ऋग्वेदः सूक्तं १०.१५८

(ऋग्वेद: सूक्तं १०.१५८ इत्यस्मात् पुनर्निर्दिष्टम्)
← सूक्तं १०.१५७ ऋग्वेदः - मण्डल १०
सूक्तं १०.१५८
चक्षुः सौर्यः
सूक्तं १०.१५९ →
दे. सूर्यः। गायत्री, २ स्वराट्।


सूर्यो नो दिवस्पातु वातो अन्तरिक्षात् ।
अग्निर्नः पार्थिवेभ्यः ॥१॥
जोषा सवितर्यस्य ते हरः शतं सवाँ अर्हति ।
पाहि नो दिद्युतः पतन्त्याः ॥२॥
चक्षुर्नो देवः सविता चक्षुर्न उत पर्वतः ।
चक्षुर्धाता दधातु नः ॥३॥
चक्षुर्नो धेहि चक्षुषे चक्षुर्विख्यै तनूभ्यः ।
सं चेदं वि च पश्येम ॥४॥
सुसंदृशं त्वा वयं प्रति पश्येम सूर्य ।
वि पश्येम नृचक्षसः ॥५॥

सायणभाष्यम्

‘सूर्यः' इति पञ्चर्चं सप्तमं सूक्तं सूर्यपुत्रस्य चक्षुःसंज्ञस्यार्षं सूर्यदेवत्यं गायत्रम् । तथा चानुक्रान्तं-- सूर्यो नश्चक्षुः सौर्यः सौर्यं गायत्रम्' इति । आश्विनशस्त्रे सूर्योदयादुत्तरकाले सौर्यकाण्ड इदं सूक्तम् । सूत्रितं च --- सूर्यो नो दिव उदु त्यं जातवेदसमिति नव' ( आश्व. श्रौ. ६. ५) इति । दर्शपूर्णमासयोः स्रुगादापनात्पूर्वभाविनि जपे ‘सूर्यो नः' इत्येषा। सूत्रितं च-- सूर्यो नो दिवस्पातु नमो महद्भ्यो नमो अर्भकेभ्यः' ( आश्व. श्रौ. १. ४ ) इति ॥


सूर्यो॑ नो दि॒वस्पा॑तु॒ वातो॑ अ॒न्तरि॑क्षात् ।

अ॒ग्निर्न॒ः पार्थि॑वेभ्यः ॥१

सूर्यः॑ । नः॒ । दि॒वः । पा॒तु॒ । वातः॑ । अ॒न्तरि॑क्षात् ।

अ॒ग्निः । नः॒ । पार्थि॑वेभ्यः ॥१

सूर्यः । नः । दिवः । पातु । वातः । अन्तरिक्षात् । अग्निः । नः । पार्थिवेभ्यः ।। १ ।।

“सूर्यः सर्वस्य प्रेरकः शोभनीयो वा देवः “दिवः द्युलोकात् द्युलोकवर्तिनो जनात् “नः अस्मान् “पातु रक्षतु । “वातः वायुश्च “अन्तरिक्षात् मध्यमस्थानगताद्बाधकादस्मान् रक्षतु । तथा पृथिवीस्थानः “अग्निः च “पार्थिवेभ्यः पृथिव्यां वर्तमानेभ्यः शत्रुभ्यः “नः अस्मान् रक्षतु ।।

जोषा॑ सवित॒र्यस्य॑ ते॒ हरः॑ श॒तं स॒वाँ अर्ह॑ति ।

पा॒हि नो॑ दि॒द्युत॒ः पत॑न्त्याः ॥२

जोष॑ । स॒वि॒तः॒ । यस्य॑ । ते॒ । हरः॑ । श॒तम् । स॒वान् । अर्ह॑ति ।

पा॒हि । नः॒ । दि॒द्युतः॑ । पत॑न्त्याः ॥२

जोष । सवितः । यस्य । ते । हरः । शतम् । सवान् । अर्हति ।

पाहि । नः । दिद्युतः । पतन्त्याः ॥२

हे “सवितः सर्वस्य प्रेरक सूर्य “जोष अस्मत्स्तुत्यादिकं सेवस्व । “यस्य “ते तव “हरः रसहरणशीलं तेजः “शतं “सवान् बहून् यज्ञान् प्रति “अर्हति योग्यं भवति । यद्वा । प्रकाशनादिद्वारा पूजयति । स त्वं “नः अस्मान् “पतन्याःह निपतन्त्याः शत्रुभिरस्मासु क्षिप्यमाणायाः “दिद्युतः । वज्रनामैतत् । द्योतमानायाः शक्तेरायुधात् “पाहि रक्ष ।।


