ऋग्वेदः सूक्तं १०.१२७

(ऋग्वेद: सूक्तं १०.१२७ इत्यस्मात् पुनर्निर्दिष्टम्)
← सूक्तं १०.१२६ ऋग्वेदः - मण्डल १०
सूक्तं १०.१२७
कुशिकः सौभरः, रात्रिर्वा भारद्वाजी।
सूक्तं १०.१२८ →
दे. रात्रिः। गायत्री।


रात्री व्यख्यदायती पुरुत्रा देव्यक्षभिः ।
विश्वा अधि श्रियोऽधित ॥१॥
ओर्वप्रा अमर्त्या निवतो देव्युद्वतः ।
ज्योतिषा बाधते तमः ॥२॥
निरु स्वसारमस्कृतोषसं देव्यायती ।
अपेदु हासते तमः ॥३॥
सा नो अद्य यस्या वयं नि ते यामन्नविक्ष्महि ।
वृक्षे न वसतिं वयः ॥४॥
नि ग्रामासो अविक्षत नि पद्वन्तो नि पक्षिणः ।
नि श्येनासश्चिदर्थिनः ॥५॥
यावया वृक्यं वृकं यवय स्तेनमूर्म्ये ।
अथा नः सुतरा भव ॥६॥
उप मा पेपिशत्तमः कृष्णं व्यक्तमस्थित ।
उष ऋणेव यातय ॥७॥
उप ते गा इवाकरं वृणीष्व दुहितर्दिवः ।
रात्रि स्तोमं न जिग्युषे ॥८॥


सायणभाष्यम्

‘ रात्री ' इत्यष्टर्चं पञ्चदशं सूक्तं सोभरिपुत्रस्य कुशिकस्यार्षम् । यद्वा । भारद्वाजस्य सुता रात्र्याख्या अस्य सूक्तस्यर्षिका । गायत्रं रात्रिदेवताकम् । तथा चानुक्रान्तं - रात्री कुशिकः सौभरो रात्रिर्वा भारद्वाजी रात्रिस्तवं गायत्रम् इति । दुःस्वप्नदर्शन उपोषितेन कर्त्रा पायसेन होतव्यम् । तत्रैत्सूक्तं करणत्वेन विनि युक्तम् । तथा चारण्यके श्रूयते -- स यद्येतेषां किंचित्पश्येदुपोष्य पायसं स्थालीपाकं श्रपयित्वा रात्रीसूक्तेन प्रत्यृचं हुत्वा ' ( ऐ. आ. ३. २. ४ ) इति ।।


रात्री॒ व्य॑ख्यदाय॒ती पु॑रु॒त्रा दे॒व्य१॒॑क्षभिः॑ ।

विश्वा॒ अधि॒ श्रियो॑ऽधित ॥ १

रात्री॑ । वि । अ॒ख्य॒त् । आ॒ऽय॒ती । पु॒रु॒ऽत्रा । दे॒वी । अ॒क्षऽभिः॑ ।

विश्वाः॑ । अधि॑ । श्रियः॑ । अ॒धि॒त॒ ॥१

रात्री । वि । अख्यत् । आऽयती । पुरुऽत्रा । देवी । अक्षऽभिः ।

विश्वाः । अधि । श्रियः । अधित ॥१

“आयती आगच्छन्ती । आङ्पूर्वादेतैः शतर्यदादित्वाच्छपी लुक् । ‘इणो यण् ' ( पा. सू. ६. ४.८१ ) इति यणादेशः । ‘ उगितश्च ' (पा. सू. ४. १. ६ ) इति ङीप् । ‘ शतुरनुमः ' इति नद्या उदात्तत्वम् ॥ “अक्षभिः अक्षिस्थानीयैः प्रकाशमानैर्नक्षत्रैः ।। 'छन्दस्यपि दृश्यते ' इत्यक्षिशब्दस्थानङादेशः ।। यद्वा । अक्षभिरञ्जकैः तेजोभिः । “पुरुत्रा बहुषु देशेषु “देवी देवनशीला । ‘ देवमनुष्यपुरुषपुरुमर्त्येभ्यः' इत्यादिना पुरुशब्दात्सप्तम्यर्थे त्राप्रत्ययः ॥ “रात्री इयं रात्रिदेवता “व्यख्यत् विचष्टे विशेषेण पश्यति ।। ' रात्रेश्चाजसौ ' ( पा. सू. ४. १. ३१) इति । ङीप् । ख्यातेश्छान्दसे लुङि • अस्यतिवक्ति । इत्यादिना च्लेरङादेशः । अपि चैषा “विश्वाः सर्वाः “श्रियः शोभाः “अधि “अधित अधिधारयति ।। दधातैर्लुङि ' स्थाध्वोरिच्च ' इतीत्वम् । सिचः 'कित्त्वम् । ' ह्रस्वादङ्गात् ' इति सिचो लोपः ।।


