ऋग्वेदः सूक्तं १०.१२

(ऋग्वेद: सूक्तं १०.१२ इत्यस्मात् पुनर्निर्दिष्टम्)
← सूक्तं १०.११ ऋग्वेदः - मण्डल १०
सूक्तं १०.१२
आङ्गिर्हविर्धानः
सूक्तं १०.१३ →
दे. अग्निः। त्रिष्टुप्


द्यावा ह क्षामा प्रथमे ऋतेनाभिश्रावे भवतः सत्यवाचा ।
देवो यन्मर्तान्यजथाय कृण्वन्सीदद्धोता प्रत्यङ्स्वमसुं यन् ॥१॥
देवो देवान्परिभूरृतेन वहा नो हव्यं प्रथमश्चिकित्वान् ।
धूमकेतुः समिधा भाऋजीको मन्द्रो होता नित्यो वाचा यजीयान् ॥२॥
स्वावृग्देवस्यामृतं यदी गोरतो जातासो धारयन्त उर्वी ।
विश्वे देवा अनु तत्ते यजुर्गुर्दुहे यदेनी दिव्यं घृतं वाः ॥३॥
अर्चामि वां वर्धायापो घृतस्नू द्यावाभूमी शृणुतं रोदसी मे ।
अहा यद्द्यावोऽसुनीतिमयन्मध्वा नो अत्र पितरा शिशीताम् ॥४॥
किं स्विन्नो राजा जगृहे कदस्याति व्रतं चकृमा को वि वेद ।
मित्रश्चिद्धि ष्मा जुहुराणो देवाञ्छ्लोको न यातामपि वाजो अस्ति ॥५॥
दुर्मन्त्वत्रामृतस्य नाम सलक्ष्मा यद्विषुरूपा भवाति ।
यमस्य यो मनवते सुमन्त्वग्ने तमृष्व पाह्यप्रयुच्छन् ॥६॥
यस्मिन्देवा विदथे मादयन्ते विवस्वतः सदने धारयन्ते ।
सूर्ये ज्योतिरदधुर्मास्यक्तून्परि द्योतनिं चरतो अजस्रा ॥७॥
यस्मिन्देवा मन्मनि संचरन्त्यपीच्ये न वयमस्य विद्म ।
मित्रो नो अत्रादितिरनागान्सविता देवो वरुणाय वोचत् ॥८॥
श्रुधी नो अग्ने सदने सधस्थे युक्ष्वा रथममृतस्य द्रवित्नुम् ।
आ नो वह रोदसी देवपुत्रे माकिर्देवानामप भूरिह स्याः ॥९॥

सायणभाष्यम्

‘ द्यावा' इति नवर्चं द्वादशं सूक्तमाङ्गेर्हविर्धानस्यार्षं त्रैष्टुभमाग्नेयम् ।“ द्यावा' इत्यनुक्रान्तम् । गतो विनियोगः ॥


द्यावा॑ ह॒ क्षामा॑ प्रथ॒मे ऋ॒तेना॑भिश्रा॒वे भ॑वतः सत्य॒वाचा॑ ।

दे॒वो यन्मर्ता॑न्य॒जथा॑य कृ॒ण्वन् सीद॒द्धोता॑ प्र॒त्यङ्स्वमसुं॒ यन् ॥१

द्यावा॑ । ह॒ । क्षामा॑ । प्र॒थ॒मे इति॑ । ऋ॒तेन॑ । अ॒भि॒ऽश्रा॒वे । भ॒व॒तः॒ । स॒त्य॒ऽवाचा॑ ।

दे॒वः । यत् । मर्ता॑न् । य॒जथा॑य । कृ॒ण्वन् । सीद॑त् । होता॑ । प्र॒त्यङ् । स्वम् । असु॑म् । यन् ॥१

द्यावा । ह । क्षामा । प्रथमे इति । ऋतेन । अभिऽश्रावे । भवतः । सत्यऽवाचा ।

देवः । यत् । मर्तान् । यजथाय । कृण्वन् । सीदत् । होता । प्रत्यङ् । स्वम् । असुम् । यन् ॥१

