नारदपुराणम्- पूर्वार्धः
  1. अध्यायः १
  2. अध्यायः २
  3. अध्यायः ३
  4. अध्यायः ४
  5. अध्यायः ५
  6. अध्यायः ६
  7. अध्यायः ७
  8. अध्यायः ८
  9. अध्यायः ९
  10. अध्यायः १०
  11. अध्यायः ११
  12. अध्यायः १२
  13. अध्यायः १३
  14. अध्यायः १४
  15. अध्यायः १५
  16. अध्यायः १६
  17. अध्यायः १७
  18. अध्यायः १८
  19. अध्यायः १९
  20. अध्यायः २०
  21. अध्यायः २१
  22. अध्यायः २२
  23. अध्यायः २३
  24. अध्यायः २४
  25. अध्यायः २५
  26. अध्यायः २६
  27. अध्यायः २७
  28. अध्यायः २८
  29. अध्यायः २९
  30. अध्यायः ३०
  31. अध्यायः ३१
  32. अध्यायः ३२
  33. अध्यायः ३३
  34. अध्यायः ३४
  35. अध्यायः ३५
  36. अध्यायः ३६
  37. अध्यायः ३७
  38. अध्यायः ३८
  39. अध्यायः ३९
  40. अध्यायः ४०
  41. अध्यायः ४१
  42. अध्यायः ४२
  43. अध्यायः ४३
  44. अध्यायः ४४
  45. अध्यायः ४५
  46. अध्यायः ४६
  47. अध्यायः ४७
  48. अध्यायः ४८
  49. अध्यायः ४९
  50. अध्यायः ५०
  51. अध्यायः ५१
  52. अध्यायः ५२
  53. अध्यायः ५३
  54. अध्यायः ५४
  55. अध्यायः ५५
  56. अध्यायः ५६
  57. अध्यायः ५७
  58. अध्यायः ५८
  59. अध्यायः ५९
  60. अध्यायः ६०
  61. अध्यायः ६१
  62. अध्यायः ६२
  63. अध्यायः ६३
  64. अध्यायः ६४
  65. अध्यायः ६५
  66. अध्यायः ६६
  67. अध्यायः ६७
  68. अध्यायः ६८
  69. अध्यायः ६९
  70. अध्यायः ७०
  71. अध्यायः ७१
  72. अध्यायः ७२
  73. अध्यायः ७३
  74. अध्यायः ७४
  75. अध्यायः ७५
  76. अध्यायः ७६
  77. अध्यायः ७७
  78. अध्यायः ७८
  79. अध्यायः ७९
  80. अध्यायः ८०
  81. अध्यायः ८१
  82. अध्यायः ८२
  83. अध्यायः ८३
  84. अध्यायः ८४
  85. अध्यायः ८५
  86. अध्यायः ८६
  87. अध्यायः ८७
  88. अध्यायः ८८
  89. अध्यायः ८९
  90. अध्यायः ९०
  91. अध्यायः ९१
  92. अध्यायः ९२
  93. अध्यायः ९३
  94. अध्यायः ९४
  95. अध्यायः ९५
  96. अध्यायः ९६
  97. अध्यायः ९७
  98. अध्यायः ९८
  99. अध्यायः ९९
  100. अध्यायः १००
  101. अध्यायः १०१
  102. अध्यायः १०२
  103. अध्यायः १०३
  104. अध्यायः १०४
  105. अध्यायः १०५
  106. अध्यायः १०६
  107. अध्यायः १०७
  108. अध्यायः १०८
  109. अध्यायः १०९
  110. अध्यायः ११०
  111. अध्यायः १११
  112. अध्यायः ११२
  113. अध्यायः ११३
  114. अध्यायः ११४
  115. अध्यायः ११५
  116. अध्यायः ११६
  117. अध्यायः ११७
  118. अध्यायः ११८
  119. अध्यायः ११९
  120. अध्यायः १२०
  121. अध्यायः १२१
  122. अध्यायः १२२
  123. अध्यायः १२३
  124. अध्यायः १२४
  125. अध्यायः १२५

