नारदपुराणम्- पूर्वार्धः
  1. अध्यायः १
  2. अध्यायः २
  3. अध्यायः ३
  4. अध्यायः ४
  5. अध्यायः ५
  6. अध्यायः ६
  7. अध्यायः ७
  8. अध्यायः ८
  9. अध्यायः ९
  10. अध्यायः १०
  11. अध्यायः ११
  12. अध्यायः १२
  13. अध्यायः १३
  14. अध्यायः १४
  15. अध्यायः १५
  16. अध्यायः १६
  17. अध्यायः १७
  18. अध्यायः १८
  19. अध्यायः १९
  20. अध्यायः २०
  21. अध्यायः २१
  22. अध्यायः २२
  23. अध्यायः २३
  24. अध्यायः २४
  25. अध्यायः २५
  26. अध्यायः २६
  27. अध्यायः २७
  28. अध्यायः २८
  29. अध्यायः २९
  30. अध्यायः ३०
  31. अध्यायः ३१
  32. अध्यायः ३२
  33. अध्यायः ३३
  34. अध्यायः ३४
  35. अध्यायः ३५
  36. अध्यायः ३६
  37. अध्यायः ३७
  38. अध्यायः ३८
  39. अध्यायः ३९
  40. अध्यायः ४०
  41. अध्यायः ४१
  42. अध्यायः ४२
  43. अध्यायः ४३
  44. अध्यायः ४४
  45. अध्यायः ४५
  46. अध्यायः ४६
  47. अध्यायः ४७
  48. अध्यायः ४८
  49. अध्यायः ४९
  50. अध्यायः ५०
  51. अध्यायः ५१
  52. अध्यायः ५२
  53. अध्यायः ५३
  54. अध्यायः ५४
  55. अध्यायः ५५
  56. अध्यायः ५६
  57. अध्यायः ५७
  58. अध्यायः ५८
  59. अध्यायः ५९
  60. अध्यायः ६०
  61. अध्यायः ६१
  62. अध्यायः ६२
  63. अध्यायः ६३
  64. अध्यायः ६४
  65. अध्यायः ६५
  66. अध्यायः ६६
  67. अध्यायः ६७
  68. अध्यायः ६८
  69. अध्यायः ६९
  70. अध्यायः ७०
  71. अध्यायः ७१
  72. अध्यायः ७२
  73. अध्यायः ७३
  74. अध्यायः ७४
  75. अध्यायः ७५
  76. अध्यायः ७६
  77. अध्यायः ७७
  78. अध्यायः ७८
  79. अध्यायः ७९
  80. अध्यायः ८०
  81. अध्यायः ८१
  82. अध्यायः ८२
  83. अध्यायः ८३
  84. अध्यायः ८४
  85. अध्यायः ८५
  86. अध्यायः ८६
  87. अध्यायः ८७
  88. अध्यायः ८८
  89. अध्यायः ८९
  90. अध्यायः ९०
  91. अध्यायः ९१
  92. अध्यायः ९२
  93. अध्यायः ९३
  94. अध्यायः ९४
  95. अध्यायः ९५
  96. अध्यायः ९६
  97. अध्यायः ९७
  98. अध्यायः ९८
  99. अध्यायः ९९
  100. अध्यायः १००
  101. अध्यायः १०१
  102. अध्यायः १०२
  103. अध्यायः १०३
  104. अध्यायः १०४
  105. अध्यायः १०५
  106. अध्यायः १०६
  107. अध्यायः १०७
  108. अध्यायः १०८
  109. अध्यायः १०९
  110. अध्यायः ११०
  111. अध्यायः १११
  112. अध्यायः ११२
  113. अध्यायः ११३
  114. अध्यायः ११४
  115. अध्यायः ११५
  116. अध्यायः ११६
  117. अध्यायः ११७
  118. अध्यायः ११८
  119. अध्यायः ११९
  120. अध्यायः १२०
  121. अध्यायः १२१
  122. अध्यायः १२२
  123. अध्यायः १२३
  124. अध्यायः १२४
  125. अध्यायः १२५

ब्रह्मोवाच ।।
श्रृणु वत्स प्रवक्ष्यामि पुराणं स्कन्दसंज्ञकम् ।।
यस्मिन्प्रतिपदं साक्षान्महादेवो व्यवस्थितः ।। १०४-१ ।।

पुराणे शतकोटो तु यच्छैवं वर्णितं मया ।।
लक्षं तस्यार्थं जातस्य सारो व्यासेन कीर्तितः ।। १०४-२ ।।

स्कन्दाह्वयस्तत्र खण्डाः सप्तैव परिकल्पिताः ।।
एकाशीतिसहस्रं तु स्कान्दं सर्वोघकृतंनम् ।। १०४-३ ।।

यः श्रृणोति पठेद्वापि स तु साक्षाच्छिवः स्थितः ।।
यत्र माहेश्वरा धर्माः षण्मुखेन प्रकाशिताः ।। १०४-४ ।।

कल्पे तत्पुरुषे वृत्ताः सर्वसिद्धिविधायकाः ।।
तस्य माहेश्वरश्चाथ खंडः पापप्रणाशनः ।। १०४-५ ।।

किंचिन्न्यूनार्कसाहस्रो बहुपुण्यो बृहत्कथः ।।
सुचरित्रशतैर्युक्तः स्कन्दमाहात्म्यसूचकः ।। १०४-६ ।।

यत्र केदारमाहात्म्ये पुराणोपक्रमः पुरा ।।
दक्षयज्ञकथा पश्चाच्छिवलिंगार्चने फलम् ।। १०४-७ ।।

समुद्रमथनाख्यानं देवेंद्रचरितं ततः ।।
पार्वत्याः समुपाख्यानं विवाहस्तदनंतरम् ।। १०४-८ ।।

कुमारोत्पत्तिकथनं ततस्तारकसंगरः ।।
ततः पाशुपताख्यानं चंडाख्यानसमन्वितम् ।। १०४-९ ।।

द्यूतप्रवर्तनाख्यानं नारदेन समागमः ।।
ततः कुमारमाहात्म्ये पंचतीर्थकथानकम् ।। १०४-१० ।।

