रियते । तस्मान्निषीद । ततो हे “मघवन् धनवन्निन्द्र “महां महान्तम् “अर्कम् अर्चनीयमस्मदीयं त्रिवृत्पञ्चदशादिलक्षणं स्तोमं “चित्रं नानारूपं कृत्वा “अर्च पूजय । विधेहि ॥ ‘ अर्च पूजायाम् । भौवादिकः ॥


अ॒भि॒ख्या नो॑ मघव॒न्नाध॑माना॒न्सखे॑ बो॒धि व॑सुपते॒ सखी॑नाम् ।

रणं॑ कृधि रणकृत्सत्यशु॒ष्माभ॑क्ते चि॒दा भ॑जा रा॒ये अ॒स्मान् ॥१०

अ॒भि॒ऽख्या । नः॒ । म॒घ॒ऽव॒न् । नाध॑मानान् । सखे॑ । बो॒धि । व॒सु॒ऽप॒ते॒ । सखी॑नाम् ।

रण॑म् । कृ॒धि॒ । र॒ण॒ऽकृ॒त् । स॒त्य॒ऽशु॒ष्म॒ । अभ॑क्ते । चि॒त् । आ । भ॒ज॒ । रा॒ये । अ॒स्मान् ॥१०

अभिऽख्या । नः । मघऽवन् । नाधमानान् । सखे । बोधि । वसुऽपते । सखीनाम् ।

रणम् । कृधि । रणऽकृत् । सत्यऽशुष्म । अभक्ते । चित् । आ । भज । राये । अस्मान् ॥१०

हे “मघवन् धनवन्निन्द्र “नाधमानान् ॥ ‘ नाधृ नाथृ याञ्चोपतापैश्वर्याशीःषु । भौवादिकः । अनुदात्तेत् ॥ याचमानान् “नः अस्मान् “अभिख्या अभिख्यापनेन तेजसा युक्तान कुरु। प्रसिद्धान् वा कुरु। । हे “सखे धनदानेन हे “वसुपते वसूनां स्वामिन् त्वं “सखीनां स्तोतृत्वेन सखिभूतानामस्माकं स्वभूतानि स्तोत्राणि “बोधि बुध्यस्व ॥ ‘ बुध अवगमने'। भौवादिकः । लोटि छान्दसः शपो लुक्। छन्दस्युभयथा इति हेरार्धधातुकरत्वेनाङित्त्वात् ' अङितिश्च ' इति हेर्धिभावः। अत एव गुणः। सार्वधातुकत्वेन ङित्त्वादन्तोदात्तत्वम् । वर्णलोपष्छान्दसः ॥ हे “रणकृत् शत्रुभिः सह युद्धकर्तः अत एव हे “सत्यशुष्म यथार्थबलोपेत त्वं “रणं “कृधि कुरु । शत्रून् जहि ॥ करोतेर्लोटि ‘ श्रुशृणुपॄकृवृभ्यश्छन्दसि' इति हेर्धिः ।। किंच “अभक्ते “चित् असंभजनीये स्थानेऽपि “अस्मान् “राये धनाय “आ “भज भागिनः कुरु । ' द्व्यचोऽतस्तिङः ' इति संहितायां दीर्घः । ॥ १३॥ ॥९॥

सम्पाद्यताम्

टिप्पणी

इन्द्रम् अब्रवीत् त्वं न इमं यज्ञस्याङ्गम् अनुसमाहर ब्राह्मणाच्छंसीयाम्। केन सहेति। सूर्येनेति। तथेत्य् अब्रूताम्। तौ सयुजौ सबलौ भूत्वा प्रासहा मृत्युमत्यैताम्। तौ ह्य् अस्यैतद् यज्ञस्याङ्गम् अनुसमाहरतां ब्राह्मणाच्छंसीयाम् । तस्माद् ब्राह्मणाच्छंसी प्रातःसवन ऐन्द्राणि सूर्यन्यङ्गानि शंसति। तौ ह्य् अस्यैतद् यज्ञस्याङ्गम् अनुसमाहरताम्। यद् व् एवैन्द्राणि सूर्यन्यङ्गानि शंसति<इन्द्र पिब प्रतिकामं सुतस्य प्रातःसावस् तव हि पूर्वपीतिः [ऋ. १०.११२.१]>इत्य् ऋचाभ्यनूक्तम् - गोब्रा. २.३.१४