“सत्यवाचा सत्यवाचौ सत्यवादिन्यौ “प्रथमे प्रधानभूते “द्यावा “क्षामा द्युक्षामे द्यावापृथिव्यौ “ऋतेन सत्यभूतेन देवयजनेन सह “अभिश्रावे। आभिमुख्येन श्रूयत इत्यभिश्राव आह्वानम् । तस्मिन् अस्मद्यज्ञनिमित्तेऽग्नेः संबन्धिन्याह्वाने “भवतः । लोडर्थे लट । भवताम् । यत् यदा “देवः द्योतमानोऽग्निः “यजथाय यज्ञाय “मर्तान् मनुष्यान् कृण्वन् प्रेरयन् “प्रत्यङ् आह्वानार्थं देवानां प्रत्यञ्चिता “स्वम् “असुम् आत्मीयं ज्वालालक्षणं प्राणं "यन् प्राप्नुवन् “होता देवानामाह्वाता “सीदत् वेद्यां निषीदति । तदास्मद्यागकाले द्यावापृथिवी प्रमुखोऽग्निः आह्वयत्वित्यर्थः ॥


दे॒वो दे॒वान्प॑रि॒भूर्ऋ॒तेन॒ वहा॑ नो ह॒व्यं प्र॑थ॒मश्चि॑कि॒त्वान् ।

धू॒मके॑तुः स॒मिधा॒ भाऋ॑जीको मं॒द्रो होता॒ नित्यो॑ वा॒चा यजी॑यान् ॥२

दे॒वः । दे॒वान् । प॒रि॒ऽभूः । ऋ॒तेन॑ । वह॑ । नः॒ । ह॒व्यम् । प्र॒थ॒मः । चि॒कि॒त्वान् ।

धू॒मऽके॑तुः । स॒म्ऽइधा॑ । भाःऽऋ॑जीकः । म॒न्द्रः । होता॑ । नित्यः॑ । वा॒चा । यजी॑यान् ॥२

देवः । देवान् । परिऽभूः । ऋतेन । वह । नः । हव्यम् । प्रथमः । चिकित्वान् ।

धूमऽकेतुः । सम्ऽइधा । भाःऽऋजीकः । मन्द्रः । होता । नित्यः । वाचा । यजीयान् ॥२

“देवः द्योतमानोऽग्निस्त्वं “देवान् इन्द्रादीन् “परिभूः आह्वानहविर्नयनद्वारेण परिभूः परिगृह्णन् “ऋतेन यज्ञेन सह “नः अस्माकं “हव्यं हविः “वह प्रापय । कीदृशस्त्वम् । “प्रथमः देवानां मुख्यः “चिकित्वान् सर्वं जानन् “धूमकेतुः धूमस्य कर्ता वा धूमध्वजो वा धूमप्रज्ञानो वा “समिधा समिन्धनेन संदीपनेन “भाऋजीकः ऋजुदीप्तिः । ऊर्ध्वज्वलन इत्यर्थः । “मन्द्रः स्तुत्यः “होता आह्वाता “नित्यः ध्रुवः “वाचा "यजीयान् अतिशयेन यष्टा च ॥


स्वावृ॑ग्दे॒वस्या॒मृतं॒ यदी॒ गोरतो॑ जा॒तासो॑ धारयंत उ॒र्वी ।

विश्वे॑ दे॒वा अनु॒ तत्ते॒ यजु॑र्गुर्दु॒हे यदेनी॑ दि॒व्यं घृ॒तं वाः ॥३

स्वावृ॑क् । दे॒वस्य॑ । अ॒मृत॑म् । यदि॑ । गोः । अतः॑ । जा॒तासः॑ । धा॒र॒य॒न्ते॒ । उ॒र्वी इति॑ ।

विश्वे॑ । दे॒वाः । अनु॑ । तत् । ते॒ । यजुः॑ । गुः॒ । दु॒हे । यत् । एनी॑ । दि॒व्यम् । घृ॒तम् । वारिति॒ वाः ॥३