धर्मवर्मनृपाख्यानं नदीसागरकीर्तनम् ।।
इंद्रद्युम्नकथा पस्चान्नाडीजंघकथान्वितम् ।। १०४-११ ।।

प्रादुर्भावस्ततो मह्याः कथा दमनकस्य च ।।
महीसागरसंयोगः कुमारेशकथा ततः ।। १०४-१२ ।।

ततस्तारकयुद्धं च नानाख्यानसमन्वितम् ।।
वधश्च तारकस्याथ पंचलिंगनिवेशनम् ।। १०४-१३ ।।

द्वीपाख्यानं ततः पुण्यमूर्द्धलोकव्यवस्थितिः ।।
ब्रह्मांडस्थितिमानं च वर्करेशकथानकम् ।। १०४-१४ ।।

महाकालसमुद्भूतिः कथा चास्य महाद्भुता ।।
वासुदेवस्य माहात्म्यं कोटितीर्थं ततः परम् ।। १०४-१५ ।।

नानातीर्थसमाख्यानं गुप्तक्षेत्रे प्रकीर्तितम् ।।
पांडवानां कथा पुण्या महाविद्याप्रसाधनम् ।। १०४-१६ ।।

तीर्थयात्रासमाप्तिश्च कौमारमिदमद्भुतम् ।।
अरुणाचलमाहात्म्यं सनकब्रह्मसंकथा ।। १०४-१७ ।।

गौरीतपः समाख्यानं तत्तत्तीर्थनिरूपणम् ।।
माहिषासुरमाख्यानं वधश्चास्य महाद्भुतः ।। १०४-१८ ।।

द्रोणाचले शिवास्थानं नित्यदापरिकीर्तितम् ।।
इत्येष कथितः स्कांदे खंडो माहेश्वरोऽद्भुतः ।। १०४-१९ ।।

द्वितीयो वैष्णवः खंडस्तस्याख्यानानि मे शुणु ।।
प्रथमं भूमिवाराहसमाख्यानं प्रकीर्तितम् ।। १०४-२० ।।

यत्र वेंकटकुध्रस्य माहात्म्यं पापनाशनम् ।।
कमलायाः कथा पुण्या श्रीनिवासस्थितिस्ततः ।। १०४-२१ ।।

कुला लाख्यानकं चात्र सुवर्णमुखरी कथा ।।
नानाख्यानसमायुक्ता भारद्वाजकथाद्भुता ।। १०४-२२ ।।

मतंगांजनसंवादः कीर्तितः पापनाशनः ।।
पुरुषोत्तममाहात्म्यं कीर्तितं चोत्कले ततः ।। १०४-२३ ।।

मार्कंडेयसमाख्यानमंबरीषस्य भूपतेः ।।
इंद्रद्युम्नस्य चाख्यानं विद्यापतिकथा शुभा ।। १०४-२४ ।।

जैमिनेः समुपाख्यानं नारदस्यापि वाडव ।।
नीलकंठसमाख्यानं नरसिंहोपवर्णनम् ।। १०४-२५ ।।

अश्वमेधकथा राज्ञो ब्रह्मलोकगतिस्तथा ।।
रथयाव्राविधिः पश्चाज्जन्मस्थानविधिस्तथा ।। १०४-२६ ।।

दक्षिणामूर्त्युपाख्यानं गुंडिवाख्यानकं ततः ।।
रथरक्षाविधानं च शयनोत्सवकीर्तनम् ।। १०४-२७ ।।

श्वेतोपाख्यानमत्रोक्तं पृथुत्सवनिरूपणम् ।।
दोलोत्सवो भगवतो व्रतं सांवत्सराभिधम् ।। १०४-२८ ।।

पूजा चाकामिका विष्णोरुद्दालकनियोगतः ।।
योगसाधनमत्रोक्तं नानायोगनिरूपणम् ।। १०४-२९ ।।

दशावतारकथनं स्रानादिपरिकीर्तनम् ।।
ततो बदरिकायाश्च माहात्म्यं पापनाशनम् ।। १०४-३० ।।

अग्न्यादितीर्थमाहात्म्यं वैनतेयशिलाभवम् ।।
कारणं भगवद्वासे तीर्थं कापालमोचनम् ।। १०४-३१ ।।

पंचधाराभिधं तीर्थं मेरुसंस्थापनं तथा ।।
ततः कार्तिकमाहात्म्ये माहात्म्यं मदनालसम् ।। १०४-३२ ।।

धूम्रकेशसमाख्यानं दिनकृत्यानि कार्तिके ।।
पंचभीष्मव्रताख्यानं कीर्तितं भुक्तिमुक्तिदम् ।। १०४-३३ ।।

ततो मार्गस्य माहात्म्ये विधानं स्नानजं तथा ।।
पुंड्रादिकीर्तनं चात्र मालाधारणपुण्यकम् ।। १०४-३४ ।।

पंचामृतस्नानपुण्यं घंटानादादिजं फलम् ।।
नानापुष्पार्चनफलं तुलसीदलजं फलम् ।। १०४-३५ ।।

नैवेद्यस्य च माहात्म्यं हरिवासरकीर्तनम् ।।
अखंडैकादशीपुण्यं तथा जागरणस्य च ।। १०४-३६ ।।

यस्योत्सवविधानं च नाममाहात्म्यकीर्तनम् ।।
ध्यानादिपुण्यकथनं माहात्म्यं मथुराभवम् ।। १०४-३७ ।।

मथुरातीर्थमाहात्म्यं पृथगुक्तं ततः परम् ।।
वनानां द्वादशानां च माहात्म्यं कीर्तितं ततः ।। १०४-३८ ।।

श्रीमद्भागवतस्यात्र माहात्म्यं कीर्तितं परम् ।।
वज्रशांडिल्यसंवाद अंतर्लीलाप्रकाशकम् ।। १०४-३९ ।।

ततो माघस्य माहात्म्यं स्नानदानजपोद्भवम् ।।
नानाख्यानसमायुक्तं दशाध्यायैर्निरूपितम् ।। १०४-४० ।।

