ऋग्वेदः सूक्तं १०.१८९

(ऋग्वेद: सूक्तं १०.१८९ इत्यस्मात् पुनर्निर्दिष्टम्)
← सूक्तं १०.१८८ ऋग्वेदः - मण्डल १०
सूक्तं १०.१८९
सार्पराज्ञी।
सूक्तं १०.१९० →
दे. आत्मा, सूर्यो वा। गायत्री।


आयं गौः पृश्निरक्रमीदसदन्मातरं पुरः ।
पितरं च प्रयन्स्वः ॥१॥
अन्तश्चरति रोचनास्य प्राणादपानती ।
व्यख्यन्महिषो दिवम् ॥२॥
त्रिंशद्धाम वि राजति वाक्पतंगाय धीयते ।
प्रति वस्तोरह द्युभिः ॥३॥


सायणभाष्यम्

‘ आयं गौः' इति तृचमष्टात्रिंशं सूक्तं गायत्रम् । सार्पराज्ञी नामर्षिका । सैव देवता सूर्यो वेति । तथा चानुक्रान्तम्- आयं गौः सार्पराज्ञ्यात्मदैवतं सौर्यं वा ' इति । अविवाक्येऽहनि मानसग्रह एतत्सूक्तं शंसनीयम् । सूत्रितं च- आयं गौः पृश्निरक्रमीदित्युपांशु तिस्रः पराचीः शस्त्वा' (आश्व. श्रौ. ८. १३ ) इति ॥


आयं गौः पृश्नि॑रक्रमी॒दस॑दन्मा॒तरं॑ पु॒रः ।

पि॒तरं॑ च प्र॒यन्त्स्वः॑ ॥१

आ । अ॒यम् । गौः । पृश्निः॑ । अ॒क्र॒मी॒त् । अस॑दत् । मा॒तर॑म् । पु॒रः ।

पि॒तर॑म् । च॒ । प्र॒ऽयन् । स्व१॒॑रिति॑ स्वः॑ ॥१

आ । अयम् । गौः । पृश्निः । अक्रमीत् । असदत् । मातरम् । पुरः ।

पितरम् । च । प्रऽयन् । स्वरिति स्वः ॥१

“गौः गमनशीलः “पृश्निः प्राष्टवर्णः प्राप्ततेजाः “अयं सूर्यः “आ “अक्रमीत् आक्रान्तवान् । उदयाचलं प्राप्तवानित्यर्थः । आक्रम्य च “पुरः पुरस्तात् पूर्वस्यां दिशि “मातरं सर्वस्य भूतजातस्य निर्मात्रीं पृथिवीम् “असदत् आसीदति प्राप्नोति । सदेश्छन्दसो लुङ्। लुदित्त्वाच्च्रलेरङादेशः । ततः “पितरं पालकं द्युलोकं चशब्दादन्तरिक्षं च प्रयन् प्रकर्षेण शीघ्रं गच्छन् “स्वः स्वरणः शोभनगमनो भवति । यद्वा । पितरं स्वर्गलोकं प्रयन् वर्तते ॥


अं॒तश्च॑रति रोच॒नास्य प्रा॒णाद॑पान॒ती ।

व्य॑ख्यन्महि॒षो दिवं॑ ॥२

अ॒न्तरिति॑ । च॒र॒ति॒ । रो॒च॒ना । अ॒स्य । प्रा॒णात् । अ॒प॒ऽअ॒न॒ती ।

वि । अ॒ख्य॒त् । म॒हि॒षः । दिव॑म् ॥२

अन्तरिति । चरति । रोचना । अस्य । प्राणात् । अपऽअनती ।

वि । अख्यत् । महिषः । दिवम् ॥२

अस्य सूर्यस्य “रोचना रोचमाना दीप्तिः “अन्तः शरीरमध्ये मुख्यप्राणात्मना “चरति वर्तते । किं कुर्वती । “प्राणादपानती। मुख्यप्राणस्य प्राणाद्याः पञ्च वृत्तयः । तत्र प्राणनं नाडीभिरूर्ध्वं वायोर्निर्गमनम् । तथाविधात् प्राणात् प्राणनादनन्तरमपानती । अपाननं नाडीभिरवाङ्मुखं वायोर्नथनम् । तत्कुर्वती ॥ अपपूर्वादनितेर्लटः शतृ । अदादित्वाच्छपो लुक् ।' उगितश्च ' इति ङीप् । ‘शतुरनुमः इति नद्या उदात्तत्वम् ॥ यद्वा । अन्तर्द्यावापृथिव्योर्मध्ये अस्य सूर्यस्य रोचना रोचमाना दीप्तिः चरति गच्छति ॥ ‘ रुच दीप्तौ । ‘ अनुदात्तेतश्च हलादेः' ( पा. सू. ३. २. १४९ ) इति युच् ॥ किं कुर्वती । प्राणात्प्राणनादुदयानन्तरमपानती सायंसमयेऽस्तं गच्छन्ती । ईदृश्या दीप्त्या युक्तः । अत एव “महिषः महान् सूर्यो “दिवम् अन्तरिक्षमुदयास्तमययोर्मध्ये “व्यख्यत् विचष्टे । प्रकाशयति ॥ महेः ‘अविमह्योष्टिषच् ' ( उ. सू. १. ४६ ) इत्यौणादिकष्टिषच्प्रत्ययः । चक्षिङः ख्याञ् । छान्दसे लुङि ‘ श्रस्यतिवक्ति' इत्यादिना च्लेरङादेशः ॥