स्वावृक् । देवस्य । अमृतम् । यदि । गोः । अतः । जातासः । धारयन्ते । उर्वी इति ।

विश्वे । देवाः । अनु । तत् । ते । यजुः । गुः । दुहे । यत् । एनी । दिव्यम् । घृतम् । वारिति वाः ॥३

“देवस्य अग्नेः “स्वावृक् स्वार्जनम् “अमृतम् उदकं स्वतेजसः सकाशात् “यदि यदोपद्यते तदा “अतः अस्मात् “गोः उदकात् “जातासः उत्पन्ना ओषधयः “उर्वी द्यावापृथिव्यौ धारयन्ति । “विश्वे “देवाः सर्वे स्तोतारः “ते तव संबन्धि “तत् “यजुः उदकस्य तद्दानम् “अनु “गुः अनुगायन्ति । “एनी श्वेता दीप्तिः "दिव्यं दिवि भवं “घृतं क्षरत् “यत् “वाः वृष्टिलक्षणं यदुदकं दुहे दोग्धि ॥


अर्चा॑मि वां॒ वर्धा॒यापो॑ घृतस्नू॒ द्यावा॑भूमी शृणु॒तं रो॑दसी मे ।

अहा॒ यद्द्यावोऽसु॑नीति॒मय॒न्मध्वा॑ नो॒ अत्र॑ पि॒तरा॑ शिशीतां ॥४

अर्चा॑मि । वा॒म् । वर्धा॑य । अपः॑ । घृ॒त॒स्नू॒ इति॑ घृतऽस्नू । द्यावा॑भूमी॒ इति॑ । शृ॒णु॒तम् । रो॒द॒सी॒ इति॑ । मे॒ ।

अहा॑ । यत् । द्यावः॑ । असु॑ऽनीतिम् । अय॑न् । मध्वा॑ । नः॒ । अत्र॑ । पि॒तरा॑ । शि॒शी॒ता॒म् ॥४

अर्चामि । वाम् । वर्धाय । अपः । घृतस्नू इति घृतऽस्नू । द्यावाभूमी इति । शृणुतम् । रोदसी इति । मे ।

अहा । यत् । द्यावः । असुऽनीतिम् । अयन् । मध्वा । नः । अत्र । पितरा । शिशीताम् ॥४

हे अग्ने त्वम् “अपः मदीयं यज्ञरूपं कर्म “वर्धाय। प्रोत्सर्पिते सति हे “घृतस्नू वृष्ट्युदकस्य प्रसवित्र्यौ हे “द्यावाभूमी द्यावापृथिव्यौ “वां युवाम् “अर्चामि ।' ऋच स्तुतौ । स्तौमि । हे “रोदसी द्यावापृथिव्यौ युवां “मे मदीयं स्तोत्रं “शृणुतम् । “यत् यस्मिन् “अहा । अहःशब्दसामर्थ्यादहोरात्रसाध्यं कर्मोच्यते । ‘सुपां सुलक्' इति सप्तम्येकवचनस्याजादेशः । अहनि अहोरात्रसाध्यकर्मणि “द्यावः स्तोतारः असुनीतिम् । असुः प्रज्ञा । तया नीयत इत्यसुनीतिः स्तुतिः । ताम् “अयन् गच्छन्ति “अत्र अस्मिन् कर्मणि “पितरा सर्वस्य मातापितृभूते द्यावापृथिव्यौ “नः अस्मान् वृष्ट्युदकेन “शिशीताम् । स्नानपानादिना संस्कुरुताम् ।।


किं स्वि॑न्नो॒ राजा॑ जगृहे॒ कद॒स्याति॑ व्र॒तं च॑कृमा॒ को वि वे॑द ।

मि॒त्रश्चि॒द्धि ष्मा॑ जुहुरा॒णो दे॒वांछ्लोको॒ न या॒तामपि॒ वाजो॒ अस्ति॑ ॥५

किम् । स्वि॒त् । नः॒ । राजा॑ । ज॒गृ॒हे॒ । कत् । अ॒स्य॒ । अति॑ । व्र॒तम् । च॒कृ॒म॒ । कः । वि । वे॒द॒ ।