ततो वैष्णवमाहात्म्ये शय्यादानादिजं फलम् ।।
जलदा नादिविधयः कामाख्यानमतः परम् ।। १०४-४१ ।।

श्रुतदेवस्य चरितं व्याधोपाख्यानमद्भुतम् ।।
तथाक्षयतृतीयादेर्विशेषात्पुण्यकीर्तनम् ।। १०४-४२ ।।

ततस्त्वयोध्यामाहात्म्ये चक्रब्रह्माह्वतीर्थके ।।
सुरापापविमोक्षाख्ये तथाधारसहस्रकम् ।। १०४-४३ ।।

स्वर्गद्वारं चंद्रहरिधर्महर्युपवर्णनम् ।।
स्वर्णवृष्टेरुपाख्यानं तिलोदासरयूयुतिः ।। १०४-४४ ।।

सीताकुंडं गुप्तहरिसरंयुघर्घरान्वयः ।।
गोप्रतारं च दुग्धोदं गुरुकुंडादिपञ्चकम् ।। १०४-४५ ।।

सोमार्का दीनि तीर्थानि त्रयोदश ततः परम् ।।
गयाकूपस्य माहात्म्यं सर्वाघविनिवर्तकम् ।। १०४-४६ ।।

मांडव्याश्रमपूर्वाणि तीर्थानि तदनन्तरम् ।।
अजितादि मानसादितीर्थानि गदितानि च ।। १०४-४७ ।।

इत्येष वैष्णवः खंडो द्वितीयः परिकीर्तितः ।।
अतः परं ब्रह्मखंडं मरीचे श्रृणु पुण्यदम् ।। १०४-४८ ।।

यत्र वै सेतुमाहात्म्ये फलं स्नाने क्षणोद्भवम् ।।
गालवस्य तपश्चर्या राक्षसाख्यानकं ततः ।। १०४-४९ ।।

चक्रतीर्थादिमाहात्म्यं देवीपत्तनसंयुते ।।
वेतालतीर्थमहिमा पापनाशादिकीर्तनम् ।। १०४-५० ।।

मंगलादिकमाहात्म्यं ब्रह्मकुंडादिवर्णनम् ।।
हनुमत्कुंडमहिमागस्त्यतीर्थभवं फलम् ।। १०४-५१ ।।

रामतीर्थादिकथनं लक्ष्मीतीर्थनिरूपणम् ।।
शंखादितीर्थमहिमा तथा साध्यामृतादिजः ।। १०४-५२ ।।

धनुष्कोट्यादिमाहात्म्यं क्षीरकुंडादिजं तथा ।।
गायत्र्यादिकतीर्थानां माहात्म्यं चात्र कीर्तितम् ।। १०४-५३ ।।

रामनाथस्य महिमा तत्त्वज्ञानोपदेशनम् ।।
यात्राविधानकथनं सेतै मुक्तिप्रदं नृणाम् ।। १०४-५४ ।।

धर्मारण्यस्य माहात्म्यं ततः परमुदीरितम् ।।
स्थाणुः स्कन्दाय भगवान्यत्र तत्त्वमुपादिशत् ।। १०४-५५ ।।

धर्मारण्यसुसंभूतिस्तत्पुण्यपरिकीर्त्तनम् ।।
कर्म्मसिद्धेः समाख्यानं ऋषिवंशनिरूपणम् ।। १०४-५६ ।।

अप्सरस्तीर्थमुख्यानां माहात्म्यं यत्र कीर्तितम् ।।
वर्णानामाश्रमाणां च धर्मतत्त्वनिरूपणम् ।। १०४-५७ ।।

दिवः स्थानविभागश्च बकुलार्ककथा शुभा ।।
छत्रानन्दा तथा शांता श्रीमाता च मतंगिनी ।। १०४-५८ ।।

पुण्यदा च समाख्याता यत्र देव्यः समास्थिताः ।।
इन्द्रेश्वरादिमाहात्म्यं द्वारकादिनिरूपणम् ।। १०४-५९ ।।

लोहासुरसमाख्यानं गंगाकूपनिरूपणम् ।।
श्रीरामचरितं चैव सत्यमंदिरवर्णनम् ।। १०४-६० ।।

जीर्णोद्धा रस्य कथनमासनप्रतिपादनम् ।।
जातिभेदप्रकथनं स्मृतिधर्मनिरूपणम् ।। १०४-६१ ।।

ततस्तु वैष्णवा धर्मा नानाख्यानैरुदीरिताः ।।
चातुर्मास्ये ततः पुण्ये सर्वधर्मनिरूपणम् ।। १०४-६२ ।।

दानप्रशंसा तत्पश्चाद्व्रतस्य महिमा ततः ।।
तपश्चैव पूजायाः सच्छिद्रकथनं ततः ।। १०४-६३ ।।

तद्वृत्तीनां भिदाख्यानं शालग्रामनिरूपणम् ।।
भारकस्य वधोपायो वृक्षाचामहिमा तथा ।। १०४-६४ ।।

विष्णोः शापश्च वृक्षत्वं पार्वत्यनुतपस्ततः ।।
हरस्य तांडवं नृत्यं रामनामनिरूपणम् ।। १०४-६५ ।।

हरस्य लिंगपतनं कथा बैजवनस्य च ।।
पार्वतीजन्मचरितं तारकस्य वधोऽद्भुतः ।। १०४-६६ ।।

प्रणवैश्वर्यकथनं तारकाचरितं पुनः ।।
दक्षयज्ञसमाप्तिश्च द्वादशाक्षरभूषणम् ।। १०४-६७ ।।

ज्ञानयोगसमाख्यानं महिमा द्वादशाक्षरेः ।।
श्रवणादिकपुण्यं च कीर्तितं शर्मदं नृणाम् ।। १०४-६८ ।।

ततो ब्राह्मोत्तरे भागे शिवस्य महिमाद्भुतः ।।
पंचाक्षरस्य महिमा गोकर्णमहिमा ततः ।। १०४-६९ ।।

