ऋग्वेदः सूक्तं १०.१४७

(ऋग्वेद: सूक्तं १०.१४७ इत्यस्मात् पुनर्निर्दिष्टम्)
← सूक्तं १०.१४६ ऋग्वेदः - मण्डल १०
सूक्तं १०.१४७
सुवेदाः शैरीषिः।
सूक्तं १०.१४८ →
दे. इन्द्रः। जगती, ५ त्रिष्टुप्।


श्रत्ते दधामि प्रथमाय मन्यवेऽहन्यद्वृत्रं नर्यं विवेरपः ।
उभे यत्त्वा भवतो रोदसी अनु रेजते शुष्मात्पृथिवी चिदद्रिवः ॥१॥
त्वं मायाभिरनवद्य मायिनं श्रवस्यता मनसा वृत्रमर्दयः ।
त्वामिन्नरो वृणते गविष्टिषु त्वां विश्वासु हव्यास्विष्टिषु ॥२॥
ऐषु चाकन्धि पुरुहूत सूरिषु वृधासो ये मघवन्नानशुर्मघम् ।
अर्चन्ति तोके तनये परिष्टिषु मेधसाता वाजिनमह्रये धने ॥३॥
स इन्नु रायः सुभृतस्य चाकनन्मदं यो अस्य रंह्यं चिकेतति ।
त्वावृधो मघवन्दाश्वध्वरो मक्षू स वाजं भरते धना नृभिः ॥४॥
त्वं शर्धाय महिना गृणान उरु कृधि मघवञ्छग्धि रायः ।
त्वं नो मित्रो वरुणो न मायी पित्वो न दस्म दयसे विभक्ता ॥५॥

सायणभाष्यम्

‘श्रत्ते' इति पञ्चर्चमेकोनविंशं सूक्तं शिरीषपुत्रस्य सुवेदस आर्षम् । पञ्चमी त्रिष्टुप् शिष्टा जगत्यः । इन्द्रो देवता । अनुक्रम्यते हि - श्रत्ते पञ्च सुवेदाः शैरीषिस्त्रिष्टुबन्तम्' इति । तृतीये रात्रिपर्याये प्रशास्तुः शस्त्र इदं सूक्तम् । सूत्रितं च - ‘ श्रत्ते दधामीदं त्यत्पात्रमिन्द्रपानमिति याज्या' ( आश्व. श्रौ. ६. ४) इति ।


श्रत्ते॑ दधामि प्रथ॒माय॑ म॒न्यवेऽह॒न्यद्वृ॒त्रं नर्यं॑ वि॒वेर॒पः ।

उ॒भे यत्त्वा॒ भव॑तो॒ रोद॑सी॒ अनु॒ रेज॑ते॒ शुष्मा॑त्पृथि॒वी चि॑दद्रिवः ॥१

श्रत् । ते॒ । द॒धा॒मि॒ । प्र॒थ॒माय॑ । म॒न्यवे॑ । अह॑न् । यत् । वृ॒त्रम् । नर्य॑म् । वि॒वेः । अ॒पः ।

उ॒भे इति॑ । यत् । त्वा॒ । भव॑तः । रोद॑सी॒ इति॑ । अनु॑ । रेज॑ते । शुष्मा॑त् । पृ॒थि॒वी । चि॒त् । अ॒द्रि॒ऽवः॒ ॥१

श्रत् । ते । दधामि । प्रथमाय । मन्यवे । अहन् । यत् । वृत्रम् । नर्यम् । विवेः । अपः ।

उभे इति । यत् । त्वा । भवतः । रोदसी इति । अनु । रेजते । शुष्मात् । पृथिवी । चित् । अद्रिऽवः ॥१

हे इन्द्र “ते तव “मन्यवे कोपाय तेजसे वा “प्रथमाय मुख्याथ “श्रत् “दधामि । श्रद्धा नामादरातिशयः । तद्विषयं करोमि । “यत् येन मन्युना त्वं “वृत्रम् आवरकमसुरं मेघं वा नर्यं नेतव्यम् “अहन अवधीः हत्वा च तेनावृताः “अपः उदकानि च “विवेः इमं लोकं प्रत्यागमयः । तस्मै मन्यव इत्यन्वयः। “यत् यदा “उभे “रोदसी द्यावापृथिव्यौ “त्वा त्वामनुसृत्य “भवतः वर्तेते । त्वदधीने अभूतामित्यर्थः । तदानीं “पृथिवी “चित । पृथिवीत्यन्तरिक्षनाम । प्रथितं विस्तीर्णमन्तरिक्षमपि हे “अद्रिवः वज्रवन्निन्द्र “शुष्मात् त्वदीयाद्बलात् "रेजते कम्पते ॥