चक्षु॑र्नो दे॒वः स॑वि॒ता चक्षु॑र्न उ॒त पर्व॑तः ।

चक्षु॑र्धा॒ता द॑धातु नः ॥३

चक्षुः॑ । नः॒ । दे॒वः । स॒वि॒ता । चक्षुः॑ । नः॒ । उ॒त । पर्व॑तः ।

चक्षुः॑ । धा॒ता । द॒धा॒तु॒ । नः॒ ॥३

चक्षुः । नः । देवः । सविता । चक्षुः । नः । उत । पर्वतः ।

चक्षुः । धाता । दधातु । नः ॥३

“सविता प्रेरकः “देवः “नः अस्माकं “चक्षुः प्रकाशकमिन्द्रियमिन्द्रियानुग्राहकं तेजो वा “दधातु । “उत अपि च “पर्वतः इन्द्रसहचरः पर्वताख्योऽपि देवः “नः अस्माकं “चक्षुः विदधातु । “धाता सर्वस्य विधातादित्यानामन्यतमश्च “नः अस्माकं “चक्षुः विदधातु ।।


चक्षु॑र्नो धेहि॒ चक्षु॑षे॒ चक्षु॑र्वि॒ख्यै त॒नूभ्यः॑ ।

सं चे॒दं वि च॑ पश्येम ॥४

चक्षुः॑ । नः॒ । धे॒हि॒ । चक्षु॑षे । चक्षुः॑ । वि॒ऽख्यै । त॒नूभ्यः॑ ।

सम् । च॒ । इ॒दम् । वि । च॒ । प॒श्ये॒म॒ ॥४

चक्षुः । नः । धेहि । चक्षुषे । चक्षुः । विऽख्यै । तनूभ्यः ।

सम् । च । इदम् । वि । च । पश्येम ॥४

“नः अस्माकं “चक्षुषे रूपोपलब्धिकारणायेन्द्रियाय “चक्षुः प्रकाशकं तदनुग्राहकं तेजो हे सूर्य “धेहि विधेहि कुरु । यद्वा । न इति व्यत्ययेन बहुवचनम् । चक्षुषे चक्षुःसंज्ञाय नो मह्यं चक्षुरिन्द्रियं वा तेजो वा हे सूर्य धेहि प्रयच्छ । “तनूभ्यः अस्माकं शरीरेभ्यस्तनयेभ्यो वा “विख्यै विख्यानाय प्रकाशनाय “चक्षुः त्वदीयं प्रकाशं विधेहि । यत एवं तस्मात्कारणात् त्वदीयेन तेजसा वयं “च “इदं सर्वं जगत् “सं “पश्येम । सम्यग्द्रष्टारो भवेम । “वि पश्येम “च । विविधं च सविशेषं द्रष्टारो भवेम ।।

सु॒सं॒दृशं॑ त्वा व॒यं प्रति॑ पश्येम सूर्य ।

वि प॑श्येम नृ॒चक्ष॑सः ॥५

सु॒ऽस॒न्दृश॑म् । त्वा॒ । व॒यम् । प्रति॑ । प॒श्ये॒म॒ । सू॒र्य॒ ।

वि । प॒श्ये॒म॒ । नृ॒ऽचक्ष॑सः ॥५

सुऽसन्दृशम् । त्वा । वयम् । प्रति । पश्येम । सूर्य ।

वि । पश्येम । नृऽचक्षसः ॥५

हे “सूर्य “सुसंदृशं सुष्ठु संद्रष्टारं “त्वा त्वां “वयं “प्रति “पश्येम प्रत्येकं द्रष्टारो भूयास्म । तथा “नृचक्षसः नृभिर्मनुष्यैरस्माभिर्द्रष्टव्यान् पदार्थान् “वि “पश्येम विद्रष्टारो भवेम । यद्वा । नृचक्षसो नृणां शत्रुमनुष्याणां हिंसकाः सन्तो वयं विशिष्टज्ञाना भवेम ।। ।।१ ६ ।।