ओर्व॑प्रा॒ अम॑र्त्या नि॒वतो॑ दे॒व्यु१॒॑द्वतः॑ ।

ज्योति॑षा बाधते॒ तमः॑ ॥ २

आ । उ॒रु । अ॒प्राः॒ । अम॑र्त्या । नि॒ऽवतः॑ । दे॒वी । उ॒त्ऽवतः॑ ।

ज्योति॑षा । बा॒ध॒ते॒ । तमः॑ ॥२

आ । उरु । अप्राः । अमर्त्या । निऽवतः । देवी । उत्ऽवतः ।

ज्योतिषा । बाधते । तमः ॥२

“अमर्त्या मरणरहिता “देवी देवनशीला रात्रिः “उरु विस्तीर्णमन्तरिक्षम् “आ “अप्राः । प्रथमतस्तमसापूरयति ॥ ‘ प्रा पूरणे '। आदादिकः । लङि व्यत्ययेन मध्यमः ॥ तथा “निवतः नीचीनाँल्लतागुल्मादीन “उद्वतः उत्थितान् वृक्षादींश्च स्वकीयेन तेजसावृणोति । तदनन्तरं तत् “तमः अन्धकारं “ज्योतिषा ग्रहनक्षत्रादिरूपेण तेजसा “बाधते पीडयति ॥


निरु॒ स्वसा॑रमस्कृतो॒षसं॑ दे॒व्या॑य॒ती ।

अपेदु॑ हासते॒ तमः॑ ॥ ३

निः । ऊं॒ इति॑ । स्वसा॑रम् । अ॒कृ॒त॒ । उ॒षस॑म् । दे॒वी । आ॒ऽय॒ती ।

अप॑ । इत् । ऊं॒ इति॑ । हा॒स॒ते॒ । तमः॑ ॥३

निः । ऊं इति । स्वसारम् । अकृत । उषसम् । देवी । आऽयती ।

अप । इत् । ऊं इति । हासते । तमः ॥३

“आयती आगच्छन्ती “देवी देवनशीला रात्रिः “स्वसारं भगिनीम् “उषसं “निः “अकृत निष्करोति । प्रकाशेन संस्करोति । निवर्तयतीत्यर्थः । तस्यामुषसि जातायां नैशं “तमः “अपेत् “हासते अपैव गच्छति ॥ ' ओहाङ् गतौ ' । लेट्यडागमः । ‘ सिब्बहुलम् ' इति सिप् ॥


सा नो॑ अ॒द्य यस्या॑ व॒यं नि ते॒ याम॒न्नवि॑क्ष्महि ।

वृ॒क्षे न व॑स॒तिं वयः॑ ॥ ४

सा । नः॒ । अ॒द्य । यस्याः॑ । व॒यम् । नि । ते॒ । याम॑न् । अवि॑क्ष्महि ।

वृ॒क्षे । न । व॒स॒तिम् । वयः॑ ॥४

सा । नः । अद्य । यस्याः । वयम् । नि । ते । यामन् । अविक्ष्महि ।

वृक्षे । न । वसतिम् । वयः ॥४

“अद्य अस्मिन् काले “नः अस्माकं “सा रात्रिदेवता प्रसीदतु “यस्याः रात्रेः “यामन् यामनि प्राप्तौ सत्यां “वयं “नि “अविक्ष्महि निविशामहे सुखेन गृह आस्महे ॥ विशेर्लङि ‘ नेर्विशः ' ( पा. सू. १. ३. १७) इत्यात्मनेपदम् । छान्दसः शपो लुक् ।। तत्र दृष्टान्तः । “वयः पक्षिणः “वृक्षे “न यथा वृक्षे नीडाश्रये “वसतिं रात्रौ निवासं कुर्वन्ति तथा निवसाम इत्यर्थः ॥