श्रीनारद उवाच ।।
कुतः सृष्टमिदं ब्रह्मञ्जगत्स्थावरजंगमम् ।।
प्रलये च कमभ्येति तन्मे ब्रूहि सनन्दन ।। ४२-१ ।।

ससागरः सगगनः सशैलः सबलाहकः ।।
सभूमिः साग्निपवनो लोकोऽयं केन निर्मितः ।। ४२-२ ।।

कथं सृष्टानि भूतानि कथं वर्णविभक्तयः ।।
शौचाशौचं कथं तेषां धर्माधर्मविधिः कथम् ।। ४२-३ ।।

कीदृशो जीवतां जीवः क्व वा गच्छंति ये मृताः ।।
अस्माल्लोकादमुं लोकं सर्वं शंसतु मे भवान् ।। ४२-४ ।।

सनंदन उवाच ।।
श्रृणु नारद वक्ष्यामि चेतिहासं पुरातनम् ।।
भृगुणाभिहितं शास्त्रं भरद्वाजाय पृच्छते ।। ४२-५ ।।

कैलासशिखरे दृष्ट्वा दीप्यमानं महौजसम् ।।
भृगुमहर्षिमासीनं भरद्वाजोऽन्वपृच्छत ।। ४२-६ ।।

भरद्वाज उवाच ।।
कथं जीवो विचरति नानायोनिषु संततम् ।।
कथं मुक्तिश्च संसाराज्जायते तस्य मानद ।। ४२-७ ।।

यश्च नारायणः स्रष्टा स्वयंभूर्भगवन्स्वयम् ।।
सेव्यसेवकभावेन वर्तेते इति तौ सदा ।। ४२-८ ।।

प्रविशंति लये सर्वे यमीशं सचराचराः ।।
लोकानां रमणः सोऽयं निर्गुणश्च निरंजनः ।। ४२-९ ।।

अनिर्दश्योऽप्रतर्क्यश्च कथं ज्ञायेत कैर्मुने ।।
कथमेनं परात्मानं कालशक्तिदुरन्वयम् ।। ४२-१० ।।

अतर्क्यचरितं वेदाः स्तुवन्ति कथमादरात् ।।
जीवो जीवत्वमुल्लंघ्य कथं ब्रह्म समन्वयात् ।। ४२-११ ।।

एतदिच्छाम्यहं श्रोतुं तन्मे ब्रूहि कृपानिधे ।।
एवं स भगवान्पृष्टो भरद्वाजेन संशयम् ।। ४२-१२ ।।

महर्षिर्ब्रह्मसंकाशः सर्वं तस्मै ततोऽब्रवीत् ।।
भृगुरुवाच ।।
मानसो नाम यः पूर्वो विश्रुतो वै महर्षिभिः ।। ४२-१३ ।।

अनादिनिधनो देवस्तथा तेभ्योऽजरामरः ।।
अव्यक्त इति विख्यातः शाश्वतोऽथाक्षयोऽव्ययः ।। ४२-१४ ।।

यतः सृष्टानि भूतानि जायंते च म्रियंति च ।।
सोऽमृजत्प्रथमं देवो महांतं नाम नामतः ।। ४२-१५ ।।

आकाशमिति विख्यातं सर्वभूतधरः प्रभुः ।।
आकाशादभवद्वारि सलिलादग्निमारुतौ ।। ४२-१६ ।।

अग्निमारुतसंयोगात्ततः समभवन्मही ।।
ततस्तेजो मयं दिव्यं पद्मं सृष्टं स्वयंभुवा ।। ४२-१७ ।।

तस्मात्पद्मात्समभवद्व्रह्मा वेदमयो विधिः ।।
अहंकार इति ख्यातः सर्वभूतात्मभूतकृत् ।। ४२-१८ ।।