मि॒त्रः । चि॒त् । हि । स्म॒ । जु॒हु॒रा॒णः । दे॒वान् । श्लोकः॑ । न । या॒ताम् । अपि॑ । वाजः॑ । अस्ति॑ ॥५

किम् । स्वित् । नः । राजा । जगृहे । कत् । अस्य । अति । व्रतम् । चकृम । कः । वि । वेद ।

मित्रः । चित् । हि । स्म । जुहुराणः । देवान् । श्लोकः । न । याताम् । अपि । वाजः । अस्ति ॥५

किंस्विच्छब्दो वितर्कार्थे । किंवा “राजा दीप्यमानोऽग्निः “नः अस्माकं स्वभूतानि हवींषि स्तुतीश्च “जगृहे परिगृह्णीयात् किंवा “अस्य अग्नेः “अति “व्रतम् अतिपूजितं परिचरणाख्यं कर्म “चकृम वयं क्रियास्म । कर्मवैगुण्याद्भीतस्य पूर्वार्ध एतद्वचनमुक्तम् । उत्तरार्धं इदानीं तन्निराक्रियते । “हि “स्म इतीमौ पूरणौ । “चित् इत्युपमार्थे । “जुहुराणः स्निग्धेनाहूयमानः “मित्रः स्निग्धो यथागच्छेत् तथा । “न इति संप्रत्यर्थे । “श्लोकः अस्मदीया स्तुतिलक्षणा वाक् “देवान् इन्द्रादीन् “यातां गच्छतु । “अपि “वाजः हविराख्यं चान्नं यत् “अस्ति तदपि देवान प्रति गच्छतु । देवाः स्तुतिं हविश्च प्रतिगृह्णन्त्वित्यर्थः ॥ ॥ ११ ॥


दु॒र्मंत्वत्रा॒मृत॑स्य॒ नाम॒ सल॑क्ष्मा॒ यद्विषु॑रूपा॒ भवा॑ति ।

य॒मस्य॒ यो म॒नव॑ते सु॒मंत्वग्ने॒ तमृ॑ष्व पा॒ह्यप्र॑युच्छन् ॥६

दुः॒ऽमन्तु॑ । अत्र॑ । अ॒मृत॑स्य । नाम॑ । सऽल॑क्ष्मा । यत् । विषु॑ऽरूपा । भवा॑ति ।

य॒मस्य॑ । यः । म॒नव॑ते । सु॒ऽमन्तु॑ । अग्ने॑ । तम् । ऋ॒ष्व॒ । पा॒हि॒ । अप्र॑ऽयुच्छन् ॥६

दुःऽमन्तु । अत्र । अमृतस्य । नाम । सऽलक्ष्मा । यत् । विषुऽरूपा । भवाति ।

यमस्य । यः । मनवते । सुऽमन्तु । अग्ने । तम् । ऋष्व । पाहि । अप्रऽयुच्छन् ॥६

अत्रास्मिन् कर्मणि कृतेऽमृतस्य यमस्य नाम दुर्मंतु दुर्वचनं भवति । यद्यस्मै सलक्ष्मा विषमरूपा भगिनी भार्या भवति । तत्तु न तथा इति यमं यः स्तौति सुवचनमस्य नामेति तं स्तोतारं दर्शनीयाग्ने अप्रयुच्छन् अप्रमाद्यन् रक्ष;