नि ग्रामा॑सो अविक्षत॒ नि प॒द्वन्तो॒ नि प॒क्षिणः॑ ।

नि श्ये॒नास॑श्चिद॒र्थिनः॑ ॥ ५

नि । ग्रामा॑सः । अ॒वि॒क्ष॒त॒ । नि । प॒त्ऽवन्तः॑ । नि । प॒क्षिणः॑ ।

नि । श्ये॒नासः॑ । चि॒त् । अ॒र्थिनः॑ ॥५

नि । ग्रामासः । अविक्षत । नि । पत्ऽवन्तः । नि । पक्षिणः ।

नि । श्येनासः । चित् । अर्थिनः ॥५

“ग्रामासः ग्रामाः । अन्न ग्रामशब्दो जनसमूहे वर्तते यथा ग्राम आगत इति । सर्वे जनाः “नि “अविक्षत । तस्यां रात्रावागतायां निविशन्ते । शेरते ॥ निपूर्वाद्विशतेश्छान्दसे लुङि पूर्ववदात्मनेपदम् । ‘शल इगुपधादनिटः क्सः ' (पा. सू. ३. १. ४५), ‘ क्सस्याचि ' (पा. सू. ७. ३.७३ ) इत्यकारलोपः ॥ तथा “पद्वन्तः पादयुक्ता गवाश्वादयश्च निविशन्ते । तथा “पक्षिणः पक्षोपेताश्च निविशन्ते । “अर्थिनः । अर्तेरर्थो गमनम् । शीघ्रगमनयुक्ताः । “श्येनासश्चित् श्येना अपि तस्यां रात्र्यां निविशन्ते एषा रात्रिः सर्वाणि भूतजातान्यहनि संचारेण श्रान्तानि स्वयमागत्य सुखयतीत्यर्थः ॥


या॒वया॑ वृ॒क्यं१॒॑ वृकं॑ य॒वय॑ स्ते॒नमू॑र्म्ये ।

अथा॑ नः सु॒तरा॑ भव ॥ ६

य॒वय॑ । वृ॒क्य॑म् । वृक॑म् । य॒वय॑ । स्ते॒नम् । ऊ॒र्म्ये॒ ।

अथ॑ । नः॒ । सु॒ऽतरा॑ । भ॒व॒ ॥६

यवय । वृक्यम् । वृकम् । यवय । स्तेनम् । ऊर्म्ये ।

अथ । नः । सुऽतरा । भव ॥६

हे “ऊर्म्ये । रात्रिनामैतत् । रात्रे “वृक्यं वृकस्य स्त्रियं “वृकं चास्मान् हिंसन्तं “यवय अस्मत्तः पृथक्कुरु । अस्मान् बाधितुं यथा न प्राप्नोति तथा । “स्तेनं तस्करं च “यवय । अस्मत्तो वियोजय । “अथ अनन्तरं “नः अस्माकं “सुतरा सुखेन तरणीया क्षेमकरी “भव ॥


उप॑ मा॒ पेपि॑श॒त्तमः॑ कृ॒ष्णं व्य॑क्तमस्थित ।

उष॑ ऋ॒णेव॑ यातय ॥ ७

उप॑ । मा॒ । पेपि॑शत् । तमः॑ । कृ॒ष्णम् । विऽअ॑क्तम् । अ॒स्थि॒त॒ ।

उषः॑ । ऋ॒णाऽइ॑व । या॒त॒य॒ ॥७

उप । मा । पेपिशत् । तमः । कृष्णम् । विऽअक्तम् । अस्थित ।

उषः । ऋणाऽइव । यातय ॥७

“पेपिशत् भृशं पिंशत् सर्ववस्तुष्वाश्लिष्टं “तमः अन्धकारं “कृष्णं कृष्णवर्णं “व्यक्तं विशेषेण स्वभासा सर्वस्याञ्जकं स्पष्टरूपं वा ईदृशं नैशं तमो माम् “उप “अस्थित उपागच्छत् ॥ संगतकरण आत्मनेपदम् ॥ हे “उषः उषोदेवते त्वम् “ऋणेव ऋणानीव तत्तमो “यातय अपगमय । स्तोतॄणामृणानि यथा धनप्रदानेनापाकरोषि तथा तमोऽप्यपसारयेत्यर्थः ॥