ब्रह्मा वै स महातेजा य एते पंच धातवः ।।
शैलास्तस्यास्थिसंघास्तु मेदो मांसं च मेदिनी ।। ४२-१९ ।।

समुद्रास्तस्य रुधिरमाकाशमुदरं तथा ।।
पवनश्चैव निश्वासस्तेजोऽग्निर्निम्नगाः शिराः ।। ४२-२० ।।

अग्नीषोमौ च चंद्रार्कौ नयने तस्य विश्रुते ।।
नभश्चोर्ध्वशिरस्तस्य क्षितिः पादौ भुजौ दिशः ।। ४२-२१ ।।

दुर्विज्ञेयो ह्यचिन्त्यात्मा सिद्धैरपि न संशयः ।।
स एष भगवान्विष्णुरनन्त इति विश्रुतः ।। ४२-२२ ।।

सर्वभूतात्मभूतस्थो दुर्विज्ञेयोऽकृतात्मभिः ।।
अहंकारस्य यः स्रष्टा सर्वभूतभवाय वै ।।
ततः समभवद्विश्वं पृष्टोऽहं यदिह त्वया ।। ४२-२३ ।।

भग्द्वाज उवाच ।।
गगनस्य दिशां चैव भूतलस्यानिलस्य च ।।
कान्यत्र परिमाणानि संशयं छिंधि तत्त्वतः ।। ४२-२४ ।।

भृगुरुवाच ।।
अनंतमेतदाकाशं सिद्धदैवतसेवितम् ।।
रम्यं नानाश्रयाकीर्णं यस्यांतो नाधिगम्यते ।। ४२-२५ ।।

ऊर्ध्वं गतेरधस्तात्तु चंद्रादित्यौ न पश्यतः ।।
तत्र देवाः स्वयं दीप्ता भास्कराभाग्निवर्चसः ।। ४२-२६ ।।

ते चाप्यन्तं न पश्यंति नभसः प्रथितौजसः ।।
दुर्गमत्वादनंतत्वादिति मे वद मानद ।। ४२-२७ ।।

उपरिष्टोपरिष्टात्तु प्रज्वलद्भिः स्वयंप्रभैः ।।
निरुद्धमेतदाकाशं ह्यप्रमेयं सुरैरपि ।। ४२-२८ ।।

पृथिव्यंते समुद्रास्तु समुद्रांते तमः स्मृतम् ।।
तमसोंऽते जलं प्राहुर्जलस्यांतेऽग्निरेव च ।। ४२-२९ ।।

रसातलांते सलिलं जलांते पन्नगाधिपाः ।।
तदंते पुनराकाशमाकाशांते पुनर्जलम् ।। ४२-३० ।।

एवमंतं भगवतः प्रमाणं सलिलस्य च ।।
अग्निमारुततोयेभ्यो दुर्ज्ञेयं दैवतैरपि ।। ४२-३१ ।।

अग्निमारुततोयानां वर्णा क्षितितलस्य च ।।
आकाशसदृशा ह्येते भिद्यंते तत्त्वदर्शनात् ।। ४२-३२ ।।

पठंति चैव मुनयः शास्त्रेषु विविधेषु च ।।
त्रैलोक्ये सागरे चैव प्रमाणं विहितं यथा ।। ४२-३३ ।।

अदृश्यो यस्त्वगम्यो यः कः प्रमाणमुदीरयेत् ।।
सिद्धानां देवतानां च परिमीता यदा गतिः ।। ४२-३४ ।।

तदागण्यमनंतस्य नामानंतेति विश्रुतम् ।।
नामधेयानुरूपस्य मानसस्य महात्मनः ।। ४२-३५ ।।

यदा तु दिव्यं यद्रूपं ह्रसते वर्द्धते पुनः ।।
कोऽन्यस्तद्वेदितुं शक्यो योऽपि स्यात्तद्विधोऽपरः ।। ४२-३६ ।।