त७-मु- यद्यस्य अमृतस्य मरणधर्मरहितस्य सूर्यस्य । अस्य मरणधर्मराहित्यं तु सूर्ये विषमा सजामीत्यस्यां ऋचि प्रसिद्धं । तादृशस्य संबंधि नाम नामकमुदकं अत्र अस्यां पृथिव्यां विषुरूपा नानारूपं भवाति भवति । उदकस्य नानारूपत्वं या आपो दिव्या इति मंत्रे स्फुटमुक्तं । कीदृशं तत् । दुर्मंतु निरपराधं प्रह्वस्वभावत्वात् । पुनः कीदृशं । सलक्ष्मा मधुररसरूपलक्षणोपेतं ( मु-रसलक्षणोपेतं )। किंच यः सूर्यः यमस्य संयमिनीपतेः सुमंतु सुतरामपराधं मातृताडनरूपं मनवते अवबुध्यते सर्वज्ञत्वात्, ( मु-’सर्वज्ञत्वात् '-नास्ति ) । यद्वा धातूनामनेकार्थत्वात् क्षमत इत्यर्थः । तं तादृशं जलजनकं सर्वज्ञं क्षमाशीलं सूर्यं हे ऋष्व महन्नग्ने अप्रयुच्छन् अप्रमाद्यन् त्वं पाहि । आहुतिप्रदानेन रक्षणद्वारात्मरक्षणं प्रार्थयते ऋषिः ।


यस्मिं॑दे॒वा वि॒दथे॑ मा॒दयं॑ते वि॒वस्व॑तः॒ सद॑ने धा॒रयं॑ते ।

सूर्ये॒ ज्योति॒रद॑धुर्मा॒स्य१॒॑क्तून्परि॑ द्योत॒निं च॑रतो॒ अज॑स्रा ॥७

यस्मि॑न् । दे॒वाः । वि॒दथे॑ । मा॒दय॑न्ते । वि॒वस्व॑तः । सद॑ने । धा॒रय॑न्ते ।

सूर्ये॑ । ज्योतिः॑ । अद॑धुः । मा॒सि । अ॒क्तून् । परि॑ । द्यो॒त॒निम् । च॒र॒तः॒ । अज॑स्रा ॥७

यस्मिन् । देवाः । विदथे । मादयन्ते । विवस्वतः । सदने । धारयन्ते ।

सूर्ये । ज्योतिः । अदधुः । मासि । अक्तून् । परि । द्योतनिम् । चरतः । अजस्रा ॥७

"यस्मिन् अग्नौ यज्ञस्य प्रधानांशे सति “देवाः इन्द्रादयः “विदथे यज्ञे “मादयन्ते हविषा आत्मानं तर्पयन्ति तृप्यन्ति वा । अपि च “विवस्वतः मनुष्यस्य यजमानस्य स्वभूते “सदने वेद्याख्ये स्थाने “धारयन्ते आत्मानं स्थापयन्ति च । किंच “सूर्ये “ज्योतिः अहराख्यं तेजः “अदधुः स्थापितवन्तः । “मासि चन्द्रमसि “अक्तून् रात्रीः स्थापितवन्तः । तदनन्तरम् “अजस्रा अनुपक्षीणौ सूर्याचन्द्रमसौ “द्योतनिं दीप्तिं “परि “चरतः परिगच्छतः । सर्वत्र प्राप्नुतः ॥


यस्मिं॑दे॒वा मन्म॑नि सं॒चरं॑त्यपी॒च्ये॒३॒॑ न व॒यम॑स्य विद्म ।

मि॒त्रो नो॒ अत्रादि॑ति॒रना॑गान्त्सवि॒ता दे॒वो वरु॑णाय वोचत् ॥८

यस्मि॑न् । दे॒वाः । मन्म॑नि । स॒म्ऽचर॑न्ति । अ॒पी॒च्ये॑ । न । व॒यम् । अ॒स्य॒ । वि॒द्म॒ ।

मि॒त्रः । नः॒ । अत्र॑ । अदि॑तिः । अना॑गान् । स॒वि॒ता । दे॒वः । वरु॑णाय । वो॒च॒त् ॥८

