ऋग्वेदः सूक्तं १०.१५९

(ऋग्वेद: सूक्तं १०.१५९ इत्यस्मात् पुनर्निर्दिष्टम्)
← सूक्तं १०.१५८ ऋग्वेदः - मण्डल १०
सूक्तं १०.१५९
पौलोमी शची।
सूक्तं १०.१६० →
दे. शची (आत्मानं तुष्टाव)। अनुष्टुप्


उदसौ सूर्यो अगादुदयं मामको भगः ।
अहं तद्विद्वला पतिमभ्यसाक्षि विषासहिः ॥१॥
अहं केतुरहं मूर्धाहमुग्रा विवाचनी ।
ममेदनु क्रतुं पतिः सेहानाया उपाचरेत् ॥२॥
मम पुत्राः शत्रुहणोऽथो मे दुहिता विराट् ।
उताहमस्मि संजया पत्यौ मे श्लोक उत्तमः ॥३॥
येनेन्द्रो हविषा कृत्व्यभवद्द्युम्न्युत्तमः ।
इदं तदक्रि देवा असपत्ना किलाभुवम् ॥४॥
असपत्ना सपत्नघ्नी जयन्त्यभिभूवरी ।
आवृक्षमन्यासां वर्चो राधो अस्थेयसामिव ॥५॥
समजैषमिमा अहं सपत्नीरभिभूवरी ।
यथाहमस्य वीरस्य विराजानि जनस्य च ॥६॥


सायणभाष्यम्

' उदसौ ' इति षडृचमष्टमं सूक्तमानुष्टुभम् । पुलोमतनया शची स्वात्मानमनेनास्तौत्। अतः सैवर्षिः सैव देवता । तथा चानुक्रान्तम् --' उदसौ षट् पौलोमी शच्यात्मानं तुष्टावानुष्टुभम् ' इति । विनियोगो लिङ्गादवगन्तव्यः । आपस्तम्बस्तु सपत्नीनाशने सूर्योपस्थान इदं सूक्तं विनियुक्तवान् । सूत्र्यते हि--' एतेनैव कामेनोत्तरेणानुवाकेन सदादित्यमुपतिष्ठते ' ( आप. गृ. ९.२) इति । अत्र एतेन इति प्रकृतं सपत्नीबाधनं परामृश्यते ।।


उद॒सौ सूर्यो॑ अगा॒दुद॒यं मा॑म॒को भगः॑ ।

अ॒हं तद्वि॑द्व॒ला पति॑म॒भ्य॑साक्षि विषास॒हिः ॥ १

उत् । अ॒सौ । सूर्यः॑ । अ॒गा॒त् । उत् । अ॒यम् । मा॒म॒कः । भगः॑ ।

अ॒हम् । तत् । वि॒द्व॒ला । पति॑म् । अ॒भि । अ॒सा॒क्षि॒ । वि॒ऽस॒स॒हिः ॥१

उत् । असौ । सूर्यः । अगात् । उत् । अयम् । मामकः । भगः ।

अहम् । तत् । विद्वला । पतिम् । अभि । असाक्षि । विऽससहिः ॥१

“असौ द्युलोकस्थः “सूर्यः “उत् “अगात् उदयं प्राप्तवान् । “मामकः मदीयः “भगः भजनीयः “अयम् इन्द्रश्च सूर्यात्मनोदगात् । यद्वा मामको भगो मदीयमिदं सौभाग्यमुदगात् । “तत् उद्यतं सूर्यस्य तेजः “विद्वला ज्ञातवती यद्वा “पतिं भर्तारं बिद्वला लब्धवती “अहं “विषासहिः विशेषेणाभिभवित्री सती “अभ्यसाक्षि अभ्यभूवम् । सपत्नीरिति शेषः । सहतेरभिभवार्थस्य लुङ्येतद्रूपम् । यद्वा । विषासहिः सपत्नीनामभिभवित्री सती पतिमभ्यसाक्षि । भर्तारमप्यभ्यभूवम् । यथा मय्येव वशीकृतश्चिरं वर्तते तथाकार्षमित्यर्थः ।।