ततः पुष्करतः सृष्टः सर्वज्ञो मूर्तिमान्प्रभुः ।।
ब्रह्मा धर्ममयः पूर्वः प्रजापतिरनुत्तमः ।। ४२-३७ ।।

भरद्वाज उवाच ।।
पुष्करो यदि संभूतो ज्येष्ठं भवति पुष्करम् ।।
ब्रह्माणं पूर्वजं चाह भवान्संदेह एव मे ।। ४२-३८ ।।

भृगुरुवाच ।।
मानसस्येह या मूर्तिर्ब्रह्मत्वं समुपागता ।।
तस्यासनविधानार्थं पृथिवी पद्ममुच्यते ।। ४२-३९ ।।

कर्णिका तस्य पद्मस्य मेरुर्गगनमुच्छ्रितः ।।
तस्य मध्ये स्थितो लोकान्सृजत्येष जगद्विधिः ।। ४२-४० ।।

भरद्वाज उवाच ।।
प्रजाविसर्गं विविधं कथं स सृजति प्रभुः ।।
मेरुमध्ये स्थितो ब्रह्मा तद्बहिर्द्विजसत्तम ।। ४२-४१ ।।

भृगुरुवाच ।।
प्रजाविसर्गं विविधं मानसो मनसाऽसृजत् ।।
संरक्षणार्थं भूतानां सृष्टं प्रथमतो जलम् ।। ४२-४२ ।।

यत्प्राणाः सर्वभूतानां सृष्टं प्रथमतो जलम् ।।
यत्प्राणाः सर्वभूतानां वर्द्धंते येन च प्रजाः ।। ४२-४३ ।।

परित्यक्ताश्च नश्यंति तेनेदं सर्वमावृत्तम् ।।
पृथिवी पर्वता मेघा मूर्तिमंतश्च ये परे ।।
सर्वं तद्वारुणं ज्ञेयमापस्तस्तंभिरे पुनः ।। ४२-४४ ।।

भरद्वाज उवाच ।।
कथं सलिलमुत्पन्नं कथं चैवाग्निमारुतौ ।।
कथं वा मेदिनी सृष्टेत्यत्र मे संशयो महान् ।। ४२-४५ ।।

भृगुरुवाच ।।
ब्रह्मकल्पे पुरा ब्रह्मन् ब्रह्मर्षीणां समागमे ।।
लोकसंभवसंदेहः समुत्पन्नो महात्मनाम् ।। ४२-४६ ।।

तेऽतिष्ठन्ध्यानमालंब्य मौनमास्थाय निश्चलाः ।।
त्यक्ताहाराः स्पर्द्धमाना दिव्यं वर्षशतं द्विजाः ।। ४२-४७ ।।

तेषां ब्रह्ममयी वाणी सर्वेषां श्रोत्रमागमत् ।।
दिव्या सरस्वती तत्र संबभूव नभस्तलात् ।। ४२-४८ ।।

पुरास्तिमितमाकाशमनंतमचलोपमम् ।।
नष्टचंद्रार्कपवनं प्रसुप्तमिव संबभौ ।। ४२-४९ ।।

ततः सलिलमुत्पन्नं तमसीव तमः परम् ।।
तस्माच्च सलिलोत्पीडादुदतिष्ठत मारुतः ।। ४२-५० ।।

यथाभवनमच्छिद्रं निःशब्दमिव लक्ष्यते ।।
तच्चांभसा पूर्यमाणं सशब्दं कुरुतेऽनिलः ।। ४२-५१ ।।

तथा सलिलसंरुद्धे नभसोंऽतं निरंतरे ।।
भित्त्वार्णवतलं वायुः समुत्पतति घोषवान् ।। ४२-५२ ।।

