ऋग्वेदः सूक्तं १०.१८४

(ऋग्वेद: सूक्तं १०.१८४ इत्यस्मात् पुनर्निर्दिष्टम्)
← सूक्तं १०.१८३ ऋग्वेदः - मण्डल १०
सूक्तं १०.१८४
त्वष्टा गर्भकर्ता, विष्णुर्वा प्राजापत्यः
सूक्तं १०.१८५ →
दे. १ विष्णु-त्वष्टृ-प्रजापति-धातारः, २ सिनीवालीसरस्वत्यश्विनः, ३ अश्विनौ । अनुष्टुप् ।


विष्णुर्योनिं कल्पयतु त्वष्टा रूपाणि पिंशतु ।
आ सिञ्चतु प्रजापतिर्धाता गर्भं दधातु ते ॥१॥
गर्भं धेहि सिनीवालि गर्भं धेहि सरस्वति ।
गर्भं ते अश्विनौ देवावा धत्तां पुष्करस्रजा ॥२॥
हिरण्ययी अरणी यं निर्मन्थतो अश्विना ।
तं ते गर्भं हवामहे दशमे मासि सूतवे ॥३॥


सायणभाष्यम्

‘ विष्णुः' इति तृचं त्रयस्त्रिशं सूक्तमानुष्टुभम् । गर्भाणां कर्ता त्वष्टा नामर्षिः प्रजापतिपुत्रो विष्णुर्वा । लिङ्गोक्ता विष्णुत्वष्टृप्रजापतिसिनीवालीसरस्वत्यश्विन इति देवताः । तथा चानुक्रान्तं - विष्णुस्त्वष्टा गर्भकर्ता विष्णुर्वा प्राजापत्यो गर्भार्थाशीर्लिङ्गोक्तदैवतमानुष्टुभम् ' इति । लैङ्गिको विनियोगः ॥


विष्णु॒र्योनिं॑ कल्पयतु॒ त्वष्टा॑ रू॒पाणि॑ पिंशतु ।

आ सि॑ञ्चतु प्र॒जाप॑तिर्धा॒ता गर्भं॑ दधातु ते ॥ १

विष्णुः॑ । योनि॑म् । क॒ल्प॒य॒तु॒ । त्वष्टा॑ । रू॒पाणि॑ । पिं॒श॒तु॒ ।

आ । सि॒ञ्च॒तु॒ । प्र॒जाऽप॑तिः । धा॒ता । गर्भ॑म् । द॒धा॒तु॒ । ते॒ ॥१

विष्णुः । योनिम् । कल्पयतु । त्वष्टा । रूपाणि । पिंशतु ।

आ । सिञ्चतु । प्रजाऽपतिः । धाता । गर्भम् । दधातु । ते ॥१

विष्णुः व्यापको देवः "योनिं गर्भाधानस्थानं "कल्पयतु करोतु । “त्वष्टा तनुकर्ता एतत्संज्ञको देवश्च “रूपाणि निरूपकाणि स्त्रीत्वपुंस्त्वाभिव्यञ्जकानि चिह्नानि “पिंशतु अवयवीकरोतु ॥ ‘ पिश अवयवे । मुचादित्वान्नुम् ॥ एवं प्रक्लृप्तायां योन्यां प्रजापतिः रेतः “आ “सिञ्चतु निषिञ्चतु । विसृजत्वित्यर्थः । “धाता धारको देवो हे जाये "ते तव “गर्भं गर्भरूपेण परिणतं तद्रेतः "दधातु ।। तत्रैव धारयतु । स्रावपातापप्रसवा मा भूवन्नित्यर्थः ॥


गर्भं॑ धेहि सिनीवालि॒ गर्भं॑ धेहि सरस्वति ।

गर्भं॑ ते अ॒श्विनौ॑ दे॒वावा ध॑त्तां॒ पुष्क॑रस्रजा ॥ २

गर्भ॑म् । धे॒हि॒ । सि॒नी॒वा॒लि॒ । गर्भ॑म् । धे॒हि॒ । स॒र॒स्व॒ति॒ ।

गर्भ॑म् । ते॒ । अ॒श्विनौ॑ । दे॒वौ । आ । ध॒त्ता॒म् । पुष्क॑रऽस्रजा ॥२

गर्भम् । धेहि । सिनीवालि । गर्भम् । धेहि । सरस्वति ।

गर्भम् । ते । अश्विनौ । देवौ । आ । धत्ताम् । पुष्करऽस्रजा ॥२

हे “सिनीवालि एतत्संज्ञे देवि “गर्भं “धेहि । निषिक्तं गर्भं धारय । हे “सरस्वति त्वं च निषिक्तं गर्भं धारय । हे जाये “पुष्करस्रजा पुष्करमालिनौ स्वर्णकमलाभरणौ “अश्विनौ देव "ते तव "गर्भम् “ “धत्तां प्रक्षिपताम् । कुरुतामित्यर्थः ॥