शिवरात्रैश्च महिमा प्रदोषव्रतकीर्तनम् ।।
सोमवारव्रतं चापि सीमंतिन्याः कथानकम् ।। १०४-७० ।।

भद्रायुत्पत्तिकथनं सदाचारनिरूपणम् ।।
शिववर्मसमुद्देशो भद्रायूद्वाहवर्णनम् ।। १०४-७१ ।।

भद्रायुमहिमा चापि भस्ममाहात्म्यकीर्तनम् ।।
शबराख्यानकं चैव उमामाहेश्वरं व्रतम् ।। १०४-७२ ।।

रुद्राक्षस्य च माहात्म्यं रुद्राध्यायस्य पुण्यकम् ।।
श्रवणादिकपुण्यं च ब्रह्मखंडोऽयमीरितः ।। १०४-७३ ।।

अतः परं चतुर्थँ तु काशीखंडमनुत्तमम् ।।
विंध्यनारदयोर्यत्र संवादः परिकीर्तितः ।। १०४-७४ ।।

सत्यलोकप्रभावश्चागस्त्यावासे सुरागमः ।।
पतिव्रताचरित्रं च तीर्थयात्रा प्रशंसनम् ।। १०४-७५ ।।

ततश्च सप्तपुर्याख्या संयमिन्या निरूपणम् ।।
बुधस्य च तथेंद्राग्न्योर्लोकाप्तिः शिवशर्मणः ।। १०४-७६ ।।

अग्नेः समुद्भवश्चैव क्रव्याद्वरुणसंभवः ।।
गंधवत्यलकापुर्योरीश्वर्याश्च समुद्भवः ।। १०४-७७ ।।

चंद्रार्कबुधलोकानां कुजेज्यार्कभुवां क्रमात् ।।
मम विष्णोर्ध्रुवस्यापि तपोलोकस्य वर्णनम् ।। १०४-७८ ।।

ध्रुवलोककथा पुण्या सत्यलोकनिरीक्षणम् ।।
स्कंदागस्त्यसमालापो मणिकर्णीसमुद्भवः ।। १०४-७९ ।।

प्रभावश्चापि गंगाया गंगानामसहस्रकम् ।।
वाराणसीप्रशंसा च भैरवाविर्भवस्ततः ।। १०४-८० ।।

दंडपाणिज्ञानवाप्योरुद्भवः समनंतरम् ।।
ततः कलावत्याख्यानं सदाचारनिरूपणम् ।। १०४-८१ ।।

ब्रह्मचारिसमाख्यानं ततः स्त्रीलक्षणानि च ।।
कृत्याकृत्यविनिर्देशो ह्यविमुक्तेशवर्णनम् ।। १०४-८२ ।।

गृहस्थयोगिनो धर्माः कालज्ञानं ततः परम् ।।
दिवोदासकथा पुण्या काशिकावर्णनं ततः ।। १०४-८३ ।।

मायागणपतेश्चाथ भुवि प्रादुर्भवस्ततः ।।
विष्णुमायाप्रपंचोऽथ दिवोदासविमोक्षणम् ।। १०४-८४ ।।

ततः पंचनदोत्पर्त्तिर्बिंदुमाधवसंभवः ।।
ततो वैष्णवतीर्थाख्या शूलिनः काशिकागमः ।। १०४-८५ ।।

जैगीषव्येन संवादो ज्येष्ठेशाख्या महेशितुः ।।
क्षेत्राख्यानं कंदुकेशः व्याघ्रेश्वरसमुद्भवः ।। १०४-८६ ।।

शैलेशरत्नेश्वरयोः कृत्तिवासस्य चोद्भवः ।।
देवतानामधिष्टानं दुर्गासुरपराक्रमः ।। १०४-८७ ।।

दुर्गाया विजयश्चाथ ॐकारेशस्य वर्णनम् ।।
पुनरोंकार माहात्म्य त्रिलोचोनसमुद्भवः ।। १०४-८८ ।।

केदाराख्या च धर्मेश कथा विष्णुभुजोद्भवा ।।
वीरेश्वरसमाख्यानं गंगामाहात्म्यकीर्तनम् ।। १०४-८९ ।।

विश्वकर्मेशमहिमा दक्षयज्ञोद्भवस्तथा ।।
सतीशस्यामृतेशादेर्भुजस्तंभः पराशरे ।। १०४-९० ।।

क्षेत्रतीर्थकदंबश्च मुक्तिमडपसंकथा ।।
विश्वेशविभवश्चाथ ततो यात्रापरिक्रमः ।। १०४-९१ ।।

अतः परं त्ववंत्याख्यं श्रृणु खंड च पंचमम् ।।
महाकालवनाख्यानं ब्रह्मशीर्षच्छिदा ततः ।। १०४-९२ ।।

प्रायश्चित्तविधिश्चाग्नेरुत्पत्तिश्च सुरागमः ।।
देवदीक्षा शिवस्तोत्रं नानापातकनाशनम् ।। १०४-९३ ।।

कपोलमोचनाख्यानं महाकालवनस्थितिः ।।
तीर्थं कनखलेशस्य सर्वपापप्रणाशनम् ।। १०४-९४ ।।

कुंडमप्सरसंज्ञं च सरो रुद्रस्य पुण्यदम् ।।
कुडवेशं च विद्याध्रं मर्कटेश्वरतीर्थकम् ।। १०४-९५ ।।

स्वर्गद्वारचतुःसिंधुतीर्थं शंकरवापिका ।।
शंकराक गन्धवतीतीर्थं पापप्रणाशनम् ।। १०४-९६ ।।

दशाश्वमेधिकानंशतीर्थे च हरिसिद्धिदम् ।।
पिशाचकादियात्रा च हनुमत्कवचेश्वरौ ।। १०४-९७ ।।

महाकालेशयात्रा च वल्मीकेश्वरतीर्थकम् ।।
शुक्रे च पञ्चमे चाख्ये कुशस्थल्याः प्रदक्षिणाः ।। १०४-९८ ।।

