नारदपुराणम्- पूर्वार्धः
  1. अध्यायः १
  2. अध्यायः २
  3. अध्यायः ३
  4. अध्यायः ४
  5. अध्यायः ५
  6. अध्यायः ६
  7. अध्यायः ७
  8. अध्यायः ८
  9. अध्यायः ९
  10. अध्यायः १०
  11. अध्यायः ११
  12. अध्यायः १२
  13. अध्यायः १३
  14. अध्यायः १४
  15. अध्यायः १५
  16. अध्यायः १६
  17. अध्यायः १७
  18. अध्यायः १८
  19. अध्यायः १९
  20. अध्यायः २०
  21. अध्यायः २१
  22. अध्यायः २२
  23. अध्यायः २३
  24. अध्यायः २४
  25. अध्यायः २५
  26. अध्यायः २६
  27. अध्यायः २७
  28. अध्यायः २८
  29. अध्यायः २९
  30. अध्यायः ३०
  31. अध्यायः ३१
  32. अध्यायः ३२
  33. अध्यायः ३३
  34. अध्यायः ३४
  35. अध्यायः ३५
  36. अध्यायः ३६
  37. अध्यायः ३७
  38. अध्यायः ३८
  39. अध्यायः ३९
  40. अध्यायः ४०
  41. अध्यायः ४१
  42. अध्यायः ४२
  43. अध्यायः ४३
  44. अध्यायः ४४
  45. अध्यायः ४५
  46. अध्यायः ४६
  47. अध्यायः ४७
  48. अध्यायः ४८
  49. अध्यायः ४९
  50. अध्यायः ५०
  51. अध्यायः ५१
  52. अध्यायः ५२
  53. अध्यायः ५३
  54. अध्यायः ५४
  55. अध्यायः ५५
  56. अध्यायः ५६
  57. अध्यायः ५७
  58. अध्यायः ५८
  59. अध्यायः ५९
  60. अध्यायः ६०
  61. अध्यायः ६१
  62. अध्यायः ६२
  63. अध्यायः ६३
  64. अध्यायः ६४
  65. अध्यायः ६५
  66. अध्यायः ६६
  67. अध्यायः ६७
  68. अध्यायः ६८
  69. अध्यायः ६९
  70. अध्यायः ७०
  71. अध्यायः ७१
  72. अध्यायः ७२
  73. अध्यायः ७३
  74. अध्यायः ७४
  75. अध्यायः ७५
  76. अध्यायः ७६
  77. अध्यायः ७७
  78. अध्यायः ७८
  79. अध्यायः ७९
  80. अध्यायः ८०
  81. अध्यायः ८१
  82. अध्यायः ८२
  83. अध्यायः ८३
  84. अध्यायः ८४
  85. अध्यायः ८५
  86. अध्यायः ८६
  87. अध्यायः ८७
  88. अध्यायः ८८
  89. अध्यायः ८९
  90. अध्यायः ९०
  91. अध्यायः ९१
  92. अध्यायः ९२
  93. अध्यायः ९३
  94. अध्यायः ९४
  95. अध्यायः ९५
  96. अध्यायः ९६
  97. अध्यायः ९७
  98. अध्यायः ९८
  99. अध्यायः ९९
  100. अध्यायः १००
  101. अध्यायः १०१
  102. अध्यायः १०२
  103. अध्यायः १०३
  104. अध्यायः १०४
  105. अध्यायः १०५
  106. अध्यायः १०६
  107. अध्यायः १०७
  108. अध्यायः १०८
  109. अध्यायः १०९
  110. अध्यायः ११०
  111. अध्यायः १११
  112. अध्यायः ११२
  113. अध्यायः ११३
  114. अध्यायः ११४
  115. अध्यायः ११५
  116. अध्यायः ११६
  117. अध्यायः ११७
  118. अध्यायः ११८
  119. अध्यायः ११९
  120. अध्यायः १२०
  121. अध्यायः १२१
  122. अध्यायः १२२
  123. अध्यायः १२३
  124. अध्यायः १२४
  125. अध्यायः १२५

सनातन उवाच ।।
अथातः संप्रवक्ष्यामि त्रयोदश्या व्रतानि ते ।।
यानि कृत्वा नरो भक्त्या सुभगो जायते भुवि ।। १२२-१ ।।