त्वं मा॒याभि॑रनवद्य मा॒यिनं॑ श्रवस्य॒ता मन॑सा वृ॒त्रम॑र्दयः ।

त्वामिन्नरो॑ वृणते॒ गवि॑ष्टिषु॒ त्वां विश्वा॑सु॒ हव्या॒स्विष्टि॑षु ॥२

त्वम् । मा॒याभिः॑ । अ॒न॒व॒द्य॒ । मा॒यिन॑म् । श्र॒व॒स्य॒ता । मन॑सा । वृ॒त्रम् । अ॒र्द॒यः॒ ।

त्वाम् । इत् । नरः॑ । वृ॒ण॒ते॒ । गोऽइ॑ष्टिषु । त्वाम् । विश्वा॑सु । हव्या॑सु । इष्टि॑षु ॥२

त्वम् । मायाभिः । अनवद्य । मायिनम् । श्रवस्यता । मनसा । वृत्रम् । अर्दयः ।

त्वाम् । इत् । नरः । वृणते । गोऽइष्टिषु । त्वाम् । विश्वासु । हव्यासु । इष्टिषु ॥२

हे “अनवद्य अवद्यरहित प्रशस्येन्द्र “त्वं “मायिनं मायाविनं “वृत्रं “मायाभिः वञ्चनाभिर्बुद्धिविशेषैर्वा “श्रवस्यता श्रवः श्रवणीयं यशोऽन्नं वेच्छता “मनसा “अर्दयः अहिंसीः । अपि च “नरः नेतारोऽङ्गिरसः “त्वामित् त्वामेव “गविष्टिषु गवां पणिभिरपहृतानामेषणेषु प्रापणेषु विषयभूतेषु “वृणते संभजन्ते । तथा “विश्वासु सर्वासु “हव्यासु आह्वातव्यासु प्रार्थनीयासु "इष्टिषु यागक्रियासु “त्वाम् एव “वृणते ॥


ऐषु॑ चाकन्धि पुरुहूत सू॒रिषु॑ वृ॒धासो॒ ये म॑घवन्नान॒शुर्म॒घम् ।

अर्च॑न्ति तो॒के तन॑ये॒ परि॑ष्टिषु मे॒धसा॑ता वा॒जिन॒मह्र॑ये॒ धने॑ ॥३

आ । ए॒षु॒ । चा॒क॒न्धि॒ । पु॒रु॒ऽहू॒त॒ । सू॒रिषु॑ । वृ॒धासः॑ । ये । म॒घ॒ऽव॒न् । आ॒न॒शुः । म॒घम् ।

अर्च॑न्ति । तो॒के । तन॑ये । परि॑ष्टिषु । मे॒धऽसा॑ता । वा॒जिन॑म् । अह्र॑ये । धने॑ ॥३

आ । एषु । चाकन्धि । पुरुऽहूत । सूरिषु । वृधासः । ये । मघऽवन् । आनशुः । मघम् ।

अर्चन्ति । तोके । तनये । परिष्टिषु । मेधऽसाता । वाजिनम् । अह्रये । धने ॥३

हे “पुरुहूत बहुभिराहूतेन्द्र “एषु “सूरिषु स्तोतृषु “आ “चाकन्धि अत्यर्थमभिदीप्यस्व अभिकामयस्व वा ॥ ‘ कनी दीप्तिकान्तिगतिषु' । अस्माच्चर्करीतमेतत् ।। हे “मघवन् धनवन्निन्द्र “ये सूरयः “वृधासः त्वत्प्रसादाद्वर्धमानाः सन्तः “मघं धनम् “आनशुः प्राप्नुवन्ति। अपि च "मेधसाता मेधसातौ यज्ञे “वाजिनं बलवन्तमन्नवन्तं वेजनवन्तं वा त्वां ये “अर्चन्ति पूजयन्ति “तोके पुत्रे “तनये तत्पुत्रे “परिष्टिषु परित इष्यमाणेष्वन्येष्वपि फलेषु “अह्रये अलज्जाकरे “धने च । एतेषु निमित्तभूतेषु सत्सु त्वामेव स्तुत्यादिभिः पूजयन्तीत्यर्थः ॥


स इन्नु रा॒यः सुभृ॑तस्य चाकन॒न्मदं॒ यो अ॑स्य॒ रंह्यं॒ चिके॑तति ।

त्वावृ॑धो मघवन्दा॒श्व॑ध्वरो म॒क्षू स वाजं॑ भरते॒ धना॒ नृभि॑ः ॥४

सः । इत् । नु । रा॒यः । सुऽभृ॑तस्य । चा॒क॒न॒त् । मद॑म् । यः । अ॒स्य॒ । रंह्य॑म् । चिके॑तति ।