अक्रूरसंज्ञकन्त्वेकपादं चंद्रार्कवैभवम् ।।
करभेशाख्यतीर्थं च लटुकेशादितीर्थकम् ।। १०४-९९ ।।

मार्कंडेशं यज्ञवापी सोमेशं नरकांतकम् ।।
केदारेश्वररामेशसौभाग्येशनरार्ककम् ।। १०४-१०० ।।

केशवार्कं शक्तिभेदं स्वर्णसारमुखानि च ।।
ॐकारेशादितीर्थानि अंधकश्रुतिकीर्तनम् ।। १०४-१०१ ।।

कालारण्ये लिंगसंख्या स्वर्णश्रृंगाभिधानकम् ।।
कुशस्थल्या अवंत्याश्चोज्जयिन्या अभिधानकम् ।। १०४-१०२ ।।

पद्मावतीवै कुमुद्वत्यमरावतिनामकम् ।।
विशालाप्रतिकल्पाभिधानं च ज्वरशांतिकम् ।। १०४-१०३ ।।

शिवानामादिकफलं नागोद्गीता शिवस्तुतिः ।।
हिरण्याक्षवधाख्यानं तीर्थं सुंदरकुंडकम् ।। १०४-१०४ ।।

नीलगंगापुष्कराख्यं विंध्यवासनतीर्थकम् ।।
पुरुषोत्तमाभिधानं तु तत्तीर्थं चाघनाशनम् ।। १०४-१०५ ।।

गोमती वामनं कुंडो विष्णोर्नामसहस्रकम् ।।
वीरेश्वरसरः कालभैरवस्य च तीर्थकम् ।। १०४-१०६ ।।

महिमा नागपंचम्या नृसिंहस्य जयंतिका ।।
कुटुम्बेश्वरयात्रा च देवसाधककीर्तनम् ।। १०४-१०७ ।।

कर्कराजाख्यतीर्थं च विघ्नेशादिसुरोहनम्।।
रुंद्रकुंडप्रभृतिषु बहुतीर्थनिरूपणम् ।। १०४-१०८ ।।

यात्राष्टतीर्थजा पुण्या रेवामाहात्म्यमुच्यते ।।
धर्मपुत्रस्य वैराग्यो मार्कंडेयेन संगमः ।। १०४-१०९ ।।

प्राग्रीयानुभवाख्यानममृतापरिकीर्त्तनम् ।।
कल्पे कल्पे पृथङ् नाम नर्मदायाः प्रकीर्तितम् ।। १०४-११० ।।

स्तवमार्षं नामेदं च कालरात्रिकथा ततः ।।
महादेवस्तुतिः पश्चात्पृथक्कल्पकथाद्भुता ।। १०४-१११ ।।

विशल्याख्यानकं पश्चाज्जालेश्वरकथा तथा ।।
गोरीव्रत समाख्यानं त्रिपुरज्वालनं ततः ।। १०४-११२ ।।

देहपातविधानं च कावेरीसंगमस्ततः ।।
दारुतीर्थं ब्रह्मावर्तं यत्रेश्वरकथानकम् ।। १०४-११३ ।।

अग्नितीर्थं रवितीर्थं मेघनादादिदारुकम् ।।
देवतीर्थं नर्मदेशं कपिलाख्यं करंजकम् ।। १०४-११४ ।।

कुंडलेशं पिप्पलादं विमलेशं च शूलभित् ।।
शचीहरणमाख्या नमभ्रकस्य वधस्ततः ।। १०४-११५ ।।

शूलभेदोद्भवो यत्र दानधर्माः पृथग्विधाः ।।
आख्यानं दीर्घतपस ऋष्यश्रृंगकथा ततः ।। १०४-११६ ।।

चित्रसेनकथापुण्या काशिराज्यस्य लक्षणम् ।।
ततो देवशिलाख्यानं शबरीतीर्थकान्वितम् ।। १०४-११७ ।।

व्याधाख्यानं ततः पुण्यं पुष्करिण्यर्कतीर्थकम् ।।
आप्रेत्येश्वरतीर्थं च शक्रतीर्थं करोटिकम् ।। १०४-११८ ।।

कुमारेशमगस्त्येशमानंदेशं च मातृजम् ।।
लोकेशं धनदेशं च मंगलेशं च कामजम् ।। १०४-११९ ।।

नागेशं चापि गोपारं गौतमं शंखचूडकम् ।।
नारदेशं नंदिकेशं वरुणेश्वरतीर्थकम् ।। १०४-१२० ।।

दधिस्कंदादितीर्थानि हनूमतेश्वरं ततः ।।
रामेश्वरादि तीर्थानि सोमेशं पिंगलेश्वरम् ।। १०४-१२१ ।।

ऋणमोक्षं कपिलेशं पूतिकेशं जलेशयम् ।।
चंडार्कं यमतीर्थं च काल्होडीशं वनादिके ।। १०४-१२२ ।।

नारायणं च कोटीशं व्यासतीर्थं प्रभासकम् ।।
नागेशसंकर्षणकं प्रश्रयेश्वरतीर्थकम् ।। १०४-१२३ ।।

ऐरंडीसंगमं पुण्यं सुवर्णशिलतीर्थकम् ।।
करंजं कामहं तीर्थं भांडीरो रोहिणीभवम् ।। १०४-१२४ ।।

चक्रतीर्थं दौतपापं स्कंदमांगिरसाह्वयम् ।।
कोटितीर्थमयोन्यख्यमंगाराख्यं त्रिलोचनम् ।। १०४-१२५ ।।

इंद्रेशं कंबुकेशं च सोमेशं कोहनं शकम् ।।
नार्मदं चार्कमाग्नेयं भार्गवेश्वरमुत्तमम् ।। १०४-१२६ ।।

ब्राह्मं दैवं च मार्गेशमादिवाराहकेश्वरम् ।।
रामेशमथ सिद्धेशमाहल्यं कंकटेश्वरम् ।। १०४-१२७ ।।

शाक्रं सौम्यं च नादेशं तोयेशं रुक्मिणीभवम् ।।
योजनेशं वराहेशं द्वादशीशिवतीर्थकम् ।। १०४-१२८ ।।