मधौ शुक्लत्रयोदश्यां मदनं चन्दनात्मकम् ।।
कृत्वा संपूज्य यत्नेन वीजेयव्द्यजनेन च ।। १२२-२ ।।

ततः संक्षुधितः कामः पुत्रपौत्रविवर्द्धनः ।।
अनंगपूजाप्यत्रोक्ता तां निबोध मुनीश्वर ।। १२२-३ ।।

सिन्दूररजनीरागैः फलकेऽनंगमालिखेत् ।।
रतिप्रीतियुतं श्लक्ष्णं पुष्पचापेषुधारिणम् ।। १२२-४ ।।

कामदेवं वसन्तं च वाजिवक्त्रं वृषध्वजम् ।।
मध्याह्ने पूजयेद्भक्त्या गंधस्रग्भूषणांशुकैः ।। १२२-५ ।।

क्षभ्यैर्नानाविधैस्चापि मन्त्रेणानेन नारद ।।
नमो माराय कामाय कामदेवस्य मूर्त्तये ।। १२२-६ ।।

ब्रह्मविष्णुशिवेंद्राणां मनःभोभकराय वै ।।
तत्तस्याग्रतो भक्त्या पूजयेदंगनापतिम् ।। १२२-७ ।।

वस्त्रमाल्याविभूषाद्यैः कामोऽयमिति चिंतयेत् ।।
संपूज्य द्विजदांपत्यं गंधवस्त्रविभूषणैः ।। १२२-८ ।।

एवं यः कुरुते विप्र वर्षे वर्षे महोत्सवम् ।।
वसंतसमये प्राप्ते हृष्टः पुष्टः सदैव सः ।। १२२-९ ।।

प्रतिमासं पूजयेद्वा यावद्वर्षं समाप्यते ।।
मदनं हृद्भवं कामं मन्मथं च रतिप्रियम् ।। १२२-१० ।।

अनंगं चैव कंदर्पं पूजयेन्मकरध्वजम् ।।
कुसुमायुधसंज्ञं च ततः पश्चान्मनोभवम् ।। १२२-११ ।।

विषमेषु तथा विप्र मालतीगप्रियमित्यपि ।।
अजाया दानमप्युक्तं स्नात्वा नद्या विधानतः ।। १२२-१२ ।।

अजाः पयस्विनीर्दद्याद्दरिद्राय कुटुंबिने ।।
भूयस्त्वनेन दानेन स लोके नैव जायते ।। १२२-१३ ।।

यदीयं शनिना युक्ता सा महावारुणी स्मृता ।।
गंगायां यदि लभ्येत कोटिसूर्यग्रहाधिका ।। १२२-१४ ।।

शुभयोगः शतर्क्षं च शनौ कामे मधौ सिते ।।
महामहेति विख्याता कुलकोटिविमुक्तिदा ।। १२२-१५ ।।

राधशुक्लत्रयोदश्यां कामदेवव्रतं स्मृतम् ।।
तत्र गंधादिभिः कामं पूजयेदुपवासवान् ।। १२२-१६ ।।

प्रतिमासं ततः पश्चात्त्रयोदश्यां सिते दले ।।
एवमेव व्रतं कार्यं वर्षांते गामलंकृताम् ।। १२२-१७ ।।

दद्याद्विप्राय सत्कृत्य व्रतसांगत्वसिद्धये ।।
ज्येष्ठशुक्लत्रयोदश्यां दौर्भाग्यशमनं व्रतम् ।। १२२-१८ ।।

तत्र स्नात्वा नदीतोये पूजयेच्छुचिदेशजम् ।।
श्वेतमंदारमर्कं वा करवीरं च रक्तकम् ।। १२२-१९ ।।

निरीक्ष्य गगने सूर्यं प्रार्थयेन्मंत्रतस्तदा ।।
मंदारकरवीरार्का भवंतो भास्करांशजाः ।। १२२-२० ।।

पूजिता मम दौर्भाग्यं नाशयंतु नमोऽस्तु वः ।।
इत्थं योऽर्चयते भक्त्या वर्षे वर्षे द्रुमत्रयम् ।। १२२-२१ ।।

नश्यते तस्य दौर्भाग्यं नात्र कार्या विचारणा ।।
शुचिशुक्लत्रयोदश्यामेकभक्तं समाचरेत् ।। १२२-२२ ।।