अ॒हं के॒तुर॒हं मू॒र्धाहमु॒ग्रा वि॒वाच॑नी ।

ममेदनु॒ क्रतुं॒ पतिः॑ सेहा॒नाया॑ उ॒पाच॑रेत् ॥ २

अ॒हम् । के॒तुः । अ॒हम् । मू॒र्धा । अ॒हम् । उ॒ग्रा । वि॒ऽवाच॑नी ।

मम॑ । इत् । अनु॑ । क्रतु॑म् । पतिः॑ । से॒हा॒नायाः॑ । उ॒प॒ऽआच॑रेत् ॥२

अहम् । केतुः । अहम् । मूर्धा । अहम् । उग्रा । विऽवाचनी ।

मम । इत् । अनु । क्रतुम् । पतिः । सेहानायाः । उपऽआचरेत् ॥२

“अहं “केतुः केतयित्री सर्वस्य ज्ञात्री भवामि । “अहं “मूर्धा सर्वेष्वप्यवेषु शिर इव प्रधानभूता च भवामि । “अहम् “उग्रा उद्गूर्णा सती “विवाचनी विशेषेण पतिं वाचयित्री भवामि । क्रोधाविष्टमपि पतिं मयि सर्वदा प्रियवचनयुक्तं करोमीत्यर्थः । “सेहानायाः सपत्नीनामभिभवित्र्याः “ममेत् ममैव “क्रतुं कर्म बुद्धिं वा अनुलक्ष्य “पतिः पालयिता भर्ता “उपाचरेत् उपागच्छेत् । नान्यासां पत्नीनाम् ।।


मम॑ पु॒त्राः श॑त्रु॒हणोऽथो॑ मे दुहि॒ता वि॒राट् ।

उ॒ताहम॑स्मि संज॒या पत्यौ॑ मे॒ श्लोक॑ उत्त॒मः ॥ ३

मम॑ । पु॒त्राः । श॒त्रु॒ऽहनः॑ । अथो॒ इति॑ । मे॒ । दु॒हि॒ता । वि॒राट् ।

उ॒त । अ॒हम् । अ॒स्मि॒ । स॒म्ऽज॒या । पत्यौ॑ । मे॒ । श्लोकः॑ । उ॒त्ऽत॒मः ॥३

मम । पुत्राः । शत्रुऽहनः । अथो इति । मे । दुहिता । विराट् ।

उत । अहम् । अस्मि । सम्ऽजया । पत्यौ । मे । श्लोकः । उत्ऽतमः ॥३

“मम एव “पुत्राः तनयाः “शत्रुहणः शत्रूणां सपत्नानां हन्तारो भवन्ति । “अथो अपि च “मे मदीया “दुहिता पुत्री “विराट् विशेषेण राजमाना भवति । “उत अपि च “अहं “संजया सम्यग्जेत्री सपत्नीनाम् “अस्मि । ता अभिभवामि । अतो हेतोः “पत्यौ भर्तरीन्द्रे “मे मम “श्लोकः उपश्लोकनीयं यशः “उत्तमः उद्गततममतिशयेनोत्कृष्टं विद्यते । ।


येनेन्द्रो॑ ह॒विषा॑ कृ॒त्व्यभ॑वद्द्यु॒म्न्यु॑त्त॒मः ।

इ॒दं तद॑क्रि देवा असप॒त्ना किला॑भुवम् ॥ ४

येन॑ । इन्द्रः॑ । ह॒विषा॑ । कृ॒त्वी । अभ॑वत् । द्यु॒म्नी । उ॒त्ऽत॒मः ।

इ॒दम् । तत् । अ॒क्रि॒ । दे॒वाः॒ । अ॒स॒प॒त्ना । किल॑ । अ॒भु॒व॒म् ॥४

येन । इन्द्रः । हविषा । कृत्वी । अभवत् । द्युम्नी । उत्ऽतमः ।

इदम् । तत् । अक्रि । देवाः । असपत्ना । किल । अभुवम् ॥४

“येन “हविषा “इन्द्रः मम भर्ता “कृत्वी कर्मणां कर्ता “अभवत् 'भवति । तथा “द्युम्नी । द्युम्नं द्योतमानं यशोऽन्नं वा । तद्वान् “उत्तमः उत्कृष्टतमश्च येन हविषा भवति । हे “देवाः स्तोतार ऋत्विजः “तत् “इदं हविः “अक्रि अकारि ।। जयार्थिभिर्भवद्भिः क्रियताम् । यद्वा । हे यष्टव्या देवाः तदिदं हविरक्र्यहमपि । करोतेर्लुङीटि ' मन्त्रे घस इति च्लेर्लुक् । अत एव कारणादहम् “असपत्ना “किल शत्रुरहिता खलु “अभुवम् अभूवम् । छान्दसो ह्रस्वः ।।