मण्डल १०

सूक्तं १०.१

सूक्तं १०.२

सूक्तं १०.३

सूक्तं १०.४

सूक्तं १०.५

सूक्तं १०.६

सूक्तं १०.७

सूक्तं १०.८

सूक्तं १०.९

सूक्तं १०.१०

सूक्तं १०.११

सूक्तं १०.१२

सूक्तं १०.१३

सूक्तं १०.१४

सूक्तं १०.१५

सूक्तं १०.१६

सूक्तं १०.१७

सूक्तं १०.१८

सूक्तं १०.१९

सूक्तं १०.२०

सूक्तं १०.२१

सूक्तं १०.२२

सूक्तं १०.२३

सूक्तं १०.२४

सूक्तं १०.२५

सूक्तं १०.२६

सूक्तं १०.२७

सूक्तं १०.२८

सूक्तं १०.२९

सूक्तं १०.३०

सूक्तं १०.३१

सूक्तं १०.३२

सूक्तं १०.३३

सूक्तं १०.३४

सूक्तं १०.३५

सूक्तं १०.३६

सूक्तं १०.३७

सूक्तं १०.३८

सूक्तं १०.३९

सूक्तं १०.४०

सूक्तं १०.४१

सूक्तं १०.४२

सूक्तं १०.४३

सूक्तं १०.४४

सूक्तं १०.४५

सूक्तं १०.४६

सूक्तं १०.४७

सूक्तं १०.४८

सूक्तं १०.४९

सूक्तं १०.५०

सूक्तं १०.५१

सूक्तं १०.५२

सूक्तं १०.५३

सूक्तं १०.५४

सूक्तं १०.५५

सूक्तं १०.५६

सूक्तं १०.५७

सूक्तं १०.५८

सूक्तं १०.५९

सूक्तं १०.६०

सूक्तं १०.६१

सूक्तं १०.६२

सूक्तं १०.६३

सूक्तं १०.६४

सूक्तं १०.६५

सूक्तं १०.६६

सूक्तं १०.६७

सूक्तं १०.६८

सूक्तं १०.६९

सूक्तं १०.७०

सूक्तं १०.७१

सूक्तं १०.७२

सूक्तं १०.७३

सूक्तं १०.७४

सूक्तं १०.७५

सूक्तं १०.७६

सूक्तं १०.७७

सूक्तं १०.७८

सूक्तं १०.७९

सूक्तं १०.८०

सूक्तं १०.८१

सूक्तं १०.८२

सूक्तं १०.८३

सूक्तं १०.८४

सूक्तं १०.८५

सूक्तं १०.८६

सूक्तं १०.८७

सूक्तं १०.८८

सूक्तं १०.८९

सूक्तं १०.९०

सूक्तं १०.९१

सूक्तं १०.९२

सूक्तं १०.९३

सूक्तं १०.९४

सूक्तं १०.९५

सूक्तं १०.९६

सूक्तं १०.९७

सूक्तं १०.९८

सूक्तं १०.९९

सूक्तं १०.१००

सूक्तं १०.१०१

सूक्तं १०.१०२

सूक्तं १०.१०३

सूक्तं १०.१०४

सूक्तं १०.१०५

सूक्तं १०.१०६

सूक्तं १०.१०७

सूक्तं १०.१०८

सूक्तं १०.१०९

सूक्तं १०.११०

सूक्तं १०.१११

सूक्तं १०.११२

सूक्तं १०.११३

सूक्तं १०.११४

सूक्तं १०.११५

सूक्तं १०.११६

सूक्तं १०.११७

सूक्तं १०.११८

सूक्तं १०.११९

सूक्तं १०.१२०

सूक्तं १०.१२१

सूक्तं १०.१२२

सूक्तं १०.१२३

सूक्तं १०.१२४

सूक्तं १०.१२५

सूक्तं १०.१२६

सूक्तं १०.१२७

सूक्तं १०.१२८

सूक्तं १०.१२९

सूक्तं १०.१३०

सूक्तं १०.१३१

सूक्तं १०.१३२

सूक्तं १०.१३३

सूक्तं १०.१३४

सूक्तं १०.१३५

सूक्तं १०.१३६

सूक्तं १०.१३७

सूक्तं १०.१३८

सूक्तं १०.१३९

सूक्तं १०.१४०

सूक्तं १०.१४१

सूक्तं १०.१४२

सूक्तं १०.१४३

सूक्तं १०.१४४

सूक्तं १०.१४५

सूक्तं १०.१४६

सूक्तं १०.१४७

सूक्तं १०.१४८

सूक्तं १०.१४९

सूक्तं १०.१५०

सूक्तं १०.१५१

सूक्तं १०.१५२

सूक्तं १०.१५३

सूक्तं १०.१५४

सूक्तं १०.१५५

सूक्तं १०.१५६

सूक्तं १०.१५७

सूक्तं १०.१५८

सूक्तं १०.१५९

सूक्तं १०.१६०

सूक्तं १०.१६१

सूक्तं १०.१६२

सूक्तं १०.१६३

सूक्तं १०.१६४

सूक्तं १०.१६५

सूक्तं १०.१६६

सूक्तं १०.१६७

सूक्तं १०.१६८

सूक्तं १०.१६९

सूक्तं १०.१७०

सूक्तं १०.१७१

सूक्तं १०.१७२

सूक्तं १०.१७३

सूक्तं १०.१७४

सूक्तं १०.१७५

सूक्तं १०.१७६

सूक्तं १०.१७७

सूक्तं १०.१७८

सूक्तं १०.१७९

सूक्तं १०.१८०

सूक्तं १०.१८१

सूक्तं १०.१८२

सूक्तं १०.१८३

सूक्तं १०.१८४

सूक्तं १०.१८५

सूक्तं १०.१८६

सूक्तं १०.१८७

सूक्तं १०.१८८

सूक्तं १०.१८९

सूक्तं १०.१९०

सूक्तं १०.१९१

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_१०.१५८&oldid=203699" इत्यस्माद् प्रतिप्राप्तम्