त्रिं॒शद्धाम॒ वि रा॑जति॒ वाक्प॑तं॒गाय॑ धीयते ।

प्रति॒ वस्तो॒रह॒ द्युभिः॑ ॥३

त्रिं॒शत् । धाम॑ । वि । रा॒ज॒ति॒ । वाक् । प॒त॒ङ्गाय॑ । धी॒य॒ते॒ ।

प्रति॑ । वस्तोः॑ । अह॑ । द्युऽभिः॑ ॥३

त्रिंशत् । धाम । वि । राजति । वाक् । पतङ्गाय । धीयते ।

प्रति । वस्तोः । अह । द्युऽभिः ॥३

“त्रिंशद्धाम धामानि स्थानानि । वचनव्यत्ययः। “वस्तोः वासरस्याहोरात्रस्यावयवभूतानि । अहशब्दोऽवधारणे । “द्युभिः सूर्यस्य दीप्तिभिरेव “वि राजति विराजन्ते विशेषेण दीप्यन्ते । व्यस्ययेनैकवचनम् । मुहूर्तान्यत्र धामान्युच्यन्ते । पञ्चदश रात्रेः पञ्चदशाह्नः । “पतङ्गाय । पतति गच्छतीति पतङ्गः सूर्यः । तस्मै स्तुतिरूपा “वाक् प्रति “धीयते प्रतिमुखं स्तोतृभ्यः क्रियते । यद्वा । वस्तोरहनि त्रिंशद्धामानि । घटिकाभिप्रायमेतत् । त्रिंशद्घटिकाः । अत्यन्तसंयोगे द्वितीया । एतावन्तं कालं “द्युभिः दीप्तिभिरसौ सूर्यो वि राजति । विशेषेण दीप्यते । तस्मिंश्च समये वाक् त्रयीरूपा तस्मै सूर्यरूपाय पतङ्गाय प्रति धीयते प्रतिमुखं धार्यते । सूर्यं सेवत इत्यर्थः । श्रूयते हि -- ऋग्भिः पूर्वाह्णे दिवि देव ईयते यजुर्वेदे तिष्ठति मध्ये अह्नः' (तै. ब्रा. ३. १२. ९. १ ) इत्यादि । यदा त्विदं सूक्तं सर्पराज्ञ्या आत्मस्तुतिः तदा सूर्यात्मना स्तूयत इत्यवगन्तव्यम् ॥ ॥ ४७ ॥