त्वाऽवृ॑धः । म॒घ॒ऽव॒न् । दा॒शुऽअ॑ध्वरः । म॒क्षु । सः । वाज॑म् । भ॒र॒ते॒ । धना॑ । नृऽभिः॑ ॥४

सः । इत् । नु । रायः । सुऽभृतस्य । चाकनत् । मदम् । यः । अस्य । रंह्यम् । चिकेतति ।

त्वाऽवृधः । मघऽवन् । दाशुऽअध्वरः । मक्षु । सः । वाजम् । भरते । धना । नृऽभिः ॥४

“स “इत् स एव स्तोता “सुभृतस्य सुष्ठु संपादितस्य “रायः धनस्य । द्वितीयार्थे षष्ठी ।। ईदृशं धनं “नु क्षिप्रं “चाकनत् कामयते । लभत इत्यर्थः । “रंह्यम् । रंहो वेगः । तदर्हम् “अस्य इन्द्रस्य “मदं सोमपानजन्यं हर्षं “यः स्तोता “चिकेतति स्तुतिपदैर्जानाति । हे “मघवन् “त्वावृधः त्वया वर्धितः "दाश्वध्वरः दत्तयज्ञो यजमानः “नृभिः नेतृभिर्ऋत्विग्भिर्भृत्यैर्वा “धना धनानि “वाजम् अन्नं च "मक्षु शीघ्रं “भरते संपादयति ॥


त्वं शर्धा॑य महि॒ना गृ॑णा॒न उ॒रु कृ॑धि मघवञ्छ॒ग्धि रा॒यः ।

त्वं नो॑ मि॒त्रो वरु॑णो॒ न मा॒यी पि॒त्वो न द॑स्म दयसे विभ॒क्ता ॥५

त्वम् । शर्धा॑य । म॒हि॒ना । गृ॒णा॒नः । उ॒रु । कृ॒धि॒ । म॒घ॒ऽव॒न् । श॒ग्धि । रा॒यः ।

त्वम् । नः॒ । मि॒त्रः । वरु॑णः । न । मा॒यी । पि॒त्वः । न । द॒स्म॒ । द॒य॒से॒ । वि॒ऽभ॒क्ता ॥५

त्वम् । शर्धाय । महिना । गृणानः । उरु । कृधि । मघऽवन् । शग्धि । रायः ।

त्वम् । नः । मित्रः । वरुणः । न । मायी । पित्वः । न । दस्म । दयसे । विऽभक्ता ॥५

हे इन्द्र "त्वं "महिना महता स्तोत्रेण “गृणानः स्तूयमानः सन् “शर्धाय शर्धं बलम् “उरु “कृधि विस्तीर्णं कुरु। हे “मघवन “रायः धनानि च “शग्धि अस्मभ्यं प्रयच्छ । हे “दस्म दर्शनीयेन्द्र “विभक्ता विशेषेण धनानां भाजयिता “त्वं “मित्रो “वरुणो “न मित्रवद्वरुणवच्च “मायी प्रज्ञायुक्तः सन् “नः अस्मभ्यम् । नः संप्रत्यर्थे । संप्रति “पित्वः अन्नानि “दयसे प्रयच्छसि ॥ ॥ ५ ॥