अ॒स॒प॒त्ना स॑पत्न॒घ्नी जय॑न्त्यभि॒भूव॑री ।

आवृ॑क्षम॒न्यासां॒ वर्चो॒ राधो॒ अस्थे॑यसामिव ॥ ५

अ॒स॒प॒त्ना । स॒प॒त्न॒ऽघ्नी । जय॑न्ती । अ॒भि॒ऽभूव॑री ।

आ । अ॒वृ॒क्ष॒म् । अ॒न्यासा॑म् । वर्चः॑ । राधः॑ । अस्थे॑यसाम्ऽइव ॥५

असपत्ना । सपत्नऽघ्नी । जयन्ती । अभिऽभूवरी ।

आ । अवृक्षम् । अन्यासाम् । वर्चः । राधः । अस्थेयसाम्ऽइव ॥५

“असपत्ना अशत्रुका भवामि । कुत इत्यत आह । “सपत्नघ्नी शत्रूणां हन्त्री अत एव “जयन्ती जयं प्राप्नुवती “अभिभूवरी अभिभवित्री ।। भवतेः ' अन्येभ्योऽपि दृश्यन्ते ' इति क्वनिप् । ' वनो र च ' इति ङीब्रेफौ ।। ईदृश्यहम् “अन्यासां सपत्नीनां “वर्चः तेजः “राधः धनं च “आवृक्षम् आ समन्तादवृक्षम् । अवृश्चिषम् । अच्छिदम् ।। व्रश्चेर्लुङि ऊदित्त्वादिडभावे संयोगादिलोपे छान्दसं संप्रसारणम् ।। तत्र दृष्टान्तः । “अस्थेयसामिव । अस्थिरतराणां शत्रूणां यथा धनमप्रयत्नेन वृश्च्यते तथेत्यर्थः ।। स्थिरशब्दादीयसुनि ' प्रियस्थिर० इत्यादिना स्थादेशः ।।


सम॑जैषमि॒मा अ॒हं स॒पत्नी॑रभि॒भूव॑री ।

यथा॒हम॒स्य वी॒रस्य॑ वि॒राजा॑नि॒ जन॑स्य च ॥ ६

सम् । अ॒जै॒ष॒म् । इ॒माः । अ॒हम् । स॒ऽपत्नीः॑ । अ॒भि॒ऽभूव॑री ।

यथा॑ । अ॒हम् । अ॒स्य । वी॒रस्य॑ । वि॒ऽराजा॑नि । जन॑स्य । च॒ ॥६

सम् । अजैषम् । इमाः । अहम् । सऽपत्नीः । अभिऽभूवरी ।

यथा । अहम् । अस्य । वीरस्य । विऽराजानि । जनस्य । च ॥६

“अभिभूवरी अभिभवित्री “अहम् “इमाः “सपत्नीः “समजैषं सम्यगभ्यभूवम् । “यथा येन प्रकारेण “अहमस्य “वीरस्य इन्द्रस्य तदीयपरिजनस्य “च “विराजानि विशेषेण राजमाना भवानि । तथा समजैषमित्यर्थः ।। ।। १७ ।।