पूजयित्वा जगन्नाथावुमामाहेश्वरी तनूः ।।
हैम्यौ रौप्यौ च मृन्मप्यौ यथाशक्त्या विधाय च ।। १२२-२३ ।।

सिंहोक्षस्थे देवगृहे गोष्ठे ब्राह्मणवेश्मनि ।।
स्थापयित्वा प्रतिष्ठाप्य दैवमंत्रेण नारद ।। १२२-२४ ।।

ततः पंचदिनं पूजा चैकभक्तं व्रतं तथा ।।
तृतीयदिवसे प्रातः स्नात्वा संपूज्य तौ पुनः ।। १२२-२५ ।।

समर्पणीयौ विप्राय वेदवेदांगशालिने ।।
वर्षे वर्षे ततः पश्चाद्विधेयं वर्षपंचकम् ।। १२२-२६ ।।

तदंते धेनुयुग्मेन सहितौ तौ प्रदापयेत् ।।
इत्थं नरो वा नारी वा कृत्वा व्रतमिदं शुभम् ।। १२२-२७ ।।

नैव दांपत्यविच्छेदं लभते सप्तजन्मसु ।।
नभः शुक्लत्रयोदश्यां रतिकामव्रतं शुभम् ।। १२२-२८ ।।

वैधव्यवारणं स्त्रीणां तथा संतानवर्धनम् ।।
कृतोपवासा कन्यैव नारी वा द्विजसत्तम ।। १२२-२९ ।।

ताम्रे वा मृन्मये वापि सौवर्णे राजते तथा ।।
रतिकामौ प्रविन्यस्य गंधाद्यैः सम्यगर्चयेत् ।। १२२-३० ।।

ततस्तु द्विजदांपत्यं चतुर्दश्यां निमंत्र्य च ।।
सतकृत्य भोज्य प्रतिमे दद्यात्ताभ्यां सदक्षिणे ।। १२२-३१ ।।

एवं चतुर्दशाब्दं च कृत्वा व्रतमनुत्तमम् ।।
धेनुयुग्मान्विते देये व्रतसंपूर्तिहेतवे ।। १२२-३२ ।।

भाद्रशुक्लत्रयोदश्यां गोत्रिरात्रव्रतं स्मृतम् ।।
लक्ष्मीनारायणं कृत्वा सौवर्णं वापि राजतम् ।। १२२-३३ ।।

पंचामृतेन संस्नाप्य मण्डलेऽष्टदले शुभे ।।
पीठे विन्यस्य वस्त्राढ्यं गंधाद्यैः परिपूजयेत् ।। १२२-३४ ।।

आरार्तिकं ततः कृत्वा दद्यात्सान्नोदकं घटम् ।।
एवं दिनत्रयं कृत्वा व्रतांते मासमर्च्य च ।। १२२-३५ ।।

सम्यगर्थं च संपाद्य दद्यान्मंत्रेण नारद ।।
पंचगावः समुत्पन्ना मथ्यमाने महोदधौ ।। १२२-३६ ।।

तासां मध्ये तु या नंदा तस्यै धेन्वै नमो नमः ।।
प्रदक्षिणीकृत्य ततो दद्याद्विप्राय मंत्रतः ।। १२२-३७ ।।

गावो ममाग्रतः सन्तु गावो मे संतु पृष्ठतः ।।
गावो मे पार्श्वतः संतु गवां मध्ये वसाम्यहम् ।। १२२-३८ ।।

ततश्च द्विजदांपत्यं सम्यगभ्यर्च्य भोजयेत् ।।
लक्ष्मीनारायणं तस्मै सत्कृत्य प्रतिपादयेत् ।। १२२-३९ ।।

अश्वमेधसहस्राणि राजसूयशतानि च ।।
कृत्वा यत्फलमाप्नोति गोत्रिरात्रव्रताच्च तत् ।। १२२-४० ।।

इषे शुक्लत्रयोदश्यां त्रिरात्रशोककव्रतम् ।।
हैमं ह्यशोकं निर्माय पूजयित्वा विधानतः ।। १२२-४१ ।।

उपवासपरा नारी नित्यं कुर्यात्प्रदक्षिणाः ।।
अष्टोत्तरशतं विप्र मंत्रेणानेन सादरम् ।। १२२-४२ ।।