मण्डल १०

सूक्तं १०.१

सूक्तं १०.२

सूक्तं १०.३

सूक्तं १०.४

सूक्तं १०.५

सूक्तं १०.६

सूक्तं १०.७

सूक्तं १०.८

सूक्तं १०.९

सूक्तं १०.१०

सूक्तं १०.११

सूक्तं १०.१२

सूक्तं १०.१३

सूक्तं १०.१४

सूक्तं १०.१५

सूक्तं १०.१६

सूक्तं १०.१७

सूक्तं १०.१८

सूक्तं १०.१९

सूक्तं १०.२०

सूक्तं १०.२१

सूक्तं १०.२२

सूक्तं १०.२३

सूक्तं १०.२४

सूक्तं १०.२५

सूक्तं १०.२६

सूक्तं १०.२७

सूक्तं १०.२८

सूक्तं १०.२९

सूक्तं १०.३०

सूक्तं १०.३१

सूक्तं १०.३२

सूक्तं १०.३३

सूक्तं १०.३४

सूक्तं १०.३५

सूक्तं १०.३६

सूक्तं १०.३७

सूक्तं १०.३८

सूक्तं १०.३९

सूक्तं १०.४०

सूक्तं १०.४१

सूक्तं १०.४२

सूक्तं १०.४३

सूक्तं १०.४४

सूक्तं १०.४५

सूक्तं १०.४६

सूक्तं १०.४७

सूक्तं १०.४८

सूक्तं १०.४९

सूक्तं १०.५०

सूक्तं १०.५१

सूक्तं १०.५२

सूक्तं १०.५३

सूक्तं १०.५४

सूक्तं १०.५५

सूक्तं १०.५६

सूक्तं १०.५७

सूक्तं १०.५८

सूक्तं १०.५९

सूक्तं १०.६०

सूक्तं १०.६१

सूक्तं १०.६२

सूक्तं १०.६३

सूक्तं १०.६४

सूक्तं १०.६५

सूक्तं १०.६६

सूक्तं १०.६७

सूक्तं १०.६८

सूक्तं १०.६९

सूक्तं १०.७०

सूक्तं १०.७१

सूक्तं १०.७२

सूक्तं १०.७३

सूक्तं १०.७४

सूक्तं १०.७५

सूक्तं १०.७६

सूक्तं १०.७७

सूक्तं १०.७८

सूक्तं १०.७९

सूक्तं १०.८०

सूक्तं १०.८१

सूक्तं १०.८२

सूक्तं १०.८३

सूक्तं १०.८४

सूक्तं १०.८५

सूक्तं १०.८६

सूक्तं १०.८७

सूक्तं १०.८८

सूक्तं १०.८९

सूक्तं १०.९०

सूक्तं १०.९१

सूक्तं १०.९२

सूक्तं १०.९३

सूक्तं १०.९४

सूक्तं १०.९५

सूक्तं १०.९६

सूक्तं १०.९७

सूक्तं १०.९८

सूक्तं १०.९९

सूक्तं १०.१००

सूक्तं १०.१०१

सूक्तं १०.१०२

सूक्तं १०.१०३

सूक्तं १०.१०४

सूक्तं १०.१०५

सूक्तं १०.१०६

सूक्तं १०.१०७

सूक्तं १०.१०८

सूक्तं १०.१०९

सूक्तं १०.११०

सूक्तं १०.१११

सूक्तं १०.११२

सूक्तं १०.११३

सूक्तं १०.११४

सूक्तं १०.११५

सूक्तं १०.११६

सूक्तं १०.११७

सूक्तं १०.११८

सूक्तं १०.११९

सूक्तं १०.१२०

सूक्तं १०.१२१

सूक्तं १०.१२२

सूक्तं १०.१२३

सूक्तं १०.१२४

सूक्तं १०.१२५

सूक्तं १०.१२६

सूक्तं १०.१२७

सूक्तं १०.१२८

सूक्तं १०.१२९

सूक्तं १०.१३०

सूक्तं १०.१३१

सूक्तं १०.१३२

सूक्तं १०.१३३

सूक्तं १०.१३४

सूक्तं १०.१३५

सूक्तं १०.१३६

सूक्तं १०.१३७

सूक्तं १०.१३८

सूक्तं १०.१३९

सूक्तं १०.१४०

सूक्तं १०.१४१

सूक्तं १०.१४२

सूक्तं १०.१४३

सूक्तं १०.१४४

सूक्तं १०.१४५

सूक्तं १०.१४६

सूक्तं १०.१४७

सूक्तं १०.१४८

सूक्तं १०.१४९

सूक्तं १०.१५०

सूक्तं १०.१५१

सूक्तं १०.१५२

सूक्तं १०.१५३

सूक्तं १०.१५४

सूक्तं १०.१५५

सूक्तं १०.१५६

सूक्तं १०.१५७

सूक्तं १०.१५८

सूक्तं १०.१५९

सूक्तं १०.१६०

सूक्तं १०.१६१

सूक्तं १०.१६२

सूक्तं १०.१६३

सूक्तं १०.१६४

सूक्तं १०.१६५

सूक्तं १०.१६६

सूक्तं १०.१६७

सूक्तं १०.१६८

सूक्तं १०.१६९

सूक्तं १०.१७०

सूक्तं १०.१७१

सूक्तं १०.१७२

सूक्तं १०.१७३

सूक्तं १०.१७४

सूक्तं १०.१७५

सूक्तं १०.१७६

सूक्तं १०.१७७

सूक्तं १०.१७८

सूक्तं १०.१७९

सूक्तं १०.१८०

सूक्तं १०.१८१

सूक्तं १०.१८२

सूक्तं १०.१८३

सूक्तं १०.१८४

सूक्तं १०.१८५

सूक्तं १०.१८६

सूक्तं १०.१८७

सूक्तं १०.१८८

सूक्तं १०.१८९

सूक्तं १०.१९०

सूक्तं १०.१९१

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_१०.१८९&oldid=214382" इत्यस्माद् प्रतिप्राप्तम्