सिद्धेशं मंगलेशं च लिंगवाराहतीर्थकम् ।।
कुण्डेशं श्वेतवाराहं गर्भावेशं रवीश्वरम् ।। १०४-१२९ ।।

शुक्लादीनि च तीर्थानि हुंकारस्वामितीर्थकम् ।।
संगमेशं नहुषेशं मोक्षणं पञ्चगोपकम् ।।
नागशावं च सिद्धेशं मार्कण्डांक्रूरतीर्थके ।। १०४-१३० ।।

कामोदशूलारोपाख्ये मांडव्यं गोपकेश्वरम् ।।
कपिलेशं पिंगलेशं भूतेशं गांगगौतमे ।। १०४-१३१ ।।

आस्वमेधं भृगुकच्छं केदारेशं च पापनुत् ।।
कलकलेशं जालेशं शालग्रामं वराहकम् ।। १०४-१३२ ।।

चंद्रप्रभासमादित्यं श्रीपत्याख्यं च हंसकम् ।।
मूल्यस्थानं च शूलेशमुग्राख्यं चित्रदैवकम् ।। १०४-१३३ ।।

शिखीशं कोटितीर्थं च दशकन्यं सुवणकम् ।।
ऋणमोक्षं भारभूति पुंखां मुडिं च डिंडिमम् ।। १०४-१३४ ।।

आमलेशं कपालेशं शृंगैरंडीभवं ततः ।।
कोटितीर्थं लोटणेषं फलस्तुतिरतः परम् ।। १०४-१३५ ।।

दृमिजंगलमाहात्म्ये रोहिताश्वकथा ततः ।।
धुन्धुमारसमाख्यानं वधोपायस्ततोऽस्य वै ।। १०४-१३६ ।।

वधौ धुंधोस्ततः पश्चात्ततश्चित्रवहोद्भवः ।।
महिमास्य ततश्चडीशप्रभावो रतीश्वरः ।। १०४-१३७ ।।

केदारेशो लक्षतीर्थं ततो विष्णुपदीभवम् ।।
मुखारं च्यवनांधास्यं ब्रह्मणश्च सरस्ततः ।। १०४-१३८ ।।

चक्राख्यं ललिताख्यानं तीर्थं च बहुगोमयम् ।।
रुद्रावर्तं च मर्कंडं तीर्थं पापप्रणाशनम् ।। १०४-१३९ ।।

श्रवणेशं शुद्धपटं देवांधुप्रेततीर्थकम् ।।
जिह्वोदतीर्थंसंभूतिः शिवोद्भंदं फलस्तुतिः ।। १०४-१४० ।।

एष खंडो ह्यवंत्याख्यः श्रृण्वतां पापनाशनः ।।
अतः परं नागराख्यः खंडः षष्ठोऽभिधीयते ।। १०४-१४१ ।।

लिंगोत्पत्तिसमाख्यानं हरिश्चन्द्रकथा शुभा ।।
विश्वामित्रस्य माहात्म्यं त्रिशंकुस्वर्गतिस्तथा ।। १०४-१४२ ।।

हाटकेश्वरमाहात्म्ये वृत्रासुरवधस्तथा ।।
नागबिलं शंखतीर्थमचलेश्वरवर्णनम् ।। १०४-१४३ ।।

चमत्कारपुराख्यानं चमत्कारकरं परम् ।।
गयशीर्षं बालशाख्यं वालमंडं मृगाह्वयम् ।। १०४-१४४ ।।

विष्णुपादं च गोकर्णं युगरूपं समाश्रयः ।।
सिद्धेश्वरं नागसरः सप्तार्षेयं ह्यगस्त्यकम् ।। १०४-१४५ ।।

भ्रूणगर्तं नलेशं च भैष्मं वैडुरमर्ककम् ।।
शारमिष्ठं सोमनाथं च दौर्गमातर्जकेश्वरम् ।। १०४-१४६ ।।

जामदग्न्यवधाख्यानं नैःक्षत्रियकथानकम् ।।
रामह्रदं नागपुरं ष़ड्लिंगं चैव यज्ञभूः ।। १०४-१४७ ।।

मुण्डीरादित्रिकार्कं च सतीपरिणयाह्वयम् ।।
रुद्रशीर्षं च यागेशं वालखिल्यं च गारुडम् ।। १०४-१४८ ।।

लक्ष्मीशापः सप्तविंशसोमप्रासादमेव च ।।
अंबाबद्धं पांडुकाख्यमाग्नेयं ब्रह्मकुंडकम् ।। १०४-१४९ ।।

गोमुखं लोहयष्ट्याख्यमजापालेश्वरी तथा ।।
शानैश्चरं राजवापी रामेशो लक्ष्मणेश्वरः ।। १०४-१५० ।।

कुशेशाख्यं लवेशाख्यं लिंगं सर्वोत्तमोत्तमम् ।।
अष्टषष्टिसमाख्यानं दमयंत्यास्त्रिजातकम् ।। १०४-१५१ ।।

ततो वै रेवती चात्र भक्तिकातीर्थसंभवः ।।
क्षेमंकरी च केदारं शुक्लतीर्थमुखारकम् ।। १०४-१५२ ।।

सत्यसंधेश्वराख्यानं तथा कर्णोत्पलाकथा ।।
अटेश्वरं याज्ञवल्क्य गौर्यं गाणेशमेव च ।। १०४-१५३ ।।

ततो वास्तुपदाऽख्यानमजागृहकथानकम् ।।
सौभाग्यांधुश्च शुलेशं धर्मराजकथानकम् ।। १०४-१५४ ।।

मिष्टान्नेदश्वराख्यानं गाणापत्यत्रयं ततः ।।
जाबालिचरितं चैव मकरेशकथा ततः ।। १०४-१५५ ।।

कालेश्वर्यंधकाख्यानं कुंडमाप्यरसं तथा ।।
पुष्यादित्यं रौहिताश्वं नागरोत्पत्तिकीर्त्तनम् ।। १०४-१५६ ।।