यस्मिन् । देवाः । मन्मनि । सम्ऽचरन्ति । अपीच्ये । न । वयम् । अस्य । विद्म ।

मित्रः । नः । अत्र । अदितिः । अनागान् । सविता । देवः । वरुणाय । वोचत् ॥८

“देवाः इन्द्रादयः “यस्मिन् अग्नौ “मन्मनि ज्ञानभूते ज्ञानवत्सर्वप्रकाशके सति “संचरन्ति स्वाधिकारे संप्रवर्तन्ते “अपीच्ये अन्तर्हिते स्थितमग्नेः स्वरूपं “वयं “न “विद्म तत्त्वतो न जानीमः । “अत्र अस्मिन् यज्ञेऽङ्गभावाय वर्तमानः “मित्रः “वरुणाय सर्वेषां पापानां निवारयित्रेऽग्नये “नः अस्मान “अनागान् अपापान “वोचत् ब्रवीतु । तथा “अदितिः देवमाता “सविता सर्वस्य प्रेरकः “देवः च ब्रवीतु ॥


श्रु॒धी नो॑ अग्ने॒ सद॑ने स॒धस्थे॑ यु॒क्ष्वा रथ॑म॒मृत॑स्य द्रवि॒त्नुं ।

आ नो॑ वह॒ रोद॑सी दे॒वपु॑त्रे॒ माकि॑र्दे॒वाना॒मप॑ भूरि॒ह स्याः॑ ॥९

श्रु॒धि । नः॒ । अ॒ग्ने॒ । सद॑ने । स॒धऽस्थे॑ । यु॒क्ष्व । रथ॑म् । अ॒मृत॑स्य । द्र॒वि॒त्नुम् ।

आ । नः॒ । व॒ह॒ । रोद॑सी॒ इति॑ । दे॒वपु॑त्रे॒ इति॑ दे॒वऽपु॑त्रे । माकिः॑ । दे॒वाना॑म् । अप॑ । भूः॒ । इ॒ह । स्याः॒ ॥९

श्रुधि । नः । अग्ने । सदने । सधऽस्थे । युक्ष्व । रथम् । अमृतस्य । द्रवित्नुम् ।

आ । नः । वह । रोदसी इति । देवपुत्रे इति देवऽपुत्रे । माकिः । देवानाम् । अप । भूः । इह । स्याः ॥९