उप॑ ते॒ गा इ॒वाक॑रं वृणी॒ष्व दु॑हितर्दिवः ।

रात्रि॒ स्तोमं॒ न जि॒ग्युषे॑ ॥ ८

उप॑ । ते॒ । गाःऽइ॑व । आ । अ॒क॒र॒म् । वृ॒णी॒ष्व । दु॒हि॒तः॒ । दि॒वः॒ ।

रात्रि॑ । स्तोम॑म् । न । जि॒ग्युषे॑ ॥८

उप । ते । गाःऽइव । आ । अकरम् । वृणीष्व । दुहितः । दिवः ।

रात्रि । स्तोमम् । न । जिग्युषे ॥८

हे “रात्रि रात्रिदेवते “ते त्वां “गाइव पयसो दोग्ध्रीर्धेनूरिव उपेत्य “आकरं स्तुतिभिरभिमुखीकरोमि ॥ करोतेश्छान्दसे लुङि ‘कृमृदृरुहिभ्यः' इति च्लेरङादेशः ॥ “दिवः “दुहितः द्योतमानस्य सूर्यस्य पुत्रि यद्वा दिवसस्य तनये ।। ‘ परमपि च्छन्दसि ' (पा. सू. २. १, २. ६) इति परस्य षष्ठ्यन्तस्य पूर्वामन्त्रिताङ्गवद्भावात् पदद्वयसमुदायस्याष्टमिकं सर्वानुदात्तत्वम् ॥ त्वत्प्रसादात् “जिग्युषे शत्रून् जिग्युषो मम “स्तोमं “न स्तोत्रमिव हविरपि “वृणीष्व त्वं भजस्व ॥ जयतेर्लिटः क्वसुः । ‘ सन्लिटोर्जेः ' इत्यभ्यासादुत्तरस्य जकारस्य कुत्वम् । षष्ठ्यर्थे चतुर्थी वक्तव्या ' इति चतुर्थी । ‘ वसोः संप्रसारणम् ' इति संप्रसारणम् ॥ ॥ १४ ।।