हि॒र॒ण्ययी॑ अ॒रणी॒ यं नि॒र्मन्थ॑तो अ॒श्विना॑ ।

तं ते॒ गर्भं॑ हवामहे दश॒मे मा॒सि सूत॑वे ॥ ३

हि॒र॒ण्ययी॒ इति॑ । अ॒रणी॒ इति॑ । यम् । निः॒ऽमन्थ॑तः । अ॒श्विना॑ ।

तम् । ते॒ । गर्भ॑म् । ह॒वा॒म॒हे॒ । द॒श॒मे । मा॒सि । सूत॑वे ॥३

हिरण्ययी इति । अरणी इति । यम् । निःऽमन्थतः । अश्विना ।

तम् । ते । गर्भम् । हवामहे । दशमे । मासि । सूतवे ॥३

“हिरण्ययी हिरण्मय्यौ "अरणी "यं गर्भमुद्दिश्य "अश्विना अश्विनौ देवौ "निर्मन्थतः निर्मथितवन्तौ हे जाये "ते तुभ्यं त्वदर्थं “तं “गर्भं "हवामहे आह्वयामहे । “दशमे "मासि "सूतवे प्रसोतुम् ॥ पद्दन् इत्यादिना मासशब्दस्य मास्भावः । सूते: “तुमर्थे सेसेन् ' इति तवेन्प्रत्ययः ॥ ॥४२॥

सम्पाद्यताम्

टिप्पणी

१०.१८४.१ विष्णुर्योनिं कल्पयतु इति

तु. संवत्सरो वा एष यद् अग्निस् तस्य त्रेधाविहिता इष्टकाः प्राजापत्या वैष्णवीः वैश्वकर्मणीः । अहोरात्राण्य् एवास्य प्राजापत्याः । यद् उख्यम् बिभर्ति प्राजापत्या एव तद् उप धत्ते यत् समिध आदधाति वैष्णवा वै वनस्पतयः । वैष्णवीर् एव तद् उप धत्ते यद् इष्टकाभिर् अग्निं चिनोतीयं वै विश्वकर्मा वैश्वकर्मणीर् एव तद् उप धत्ते तस्माद् आहुस् त्रिवृद् अग्निर् इति – तै.सं. ५.६.९.३