‘श्रुधी नः' इत्येषा नवमी पूर्वसूक्ते व्याख्याता ॥ ॥ १२ ॥

मण्डल १०

सूक्तं १०.१

सूक्तं १०.२

सूक्तं १०.३

सूक्तं १०.४

सूक्तं १०.५

सूक्तं १०.६

सूक्तं १०.७

सूक्तं १०.८

सूक्तं १०.९

सूक्तं १०.१०

सूक्तं १०.११

सूक्तं १०.१२

सूक्तं १०.१३

सूक्तं १०.१४

सूक्तं १०.१५

सूक्तं १०.१६

सूक्तं १०.१७

सूक्तं १०.१८

सूक्तं १०.१९

सूक्तं १०.२०

सूक्तं १०.२१

सूक्तं १०.२२

सूक्तं १०.२३

सूक्तं १०.२४

सूक्तं १०.२५

सूक्तं १०.२६

सूक्तं १०.२७

सूक्तं १०.२८

सूक्तं १०.२९

सूक्तं १०.३०

सूक्तं १०.३१

सूक्तं १०.३२

सूक्तं १०.३३

सूक्तं १०.३४

सूक्तं १०.३५

सूक्तं १०.३६

सूक्तं १०.३७

सूक्तं १०.३८

सूक्तं १०.३९

सूक्तं १०.४०

सूक्तं १०.४१

सूक्तं १०.४२

सूक्तं १०.४३

सूक्तं १०.४४

सूक्तं १०.४५

सूक्तं १०.४६

सूक्तं १०.४७

सूक्तं १०.४८

सूक्तं १०.४९

सूक्तं १०.५०

सूक्तं १०.५१

सूक्तं १०.५२

सूक्तं १०.५३

सूक्तं १०.५४

सूक्तं १०.५५

सूक्तं १०.५६

सूक्तं १०.५७

सूक्तं १०.५८

सूक्तं १०.५९

सूक्तं १०.६०

सूक्तं १०.६१

सूक्तं १०.६२

सूक्तं १०.६३

सूक्तं १०.६४

सूक्तं १०.६५

सूक्तं १०.६६

सूक्तं १०.६७

सूक्तं १०.६८

सूक्तं १०.६९

सूक्तं १०.७०

सूक्तं १०.७१

सूक्तं १०.७२

सूक्तं १०.७३

सूक्तं १०.७४

सूक्तं १०.७५

सूक्तं १०.७६

सूक्तं १०.७७

सूक्तं १०.७८

सूक्तं १०.७९

सूक्तं १०.८०

सूक्तं १०.८१

सूक्तं १०.८२

सूक्तं १०.८३

सूक्तं १०.८४

सूक्तं १०.८५

सूक्तं १०.८६

सूक्तं १०.८७

सूक्तं १०.८८

सूक्तं १०.८९

सूक्तं १०.९०

सूक्तं १०.९१

सूक्तं १०.९२

सूक्तं १०.९३

सूक्तं १०.९४

सूक्तं १०.९५

सूक्तं १०.९६

सूक्तं १०.९७

सूक्तं १०.९८

सूक्तं १०.९९

सूक्तं १०.१००

सूक्तं १०.१०१

सूक्तं १०.१०२

सूक्तं १०.१०३

सूक्तं १०.१०४

सूक्तं १०.१०५

सूक्तं १०.१०६

सूक्तं १०.१०७

सूक्तं १०.१०८

सूक्तं १०.१०९

सूक्तं १०.११०

सूक्तं १०.१११

सूक्तं १०.११२

सूक्तं १०.११३

सूक्तं १०.११४

सूक्तं १०.११५

सूक्तं १०.११६

सूक्तं १०.११७

सूक्तं १०.११८

सूक्तं १०.११९

सूक्तं १०.१२०

सूक्तं १०.१२१

सूक्तं १०.१२२

सूक्तं १०.१२३

सूक्तं १०.१२४

सूक्तं १०.१२५

सूक्तं १०.१२६

सूक्तं १०.१२७

सूक्तं १०.१२८

सूक्तं १०.१२९

सूक्तं १०.१३०

सूक्तं १०.१३१

सूक्तं १०.१३२

सूक्तं १०.१३३

सूक्तं १०.१३४

सूक्तं १०.१३५

सूक्तं १०.१३६

सूक्तं १०.१३७

सूक्तं १०.१३८

सूक्तं १०.१३९

सूक्तं १०.१४०

सूक्तं १०.१४१

सूक्तं १०.१४२

सूक्तं १०.१४३

सूक्तं १०.१४४

सूक्तं १०.१४५

सूक्तं १०.१४६

सूक्तं १०.१४७

सूक्तं १०.१४८

सूक्तं १०.१४९

सूक्तं १०.१५०

सूक्तं १०.१५१

सूक्तं १०.१५२

सूक्तं १०.१५३

सूक्तं १०.१५४

सूक्तं १०.१५५

सूक्तं १०.१५६

सूक्तं १०.१५७

सूक्तं १०.१५८

सूक्तं १०.१५९

सूक्तं १०.१६०

सूक्तं १०.१६१

सूक्तं १०.१६२

सूक्तं १०.१६३

सूक्तं १०.१६४

सूक्तं १०.१६५

सूक्तं १०.१६६

सूक्तं १०.१६७

सूक्तं १०.१६८

सूक्तं १०.१६९

सूक्तं १०.१७०

सूक्तं १०.१७१

सूक्तं १०.१७२

सूक्तं १०.१७३

सूक्तं १०.१७४

सूक्तं १०.१७५

सूक्तं १०.१७६

सूक्तं १०.१७७

सूक्तं १०.१७८

सूक्तं १०.१७९

सूक्तं १०.१८०

सूक्तं १०.१८१

सूक्तं १०.१८२

सूक्तं १०.१८३

सूक्तं १०.१८४

सूक्तं १०.१८५

सूक्तं १०.१८६

सूक्तं १०.१८७

सूक्तं १०.१८८

सूक्तं १०.१८९

सूक्तं १०.१९०

सूक्तं १०.१९१

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_१०.१२&oldid=208000" इत्यस्माद् प्रतिप्राप्तम्