मण्डल १०

सूक्तं १०.१

सूक्तं १०.२

सूक्तं १०.३

सूक्तं १०.४

सूक्तं १०.५

सूक्तं १०.६

सूक्तं १०.७

सूक्तं १०.८

सूक्तं १०.९

सूक्तं १०.१०

सूक्तं १०.११

सूक्तं १०.१२

सूक्तं १०.१३

सूक्तं १०.१४

सूक्तं १०.१५

सूक्तं १०.१६

सूक्तं १०.१७

सूक्तं १०.१८

सूक्तं १०.१९

सूक्तं १०.२०

सूक्तं १०.२१

सूक्तं १०.२२

सूक्तं १०.२३

सूक्तं १०.२४

सूक्तं १०.२५

सूक्तं १०.२६

सूक्तं १०.२७

सूक्तं १०.२८

सूक्तं १०.२९

सूक्तं १०.३०

सूक्तं १०.३१

सूक्तं १०.३२

सूक्तं १०.३३

सूक्तं १०.३४

सूक्तं १०.३५

सूक्तं १०.३६

सूक्तं १०.३७

सूक्तं १०.३८

सूक्तं १०.३९

सूक्तं १०.४०

सूक्तं १०.४१

सूक्तं १०.४२

सूक्तं १०.४३

सूक्तं १०.४४

सूक्तं १०.४५

सूक्तं १०.४६

सूक्तं १०.४७

सूक्तं १०.४८

सूक्तं १०.४९

सूक्तं १०.५०

सूक्तं १०.५१

सूक्तं १०.५२

सूक्तं १०.५३

सूक्तं १०.५४

सूक्तं १०.५५

सूक्तं १०.५६

सूक्तं १०.५७

सूक्तं १०.५८

सूक्तं १०.५९

सूक्तं १०.६०

सूक्तं १०.६१

सूक्तं १०.६२

सूक्तं १०.६३

सूक्तं १०.६४

सूक्तं १०.६५

सूक्तं १०.६६

सूक्तं १०.६७

सूक्तं १०.६८

सूक्तं १०.६९

सूक्तं १०.७०

सूक्तं १०.७१

सूक्तं १०.७२

सूक्तं १०.७३

सूक्तं १०.७४

सूक्तं १०.७५

सूक्तं १०.७६

सूक्तं १०.७७

सूक्तं १०.७८

सूक्तं १०.७९

सूक्तं १०.८०

सूक्तं १०.८१

सूक्तं १०.८२

सूक्तं १०.८३

सूक्तं १०.८४

सूक्तं १०.८५

सूक्तं १०.८६

सूक्तं १०.८७

सूक्तं १०.८८

सूक्तं १०.८९

सूक्तं १०.९०

सूक्तं १०.९१

सूक्तं १०.९२

सूक्तं १०.९३

सूक्तं १०.९४

सूक्तं १०.९५

सूक्तं १०.९६

सूक्तं १०.९७

सूक्तं १०.९८

सूक्तं १०.९९

सूक्तं १०.१००

सूक्तं १०.१०१

सूक्तं १०.१०२

सूक्तं १०.१०३

सूक्तं १०.१०४

सूक्तं १०.१०५

सूक्तं १०.१०६

सूक्तं १०.१०७

सूक्तं १०.१०८

सूक्तं १०.१०९

सूक्तं १०.११०

सूक्तं १०.१११

सूक्तं १०.११२

सूक्तं १०.११३

सूक्तं १०.११४

सूक्तं १०.११५

सूक्तं १०.११६

सूक्तं १०.११७

सूक्तं १०.११८

सूक्तं १०.११९

सूक्तं १०.१२०

सूक्तं १०.१२१

सूक्तं १०.१२२

सूक्तं १०.१२३

सूक्तं १०.१२४

सूक्तं १०.१२५

सूक्तं १०.१२६

सूक्तं १०.१२७

सूक्तं १०.१२८

सूक्तं १०.१२९

सूक्तं १०.१३०

सूक्तं १०.१३१

सूक्तं १०.१३२

सूक्तं १०.१३३

सूक्तं १०.१३४

सूक्तं १०.१३५

सूक्तं १०.१३६

सूक्तं १०.१३७

सूक्तं १०.१३८

सूक्तं १०.१३९

सूक्तं १०.१४०

सूक्तं १०.१४१

सूक्तं १०.१४२

सूक्तं १०.१४३

सूक्तं १०.१४४

सूक्तं १०.१४५

सूक्तं १०.१४६

सूक्तं १०.१४७

सूक्तं १०.१४८

सूक्तं १०.१४९

सूक्तं १०.१५०

सूक्तं १०.१५१

सूक्तं १०.१५२

सूक्तं १०.१५३

सूक्तं १०.१५४

सूक्तं १०.१५५

सूक्तं १०.१५६

सूक्तं १०.१५७

सूक्तं १०.१५८

सूक्तं १०.१५९

सूक्तं १०.१६०

सूक्तं १०.१६१

सूक्तं १०.१६२

सूक्तं १०.१६३

सूक्तं १०.१६४

सूक्तं १०.१६५

सूक्तं १०.१६६

सूक्तं १०.१६७

सूक्तं १०.१६८

सूक्तं १०.१६९

सूक्तं १०.१७०

सूक्तं १०.१७१

सूक्तं १०.१७२

सूक्तं १०.१७३

सूक्तं १०.१७४

सूक्तं १०.१७५

सूक्तं १०.१७६

सूक्तं १०.१७७

सूक्तं १०.१७८

सूक्तं १०.१७९

सूक्तं १०.१८०

सूक्तं १०.१८१

सूक्तं १०.१८२

सूक्तं १०.१८३

सूक्तं १०.१८४

सूक्तं १०.१८५

सूक्तं १०.१८६

सूक्तं १०.१८७

सूक्तं १०.१८८

सूक्तं १०.१८९

सूक्तं १०.१९०

सूक्तं १०.१९१

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_१०.११२&oldid=289654" इत्यस्माद् प्रतिप्राप्तम्