भार्गवं चरितं चैव वैश्वामैत्रं ततः परम् ।।
सारस्वतं पैप्पलादं कंसारीशं च पैंडकम् ।। १०४-१५७ ।।

ब्रह्मणो यज्ञचरितं सावित्र्याख्यानसंयुतम् ।।
रैवतं भार्तयज्ञाख्यं मुख्यतीर्थनिरीक्षणम् ।। १०४-१५८ ।।

कौरवं हाटकेशाख्यं प्रभासं क्षेत्रकत्रयम् ।।
पौष्करं नैमिषं धार्ममरण्य त्रितयं स्मृतम् ।। १०४-१५९ ।।

वाराणसी द्वारकाख्यावन्त्याख्येति पुरीत्रयम् ।।
बृन्दावनं खांडवाख्यमद्वैकाख्यं वनत्रयम् ।। १०४-१६० ।।

कल्पः शालस्तथा नन्दिग्रामत्रयमनुत्तमम् ।।
असिशुक्लपितृसंज्ञं तीर्थत्रयमुदाहृतम् ।। १०४-१६१ ।।

श्र्यर्बुदौ रैवतश्चैव पर्वतत्रयमुत्तमम् ।।
नदीनां त्रितयं गंगा नर्मदा च सरस्वती ।। १०४-१६२ ।।

सार्द्धकोटित्रयफलमेकैकं चैषु कीर्त्तितम् ।।
कूषिका शंखतीर्थं चामरकं बालमण्डनम् ।। १०४-१६३ ।।

हाटकेशक्षेत्रफलप्रदं प्रोक्तं चतुष्टयम् ।।
सांबादित्यं श्राद्धकल्पं यौधिष्ठिरमथांधकम् ।। १०४-१६४ ।।

जलशायि चतुर्मासमशून्यशयनव्रतम् ।।
मंकणेशं शिवरात्रिस्तुलापुरुषदानकम् ।। १०४-१६५ ।।

पृथ्वीदानं वानकेशं कपालमोचनेश्वरम् ।।
पापपिंडं मासलैंगं युगमानादिकीर्तनम् ।। १०४-१६६ ।।

निंवेशशाकंभर्याख्या रुद्रैकादशकीर्तनम् ।।
दानमाहात्म्यकथनं द्वादशादित्यकीर्तनम् ।। १०४-१६७ ।।

इत्येषनागरः खंडः प्रभासाख्योऽधुनोच्यते ।।
सोमेशो यत्र विश्वेशोऽर्कस्थलं पुण्यदं महत् ।। १०४-१६८ ।।

सिद्धेश्वरादिकाख्यानं पृथगत्र प्रकीर्तितम् ।।
अग्नितीर्थं कपद्दर्शिं केदारेशं गतिप्रदम् ।। १०४-१६९ ।।

भीमभैरवचण्डीशभास्करेन्दुकुजेश्वराः ।।
बुधेज्यभृगुसौरागुशिरवीशा हरविग्रहाः ।। १०४-१७० ।।

सिद्धेश्वराद्याः पंचान्ये रुद्रास्तत्र व्यवस्तत्र व्यवस्थिताः ।।
वरारोहा ह्यजा पाला मंगला ललितेश्वरी ।। १०४-१७१ ।।

लक्ष्मीशो वाडवेशश्चोर्वीशः कामेस्वरस्तथा ।।
गौरीशवरुणेशाख्यं दुर्वासेशं गणेश्वरम् ।। १०४-१७२ ।।

कुमारेशं चंडकल्पं शकुलीश्वरसंज्ञकम् ।।
ततः प्रोक्तोऽथ कोटीशबालब्रह्यादिसत्कथा ।। १०४-१७३ ।।

नरकेशसंवर्त्तेशनिधीश्वरकथा ततः ।।
बलभद्रेश्वरस्याथ गंगाया गणपस्य च ।। १०४-१७४ ।।

जांबवत्याख्यसरितः पांडुकूपस्य सत्कथा ।।
शतमेधलक्षमेधकोटिमेधकथा तथा ।। १०४-१७५ ।।

दुर्वासार्कघटस्थानहिरण्यासंगमोत्कथा ।।
नगरार्कस्य कृष्णस्य संकर्षणसमुद्रयोः ।। १०४-१७६ ।।

कुमार्याः क्षेत्रपास्य ब्रह्येशस्य कथा पृथक् ।।
पिंगलासंगमेशस्य शंकरार्कघटेशयोः ।। १०४-१७७ ।।

ऋषितीर्थस्य नंदार्कत्रितकूपस्य कीर्तनम् ।।
ससोपानस्य पर्णार्कन्यंकुमत्योः कथाद्भुता ।। १०४-१७८ ।।

वाराहस्वामिवृत्तांतं छायालिंगाख्यगुल्फयोः ।।
कथा कनकनंदायाः कुतीगंगेशयोस्तथा ।। १०४-१७९ ।।

चमसोद्बेदविदुरत्रिलोकेशकथा ततः ।।
मंकणेशत्रैपुरेशषंडतीर्थकथास्तथा ।। १०४-१८० ।।

सूर्यप्राची त्रीक्षणयोरुमानातकथा तथा ।।
भूद्धारशूलस्थलयोश्च्यवनार्केशयोस्तथा ।। १०४-१८१ ।।

अजापालेशबालार्ककुबेरस्थलजा कथा ।।
ऋषितोया कथा पुण्या संगालेश्वरकीर्तनम् ।। १०४-१८२ ।।

नारदादित्यकथनं नारायणनिरूपणम् ।।
तप्तकुंडस्य माहात्म्यं मूलचंडीशवर्णनम् ।। १०४-१८३ ।।

चतुर्वक्त्रगणाध्यक्षकलंबेश्वरयोः कथा ।।
गोपालस्वामिव कुलस्वामिनोर्मरुतां कथा ।। १०४-१८४ ।।

क्षेमार्कोन्नतविघ्नेशजलस्वामिकथा ततः ।।
कालमेघस्य रुक्मिण्या दुर्वासेश्वरभद्रयोः ।। १०४-१८५ ।।