हरेण निर्मितः पूर्वं त्वमशोक कृपालुना ।।
लोकोपकारकरणस्तत्प्रसीद शिवप्रिय ।। १२२-४३ ।।

ततस्तृतीये दिवसे वृक्षे तस्मिन्वृषध्वजम् ।।
समभ्यर्च्य विधानेन द्विजं संभोज्य दापयेत् ।। १२२-४४ ।।

एवं कृतव्रता नारी वैधव्यं नाप्नुयात्क्वचित् ।।
पुत्रपौत्रादि सहिता भर्तुश्च स्यात्सुवल्लभा ।। १२२-४५ ।।

ऊर्ज्जकृष्णत्रयोदश्यामेकभक्तः समाहितः ।।
प्रदोषे तैलदीपं तु प्रज्वाल्याभ्यर्च्य यत्नतः ।। १२२-४६ ।।

गृहद्वारे बहिर्दद्याद्यमो मे प्रीयतामिति ।।
एवं कृते तु विप्रेंद्र यमपीडा न जायते ।। १२२-४७ ।।

ऊर्ज्शुक्लत्रयोदश्यामेकभोजी द्विजोत्तम ।।
पुनः स्नात्वा प्रदोषे तु वाग्यतः सुसमाहितः ।। १२२-४८ ।।

प्रदीपानां सहस्रेण शतेनाप्यथवा द्विज ।।
प्रदीपयेच्छिवं वापि द्वात्रिंशद्दीपमालया ।। १२२-४९ ।।

घृतेन दीपयेद्द्वीपान्गंधाद्यैः पूजयेच्छिवम् ।।
फलैर्नानाविधैश्चैव नैवेद्यैरपि नारद ।। १२२-५० ।।

ततः स्तुवीत देवेशं शिवं नाम्नां शतेन च ।।
तानि नामानि कीर्त्यंते सर्वाभीष्टप्रदानि वै ।। १२२-५१ ।।

नमो रुद्राय भीमाय नीलकंठाय वेधसे ।।
कपर्द्दिने सुरेशाय व्योमकेशाय वै नमः ।। १२२-५२ ।।

वृषध्वजाय सोमाय सोमनाथाय वै नमः ।।
दिगंबराय भृंगाय उमाकांताय वर्द्धिने ।। १२२-५३ ।।

तपोमयाय व्याप्ताय शिपिविष्याय वै नमः ।।
व्यालप्रियाय व्यालाय व्यालानां पतये नमः ।। १२२-५४ ।।

महीधराय व्योमाय पशूनां पतये नमः ।।
त्रिपुरघ्नाय सिंहाय शार्दूलायार्षभाय च ।। १२२-५५ ।।

मिताय मितनाथाय सिद्धाय परमेष्ठिने ।।
वेदगीताय गुप्ताय वेदगुह्याय वै नमः ।। १२२-५६ ।।

दीर्घाय दीर्घरूपाय दीर्घार्थाय महीयसे ।।
नमो जगत्प्रतिष्ठाय व्योमरूपाय वै नमः ।। १२२-५७ ।।

कल्याणाय विशिष्याय शिष्टाय परमात्मने ।।
गजकृत्ति धरायाथ अंधकासुरभेदिने ।। १२२-५८ ।।

नीललोहितशुक्लाय चडमुंडप्रियाय च ।।
भक्तिप्रियाय देवाय यज्ञांतायाव्ययाय च ।। १२२-५९ ।।

महेशाय नमस्तुभ्यं महादेवहराय च ।।
त्रिनेत्राय त्रिवेदाय वेदांगाय नमो नमः ।। १२२-६० ।।

अर्थायार्थस्वरूपाय परमार्थाय वै नमः ।।
विश्वरूपाय विश्वाय विश्वनाथाय वै नमः ।। १२२-६१ ।।

शंकराय च कालाय कालावयवरूपिणे ।।
अरूपाय विरूपाय सूक्ष्मसूक्ष्माय वै नमः ।। १२२-६२ ।।

श्मशानवासिने तुभ्यं नमस्ते कृत्तिवाससे ।।
शशांकशेखरायाथ रुद्रभूमिश्रिताय च ।। १२२-६३ ।।

दुर्गाय दुर्गपाराय दुर्गावयवसाक्षिणे ।।
लिंगरूपाय लिंगाय लिंगानपतये नमः ।। १२२-६४ ।।