मण्डल १०

सूक्तं १०.१

सूक्तं १०.२

सूक्तं १०.३

सूक्तं १०.४

सूक्तं १०.५

सूक्तं १०.६

सूक्तं १०.७

सूक्तं १०.८

सूक्तं १०.९

सूक्तं १०.१०

सूक्तं १०.११

सूक्तं १०.१२

सूक्तं १०.१३

सूक्तं १०.१४

सूक्तं १०.१५

सूक्तं १०.१६

सूक्तं १०.१७

सूक्तं १०.१८

सूक्तं १०.१९

सूक्तं १०.२०

सूक्तं १०.२१

सूक्तं १०.२२

सूक्तं १०.२३

सूक्तं १०.२४

सूक्तं १०.२५

सूक्तं १०.२६

सूक्तं १०.२७

सूक्तं १०.२८

सूक्तं १०.२९

सूक्तं १०.३०

सूक्तं १०.३१

सूक्तं १०.३२

सूक्तं १०.३३

सूक्तं १०.३४

सूक्तं १०.३५

सूक्तं १०.३६

सूक्तं १०.३७

सूक्तं १०.३८

सूक्तं १०.३९

सूक्तं १०.४०

सूक्तं १०.४१

सूक्तं १०.४२

सूक्तं १०.४३

सूक्तं १०.४४

सूक्तं १०.४५

सूक्तं १०.४६

सूक्तं १०.४७

सूक्तं १०.४८

सूक्तं १०.४९

सूक्तं १०.५०

सूक्तं १०.५१

सूक्तं १०.५२

सूक्तं १०.५३

सूक्तं १०.५४

सूक्तं १०.५५

सूक्तं १०.५६

सूक्तं १०.५७

सूक्तं १०.५८

सूक्तं १०.५९

सूक्तं १०.६०

सूक्तं १०.६१

सूक्तं १०.६२

सूक्तं १०.६३

सूक्तं १०.६४

सूक्तं १०.६५

सूक्तं १०.६६

सूक्तं १०.६७

सूक्तं १०.६८

सूक्तं १०.६९

सूक्तं १०.७०

सूक्तं १०.७१

सूक्तं १०.७२

सूक्तं १०.७३

सूक्तं १०.७४

सूक्तं १०.७५

सूक्तं १०.७६

सूक्तं १०.७७

सूक्तं १०.७८

सूक्तं १०.७९

सूक्तं १०.८०

सूक्तं १०.८१

सूक्तं १०.८२

सूक्तं १०.८३

सूक्तं १०.८४

सूक्तं १०.८५

सूक्तं १०.८६

सूक्तं १०.८७

सूक्तं १०.८८

सूक्तं १०.८९

सूक्तं १०.९०

सूक्तं १०.९१

सूक्तं १०.९२

सूक्तं १०.९३

सूक्तं १०.९४

सूक्तं १०.९५

सूक्तं १०.९६

सूक्तं १०.९७

सूक्तं १०.९८

सूक्तं १०.९९

सूक्तं १०.१००

सूक्तं १०.१०१

सूक्तं १०.१०२

सूक्तं १०.१०३

सूक्तं १०.१०४

सूक्तं १०.१०५

सूक्तं १०.१०६

सूक्तं १०.१०७

सूक्तं १०.१०८

सूक्तं १०.१०९

सूक्तं १०.११०

सूक्तं १०.१११

सूक्तं १०.११२

सूक्तं १०.११३

सूक्तं १०.११४

सूक्तं १०.११५

सूक्तं १०.११६

सूक्तं १०.११७

सूक्तं १०.११८

सूक्तं १०.११९

सूक्तं १०.१२०

सूक्तं १०.१२१

सूक्तं १०.१२२

सूक्तं १०.१२३

सूक्तं १०.१२४

सूक्तं १०.१२५

सूक्तं १०.१२६

सूक्तं १०.१२७

सूक्तं १०.१२८

सूक्तं १०.१२९

सूक्तं १०.१३०

सूक्तं १०.१३१

सूक्तं १०.१३२

सूक्तं १०.१३३

सूक्तं १०.१३४

सूक्तं १०.१३५

सूक्तं १०.१३६

सूक्तं १०.१३७

सूक्तं १०.१३८

सूक्तं १०.१३९

सूक्तं १०.१४०

सूक्तं १०.१४१

सूक्तं १०.१४२

सूक्तं १०.१४३

सूक्तं १०.१४४

सूक्तं १०.१४५

सूक्तं १०.१४६

सूक्तं १०.१४७

सूक्तं १०.१४८

सूक्तं १०.१४९

सूक्तं १०.१५०

सूक्तं १०.१५१

सूक्तं १०.१५२

सूक्तं १०.१५३

सूक्तं १०.१५४

सूक्तं १०.१५५

सूक्तं १०.१५६

सूक्तं १०.१५७

सूक्तं १०.१५८

सूक्तं १०.१५९

सूक्तं १०.१६०

सूक्तं १०.१६१

सूक्तं १०.१६२

सूक्तं १०.१६३

सूक्तं १०.१६४

सूक्तं १०.१६५

सूक्तं १०.१६६

सूक्तं १०.१६७

सूक्तं १०.१६८

सूक्तं १०.१६९

सूक्तं १०.१७०

सूक्तं १०.१७१

सूक्तं १०.१७२

सूक्तं १०.१७३

सूक्तं १०.१७४

सूक्तं १०.१७५

सूक्तं १०.१७६

सूक्तं १०.१७७

सूक्तं १०.१७८

सूक्तं १०.१७९

सूक्तं १०.१८०

सूक्तं १०.१८१

सूक्तं १०.१८२

सूक्तं १०.१८३

सूक्तं १०.१८४

सूक्तं १०.१८५

सूक्तं १०.१८६

सूक्तं १०.१८७

सूक्तं १०.१८८

सूक्तं १०.१८९

सूक्तं १०.१९०

सूक्तं १०.१९१

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_१०.१२७&oldid=203194" इत्यस्माद् प्रतिप्राप्तम्