शंखावर्तमोक्षतीर्थगोष्पदाच्युतसद्मनाम् ।।
जालेश्वरस्य हुंकारेश्वरचंडीशयोः कथा ।। १०४-१८६ ।।

आशापुरस्थविघ्नेशकलाकुंडकथाद्भुता ।।
कपिलेशस्य च कथा जरद्गवशिवस्य च ।। १०४-१८७ ।।

नलकर्कोटेश्वरयोर्हाटकेश्वरजा कथा ।।
नारदेशयंत्रभूषादुर्गकूटगणेशजा ।। १०४-१८८ ।।

सुपर्णैलाख्यभैरव्योर्भल्लतीर्थभवा कथा ।।
कीर्तनं कर्दमालस्य गुप्तसोमेश्वस्य च ।। १०४-१८९ ।।

बहुस्वर्णेशश्रृंगेशकोटीश्वरकथा ततः ।।
मार्कंडेश्वरकोटीशदामोदरगृहोत्कथा ।। १०४-१९० ।।

स्वर्णरेखा ब्रह्मकुंडं कुंतीभीमेश्वरौ तथा ।।
मृगीकुंडं च सर्वस्वं क्षेत्रे वस्त्रापथे स्मृतम् ।। १०४-१९१ ।।

दुर्गाभिल्लेशगंगेशरैवतानां कथाद्भुता ।।
ततोऽर्बुदेश्वर कथा अचलेश्वरकीर्तनम् ।। १०४-१९२ ।।

नागतीर्थस्य च कथा वसिष्टाश्रमवर्णनम् ।।
भद्रकर्णस्य माहात्म्यं त्रिनेत्रस्य ततः परम् ।। १०४-१९३ ।।

केदारस्य च माहात्म्यं तीर्थांगमनकीर्तनम् ।।
कोटीश्वररूपतीर्थहृषीकेशकथारस्ततः ।। १०४-१९४ ।।

सिद्धेशशुक्रेश्वरयोर्मणिकर्णीशकीर्तनम् ।।
पंगुतीर्थयमतीर्थवाराहतीर्थवर्णनम् ।। १०४-१९५ ।।

चंद्रप्रभासर्पिडोदश्रीमाताशुक्लतीर्थजम् ।।
कात्यायन्याश्च माहात्म्यं ततः पिंडारकस्य च ।। १०४-१९६ ।।

ततः कनखलस्याथ चक्रमानुषतीर्थयोः ।।
कपिलाग्नितीर्थकथा तथा रक्तानुबंधजा ।। १०४-१९७ ।।

गणेशपार्थेश्वरयोर्यांत्रायामुज्ज्वलस्य च ।।
चंडीस्थाननागोद्भवशिवकुंडमहेशजा ।। १०४-१९८ ।।

कामेश्वरस्य मार्कंडेयोत्पत्तेश्च कथा ततः ।।
उद्दालकेशसिद्धेशगततीथकथा पृथक् ।। १०४-१९९ ।।

श्रीदेवरवातोत्पत्तिश्च व्यासगौतमतीर्थयोः ।।
कुलसंतारमाहात्म्यं रामकोट्याह्वतीर्थयोः ।। १०४-२०० ।।

चंद्रोद्भेदेशानश्रृंगब्रह्मस्थानोद्भवोऽद्भुतम् ।।
त्रिपुष्कररुद्रह्रदगुहेश्वर कथा शुभा ।। १०४-२०१ ।।

अविमुक्तस्य माहात्म्यमुमामाहेश्वरस्य च ।।
महौजसः प्रभावश्च जंबूतीर्थस्य वर्णनम् ।। १०४-२०२ ।।

गंगाधरमिश्रकयोः कथा वाथफलस्तुतिः ।।
द्वारकायाश्च माहात्म्ये चंद्रशर्मकथानकम् ।। १०४-२०३ ।।

जागराद्यर्चनाद्याख्या व्रतमेकादशीभवम् ।।
महाद्वादशिकाख्यानं प्रह्लादर्षिसमागमः ।। १०४-२०४ ।।

दुर्वासस उपाख्यानं यात्रोपक्रमकीर्तनम् ।।
गोमत्युत्पत्तिकथनं तस्यां स्नानादिजं फलम् ।। १०४-२०५ ।।

चक्रतीर्थस्य माहात्म्यं गोमत्युदधिसंगमः ।।
सनकादिह्रदाख्यानं नृगतीर्थकथा ततः ।। १०४-२०६ ।।

गोप्रचारकथा पुण्या गोपीनां द्वारकागमः ।।
गोपीसरः समाख्यानं ब्रह्मतीर्थादिकीर्तनम् ।। १०४-२०७ ।।

पंचनद्यागमाख्यानं नानाख्यानसमन्वितम् ।।
शिवलिंगगदातीर्थकृष्णपूजादिकीर्तनम् ।। १०४-२०८ ।।

त्रिविक्रमस्य मूर्ताख्या दुर्वासःकृष्णसंकथा ।।
कुशदैत्यवधोञ्चारविशेषार्चनजं फलम् ।। १०४-२०९ ।।

गोमत्यां द्वारकायां च तीर्थागमनकीर्तनम् ।।
कृष्णमंदिरसंप्रेक्षा द्रारवत्यभिषेचनम् ।। १०४-२१० ।।

तत्रतीर्थावासकथा द्वारकापुण्यकीर्तनम् ।।
इत्येष सप्तमः प्रोक्तः खंडः प्राभासिको द्विजाः ।। १०४-२११ ।।

स्कांदेसर्वोत्तरकथे शिबमाहात्म्यवर्णने ।।
लिखित्वैतत्तु यो दद्याद्धेमशूलसमन्वितम् ।। १०४-२१२ ।।

माध्यां सत्कृत्य विप्राय स शैवे मोदते पदे ।। १०४-२१३ ।।

इति श्रीबृहन्नारदीय पुराणे पूर्वभागे बृहदुपाख्याने चतुर्थपादे स्कंदपुराणानुक्रमणीवर्णनं नाम चतुरधिकशततमोऽध्यायः ।। १०४ ।।