नमः प्रभावरूपाय प्रभावार्थाय वै नमः ।। १२२-६५ ।।

नमो नमः कारणकारणाय ते मृत्युंजयायात्मभवस्वरूपिणे ।।
त्रियंबकाय शितिकंठभार्गिणे गौरीयुजे मंगलहेतवे नमः ।। १२२-६६ ।।

नाम्नां शतमिदं विप्र पिनाकिगुणकीर्तनम् ।।
पठित्वा दक्षिणीकृत्य प्रायान्निजनिकेतनम् ।। १२२-६७ ।।

एवं कृत्वा व्रतं विप्र महादेवप्रसादतः ।।
भुक्त्वेह भोगानखिलानंते शिवपदं लभेत् ।। १२२-६८ ।।

मार्गशुक्लत्रयोदश्यां योऽनंगं विधिना यजेत् ।।
त्रिकालमेककालं वा शिवसंगमसंभवम् ।। १२२-६९ ।।

गन्धाद्यैरुपचारैस्तु पूजयित्वा विधानतः ।।
घटे मंगलपट्टे वा भोजयेद्द्विजदंपती ।। १२२-७० ।।

ततश्च दक्षिणां दत्वा स्वयमेकाशनं चरेत् ।।
एवं कृते तु विधिवद्व्रती सौभाग्यभाजनः ।। १२२-७१ ।।

जायते भुवि विप्रेन्द्र महादेवप्रसादतः ।। १२२-७१ ।।

पौषशुक्लत्रयोदश्यां समभ्यर्च्याच्युतं हरिम् ।।
घृतपात्रं द्विजेन्द्राय प्रदद्यात्सर्वसिद्धये ।। १२२-७२ ।।

माघशुक्लत्रयोदश्यां समारभ्य दिनत्रयम् ।।
माघस्नानव्रतं विप्र नानाकामफलावहम् ।। १२२-७३ ।।

प्रयागे माघमासे तु त्र्यहं स्नातस्य यत्फलम् ।।
नाश्वमेघसहस्रेण तत्फलं लभते भुवि ।। १२२-७४ ।।

तत्र स्नानं जपो होमो दानं चानंत्यमश्नुते ।।
फाल्गुने तु सिते पक्षे त्रयोदश्यामुपोषितः ।। १२२-७५ ।।

नमस्कृत्य जगन्नाथं प्रारंभे धनदव्रतम् ।।
महाराजं यक्षपतिं गंधाद्यैरुपचारकैः ।। १२२-७६ ।।

लिखितं वर्णकैः पट्टे पूजयेद्भक्तिभावतः ।।
एवं शुक्लत्रयोदश्यां प्रतिमासं द्विजोत्तम ।। १२२-७७ ।।

संपूजयेत्सोपवासश्चैकभुक्तो भवेन्नरः ।।
ततो व्रतांते तु पुनः सौवर्णं धननायकम् ।। १२२-७८ ।।

विधाय निधिभिः सार्द्धं सौवर्णाभिर्द्विजोत्तम ।।
उपचारैः षोडशभिः स्नानैः पंचामृतादिभिः ।। १२२-७९ ।।

नैवेद्यैर्विविधैर्भक्त्या पूजयेत्तु समाहितः ।।
ततो धेनुमलंकृत्य वस्त्रस्रग्गंधभूषणैः ।। १२२-८० ।।

सवत्सां दापयेद्विप्र सम्यग्वेदविदे शुभाम् ।।
संभोज्य विप्रान्मिष्टान्नैर्द्वादशाथ त्रयोदश ।। १२२-८१ ।।

गुरुं समर्च्य वस्त्राद्यैः प्रतिमां तां निवेदयेत् ।।
द्विजेभ्यो दक्षणां शक्त्या दत्वा नत्वा विसृज्य च ।। १२२-८२ ।।

स्वयं भुंजीत मतिमानिष्टैः सह समाहितः ।।
एवं कृते व्रते विप्र निर्धनः प्राप्य वैभवम् ।। १२२-८३ ।।

मोदते भुवि विख्यातो राजराज इवापरः ।। १२२-८४ ।।

इति श्रीबृहन्नारदीयपुराणे पूर्वभागे बृहदुपाख्याने द्वादशमासस्थितत्रयोदशीव्रतकथनं नाम द्वाविंशदधिकशततमोऽध्यायः ।। १२२ ।।