मण्डल १०

सूक्तं १०.१

सूक्तं १०.२

सूक्तं १०.३

सूक्तं १०.४

सूक्तं १०.५

सूक्तं १०.६

सूक्तं १०.७

सूक्तं १०.८

सूक्तं १०.९

सूक्तं १०.१०

सूक्तं १०.११

सूक्तं १०.१२

सूक्तं १०.१३

सूक्तं १०.१४

सूक्तं १०.१५

सूक्तं १०.१६

सूक्तं १०.१७

सूक्तं १०.१८

सूक्तं १०.१९

सूक्तं १०.२०

सूक्तं १०.२१

सूक्तं १०.२२

सूक्तं १०.२३

सूक्तं १०.२४

सूक्तं १०.२५

सूक्तं १०.२६

सूक्तं १०.२७

सूक्तं १०.२८

सूक्तं १०.२९

सूक्तं १०.३०

सूक्तं १०.३१

सूक्तं १०.३२

सूक्तं १०.३३

सूक्तं १०.३४

सूक्तं १०.३५

सूक्तं १०.३६

सूक्तं १०.३७

सूक्तं १०.३८

सूक्तं १०.३९

सूक्तं १०.४०

सूक्तं १०.४१

सूक्तं १०.४२

सूक्तं १०.४३

सूक्तं १०.४४

सूक्तं १०.४५

सूक्तं १०.४६

सूक्तं १०.४७

सूक्तं १०.४८

सूक्तं १०.४९

सूक्तं १०.५०

सूक्तं १०.५१

सूक्तं १०.५२

सूक्तं १०.५३

सूक्तं १०.५४

सूक्तं १०.५५

सूक्तं १०.५६

सूक्तं १०.५७

सूक्तं १०.५८

सूक्तं १०.५९

सूक्तं १०.६०

सूक्तं १०.६१

सूक्तं १०.६२

सूक्तं १०.६३

सूक्तं १०.६४

सूक्तं १०.६५

सूक्तं १०.६६

सूक्तं १०.६७

सूक्तं १०.६८

सूक्तं १०.६९

सूक्तं १०.७०

सूक्तं १०.७१

सूक्तं १०.७२

सूक्तं १०.७३

सूक्तं १०.७४

सूक्तं १०.७५

सूक्तं १०.७६

सूक्तं १०.७७

सूक्तं १०.७८

सूक्तं १०.७९

सूक्तं १०.८०

सूक्तं १०.८१

सूक्तं १०.८२

सूक्तं १०.८३

सूक्तं १०.८४

सूक्तं १०.८५

सूक्तं १०.८६

सूक्तं १०.८७

सूक्तं १०.८८

सूक्तं १०.८९

सूक्तं १०.९०

सूक्तं १०.९१

सूक्तं १०.९२

सूक्तं १०.९३

सूक्तं १०.९४

सूक्तं १०.९५

सूक्तं १०.९६

सूक्तं १०.९७

सूक्तं १०.९८

सूक्तं १०.९९

सूक्तं १०.१००

सूक्तं १०.१०१

सूक्तं १०.१०२

सूक्तं १०.१०३

सूक्तं १०.१०४

सूक्तं १०.१०५

सूक्तं १०.१०६

सूक्तं १०.१०७

सूक्तं १०.१०८

सूक्तं १०.१०९

सूक्तं १०.११०

सूक्तं १०.१११

सूक्तं १०.११२

सूक्तं १०.११३

सूक्तं १०.११४

सूक्तं १०.११५

सूक्तं १०.११६

सूक्तं १०.११७

सूक्तं १०.११८

सूक्तं १०.११९

सूक्तं १०.१२०

सूक्तं १०.१२१

सूक्तं १०.१२२

सूक्तं १०.१२३

सूक्तं १०.१२४

सूक्तं १०.१२५

सूक्तं १०.१२६

सूक्तं १०.१२७

सूक्तं १०.१२८

सूक्तं १०.१२९

सूक्तं १०.१३०

सूक्तं १०.१३१

सूक्तं १०.१३२

सूक्तं १०.१३३

सूक्तं १०.१३४

सूक्तं १०.१३५

सूक्तं १०.१३६

सूक्तं १०.१३७

सूक्तं १०.१३८

सूक्तं १०.१३९

सूक्तं १०.१४०

सूक्तं १०.१४१

सूक्तं १०.१४२

सूक्तं १०.१४३

सूक्तं १०.१४४

सूक्तं १०.१४५

सूक्तं १०.१४६

सूक्तं १०.१४७

सूक्तं १०.१४८

सूक्तं १०.१४९

सूक्तं १०.१५०

सूक्तं १०.१५१

सूक्तं १०.१५२

सूक्तं १०.१५३

सूक्तं १०.१५४

सूक्तं १०.१५५

सूक्तं १०.१५६

सूक्तं १०.१५७

सूक्तं १०.१५८

सूक्तं १०.१५९

सूक्तं १०.१६०

सूक्तं १०.१६१

सूक्तं १०.१६२

सूक्तं १०.१६३

सूक्तं १०.१६४

सूक्तं १०.१६५

सूक्तं १०.१६६

सूक्तं १०.१६७

सूक्तं १०.१६८

सूक्तं १०.१६९

सूक्तं १०.१७०

सूक्तं १०.१७१

सूक्तं १०.१७२

सूक्तं १०.१७३

सूक्तं १०.१७४

सूक्तं १०.१७५

सूक्तं १०.१७६

सूक्तं १०.१७७

सूक्तं १०.१७८

सूक्तं १०.१७९

सूक्तं १०.१८०

सूक्तं १०.१८१

सूक्तं १०.१८२

सूक्तं १०.१८३

सूक्तं १०.१८४

सूक्तं १०.१८५

सूक्तं १०.१८६

सूक्तं १०.१८७

सूक्तं १०.१८८

सूक्तं १०.१८९

सूक्तं १०.१९०

सूक्तं १०.१९१

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_१०.१४७&oldid=195996" इत्यस्माद् प्रतिप्राप्तम्