मण्डल १०

सूक्तं १०.१

सूक्तं १०.२

सूक्तं १०.३

सूक्तं १०.४

सूक्तं १०.५

सूक्तं १०.६

सूक्तं १०.७

सूक्तं १०.८

सूक्तं १०.९

सूक्तं १०.१०

सूक्तं १०.११

सूक्तं १०.१२

सूक्तं १०.१३

सूक्तं १०.१४

सूक्तं १०.१५

सूक्तं १०.१६

सूक्तं १०.१७

सूक्तं १०.१८

सूक्तं १०.१९

सूक्तं १०.२०

सूक्तं १०.२१

सूक्तं १०.२२

सूक्तं १०.२३

सूक्तं १०.२४

सूक्तं १०.२५

सूक्तं १०.२६

सूक्तं १०.२७

सूक्तं १०.२८

सूक्तं १०.२९

सूक्तं १०.३०

सूक्तं १०.३१

सूक्तं १०.३२

सूक्तं १०.३३

सूक्तं १०.३४

सूक्तं १०.३५

सूक्तं १०.३६

सूक्तं १०.३७

सूक्तं १०.३८

सूक्तं १०.३९

सूक्तं १०.४०

सूक्तं १०.४१

सूक्तं १०.४२

सूक्तं १०.४३

सूक्तं १०.४४

सूक्तं १०.४५

सूक्तं १०.४६

सूक्तं १०.४७

सूक्तं १०.४८

सूक्तं १०.४९

सूक्तं १०.५०

सूक्तं १०.५१

सूक्तं १०.५२

सूक्तं १०.५३

सूक्तं १०.५४

सूक्तं १०.५५

सूक्तं १०.५६

सूक्तं १०.५७

सूक्तं १०.५८

सूक्तं १०.५९

सूक्तं १०.६०

सूक्तं १०.६१

सूक्तं १०.६२

सूक्तं १०.६३

सूक्तं १०.६४

सूक्तं १०.६५

सूक्तं १०.६६

सूक्तं १०.६७

सूक्तं १०.६८

सूक्तं १०.६९

सूक्तं १०.७०

सूक्तं १०.७१

सूक्तं १०.७२

सूक्तं १०.७३

सूक्तं १०.७४

सूक्तं १०.७५

सूक्तं १०.७६

सूक्तं १०.७७

सूक्तं १०.७८

सूक्तं १०.७९

सूक्तं १०.८०

सूक्तं १०.८१

सूक्तं १०.८२

सूक्तं १०.८३

सूक्तं १०.८४

सूक्तं १०.८५

सूक्तं १०.८६

सूक्तं १०.८७

सूक्तं १०.८८

सूक्तं १०.८९

सूक्तं १०.९०

सूक्तं १०.९१

सूक्तं १०.९२

सूक्तं १०.९३

सूक्तं १०.९४

सूक्तं १०.९५

सूक्तं १०.९६

सूक्तं १०.९७

सूक्तं १०.९८

सूक्तं १०.९९

सूक्तं १०.१००

सूक्तं १०.१०१

सूक्तं १०.१०२

सूक्तं १०.१०३

सूक्तं १०.१०४

सूक्तं १०.१०५

सूक्तं १०.१०६

सूक्तं १०.१०७

सूक्तं १०.१०८

सूक्तं १०.१०९

सूक्तं १०.११०

सूक्तं १०.१११

सूक्तं १०.११२

सूक्तं १०.११३

सूक्तं १०.११४

सूक्तं १०.११५

सूक्तं १०.११६

सूक्तं १०.११७

सूक्तं १०.११८

सूक्तं १०.११९

सूक्तं १०.१२०

सूक्तं १०.१२१

सूक्तं १०.१२२

सूक्तं १०.१२३

सूक्तं १०.१२४

सूक्तं १०.१२५

सूक्तं १०.१२६

सूक्तं १०.१२७

सूक्तं १०.१२८

सूक्तं १०.१२९

सूक्तं १०.१३०

सूक्तं १०.१३१

सूक्तं १०.१३२

सूक्तं १०.१३३

सूक्तं १०.१३४

सूक्तं १०.१३५

सूक्तं १०.१३६

सूक्तं १०.१३७

सूक्तं १०.१३८

सूक्तं १०.१३९

सूक्तं १०.१४०

सूक्तं १०.१४१

सूक्तं १०.१४२

सूक्तं १०.१४३

सूक्तं १०.१४४

सूक्तं १०.१४५

सूक्तं १०.१४६

सूक्तं १०.१४७

सूक्तं १०.१४८

सूक्तं १०.१४९

सूक्तं १०.१५०

सूक्तं १०.१५१

सूक्तं १०.१५२

सूक्तं १०.१५३

सूक्तं १०.१५४

सूक्तं १०.१५५

सूक्तं १०.१५६

सूक्तं १०.१५७

सूक्तं १०.१५८

सूक्तं १०.१५९

सूक्तं १०.१६०

सूक्तं १०.१६१

सूक्तं १०.१६२

सूक्तं १०.१६३

सूक्तं १०.१६४

सूक्तं १०.१६५

सूक्तं १०.१६६

सूक्तं १०.१६७

सूक्तं १०.१६८

सूक्तं १०.१६९

सूक्तं १०.१७०

सूक्तं १०.१७१

सूक्तं १०.१७२

सूक्तं १०.१७३

सूक्तं १०.१७४

सूक्तं १०.१७५

सूक्तं १०.१७६

सूक्तं १०.१७७

सूक्तं १०.१७८

सूक्तं १०.१७९

सूक्तं १०.१८०

सूक्तं १०.१८१

सूक्तं १०.१८२

सूक्तं १०.१८३

सूक्तं १०.१८४

सूक्तं १०.१८५

सूक्तं १०.१८६

सूक्तं १०.१८७

सूक्तं १०.१८८

सूक्तं १०.१८९

सूक्तं १०.१९०

सूक्तं १०.१९१

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_१०.१५९&oldid=203700" इत्यस्माद् प्रतिप्राप्तम्