मण्डल १०

सूक्तं १०.१

सूक्तं १०.२

सूक्तं १०.३

सूक्तं १०.४

सूक्तं १०.५

सूक्तं १०.६

सूक्तं १०.७

सूक्तं १०.८

सूक्तं १०.९

सूक्तं १०.१०

सूक्तं १०.११

सूक्तं १०.१२

सूक्तं १०.१३

सूक्तं १०.१४

सूक्तं १०.१५

सूक्तं १०.१६

सूक्तं १०.१७

सूक्तं १०.१८

सूक्तं १०.१९

सूक्तं १०.२०

सूक्तं १०.२१

सूक्तं १०.२२

सूक्तं १०.२३

सूक्तं १०.२४

सूक्तं १०.२५

सूक्तं १०.२६

सूक्तं १०.२७

सूक्तं १०.२८

सूक्तं १०.२९

सूक्तं १०.३०

सूक्तं १०.३१

सूक्तं १०.३२

सूक्तं १०.३३

सूक्तं १०.३४

सूक्तं १०.३५

सूक्तं १०.३६

सूक्तं १०.३७

सूक्तं १०.३८

सूक्तं १०.३९

सूक्तं १०.४०

सूक्तं १०.४१

सूक्तं १०.४२

सूक्तं १०.४३

सूक्तं १०.४४

सूक्तं १०.४५

सूक्तं १०.४६

सूक्तं १०.४७

सूक्तं १०.४८

सूक्तं १०.४९

सूक्तं १०.५०

सूक्तं १०.५१

सूक्तं १०.५२

सूक्तं १०.५३

सूक्तं १०.५४

सूक्तं १०.५५

सूक्तं १०.५६

सूक्तं १०.५७

सूक्तं १०.५८

सूक्तं १०.५९

सूक्तं १०.६०

सूक्तं १०.६१

सूक्तं १०.६२

सूक्तं १०.६३

सूक्तं १०.६४

सूक्तं १०.६५

सूक्तं १०.६६

सूक्तं १०.६७

सूक्तं १०.६८

सूक्तं १०.६९

सूक्तं १०.७०

सूक्तं १०.७१

सूक्तं १०.७२

सूक्तं १०.७३

सूक्तं १०.७४

सूक्तं १०.७५

सूक्तं १०.७६

सूक्तं १०.७७

सूक्तं १०.७८

सूक्तं १०.७९

सूक्तं १०.८०

सूक्तं १०.८१

सूक्तं १०.८२

सूक्तं १०.८३

सूक्तं १०.८४

सूक्तं १०.८५

सूक्तं १०.८६

सूक्तं १०.८७

सूक्तं १०.८८

सूक्तं १०.८९

सूक्तं १०.९०

सूक्तं १०.९१

सूक्तं १०.९२

सूक्तं १०.९३

सूक्तं १०.९४

सूक्तं १०.९५

सूक्तं १०.९६

सूक्तं १०.९७

सूक्तं १०.९८

सूक्तं १०.९९

सूक्तं १०.१००

सूक्तं १०.१०१

सूक्तं १०.१०२

सूक्तं १०.१०३

सूक्तं १०.१०४

सूक्तं १०.१०५

सूक्तं १०.१०६

सूक्तं १०.१०७

सूक्तं १०.१०८

सूक्तं १०.१०९

सूक्तं १०.११०

सूक्तं १०.१११

सूक्तं १०.११२

सूक्तं १०.११३

सूक्तं १०.११४

सूक्तं १०.११५

सूक्तं १०.११६

सूक्तं १०.११७

सूक्तं १०.११८

सूक्तं १०.११९

सूक्तं १०.१२०

सूक्तं १०.१२१

सूक्तं १०.१२२

सूक्तं १०.१२३

सूक्तं १०.१२४

सूक्तं १०.१२५

सूक्तं १०.१२६

सूक्तं १०.१२७

सूक्तं १०.१२८

सूक्तं १०.१२९

सूक्तं १०.१३०

सूक्तं १०.१३१

सूक्तं १०.१३२

सूक्तं १०.१३३

सूक्तं १०.१३४

सूक्तं १०.१३५

सूक्तं १०.१३६

सूक्तं १०.१३७

सूक्तं १०.१३८

सूक्तं १०.१३९

सूक्तं १०.१४०

सूक्तं १०.१४१

सूक्तं १०.१४२

सूक्तं १०.१४३

सूक्तं १०.१४४

सूक्तं १०.१४५

सूक्तं १०.१४६

सूक्तं १०.१४७

सूक्तं १०.१४८

सूक्तं १०.१४९

सूक्तं १०.१५०

सूक्तं १०.१५१

सूक्तं १०.१५२

सूक्तं १०.१५३

सूक्तं १०.१५४

सूक्तं १०.१५५

सूक्तं १०.१५६

सूक्तं १०.१५७

सूक्तं १०.१५८

सूक्तं १०.१५९

सूक्तं १०.१६०

सूक्तं १०.१६१

सूक्तं १०.१६२

सूक्तं १०.१६३

सूक्तं १०.१६४

सूक्तं १०.१६५

सूक्तं १०.१६६

सूक्तं १०.१६७

सूक्तं १०.१६८

सूक्तं १०.१६९

सूक्तं १०.१७०

सूक्तं १०.१७१

सूक्तं १०.१७२

सूक्तं १०.१७३

सूक्तं १०.१७४

सूक्तं १०.१७५

सूक्तं १०.१७६

सूक्तं १०.१७७

सूक्तं १०.१७८

सूक्तं १०.१७९

सूक्तं १०.१८०

सूक्तं १०.१८१

सूक्तं १०.१८२

सूक्तं १०.१८३

सूक्तं १०.१८४

सूक्तं १०.१८५

सूक्तं १०.१८६

सूक्तं १०.१८७

सूक्तं १०.१८८

सूक्तं १०.१८९

सूक्तं १०.१९०

सूक्तं १०.१९१

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_१०.१८४&oldid=364239" इत्यस्माद् प्रतिप्राप्तम्