एषु वा चरते वायुरर्णवोत्पीडसंभवः ।।
आकाशस्थानमासाद्य प्रशांतिं नाधिगच्छति ।। ४२-५३ ।।

तस्मिन्वाय्वम्बुसंघर्षे दीप्ततेजा महाबलः ।।
प्रादुरासीदूर्ध्वशिखः कृत्वा निस्तिमिरं तमः ।। ४२-५४ ।।

अग्निः पवनसंयुक्तः खं समाक्षिपते जलम् ।।
तदग्निवायुसंपर्काद्धनत्वमुपपद्यते ।। ४२-५५ ।।

तस्याकाशं निपतितः स्नेहात्तिष्ठति योऽपरः ।।
स संघातत्वमापन्नो भूमित्वमनुगच्छति ।। ४२-५६ ।।

रसानां सर्वगंधानां स्नेहानां प्राणिनां तथा ।।
भूमिर्योनिरियं ज्ञेया यस्याः सर्वं प्रसूयते ।। ४२-५७ ।।

भरद्वाज उवाच ।।
य एते धातवः पंच रक्ष्या यानसृजत्प्रभुः ।।
आवृता यैरिमे लोका महाभूताभिसंज्ञितैः ।। ४२-५८ ।।

यदाऽसृजत्सहस्त्राणि भूतानां स महामतिः ।।
पश्चात्तेष्वेव भूतत्वं कथं समुपपद्यते ।। ४२-५९ ।।

भृगुरुवाच ।।
अमितानि महाष्टानि यांति भूतानि संभवम् ।।
अतस्तेषां महाभूतशब्दोऽयमुपपद्यते ।। ४२-६० ।।

चेष्टा वायुः खमाकाशमूष्माग्निः सलिलं द्रवः ।।
पृथिवी चात्र संघातः शरीरं पांचभौतिकम् ।। ४२-६१ ।।

इत्यतः पंचभिर्युक्तैर्युक्तं स्थावरजंगमम् ।।
श्रोत्रे घ्राणो रसः स्पर्शो दृष्टिश्चेंद्रियसंज्ञिताः ।। ४२-६२ ।।

भरद्वाज उवाच ।।
पंचभिर्यदि भूतैस्तु युक्ताः स्थावरजंगमाः ।।
स्थावराणां न दृश्यंते शरीरे पंच धातवः ।। ४२-६३ ।।

अनूष्मणामचेष्टानां घनानां चैव तत्त्वतः ।।
वृक्षाणां नोपलभ्यंते शरीरे पंच धातवः ।। ४२-६४ ।।

न श्रृण्वंति न पश्यंति न गंधरसवेदिनः ।।
न च स्पर्शं हि जानंति ते कथं पंच धातवः ।। ४२-६५ ।।

अद्रवत्वादनग्नित्वादभूमित्वादवायुतः ।।
आकाशस्याप्रमेयत्वाद्वृक्षाणां नास्ति भौतिकम् ।। ४२-६६ ।।

भृगुरुवाच ।।
घनानामपि वृक्षणामाकाशोऽस्ति न संशयः ।।
तेषां पुष्पपलव्यक्तिर्नित्यं समुपपद्यते ।। ४२-६७ ।।

ऊष्मतो म्लायते पर्णं त्वक्फलं पुष्पमेव च ।।
म्लायते शीर्यते चापि स्पर्शस्तेनात्र विद्यते ।। ४२-६८ ।।

वाय्वग्न्यशनिनिर्घोषैः फलं पुष्पं विशीर्यते ।।
श्रोत्रेण गृह्यते शब्दस्तस्माच्छृण्वंति पादपाः ।। ४२-६९ ।।

वल्ली वेष्टयते वृक्षान्सर्वतश्चैव गच्छति ।।
नह्यदृष्टश्च मार्गोऽस्ति तस्मात्पश्यंति पादपाः ।। ४२-७० ।।

पुण्यापुण्यैस्तथा गंधैर्धूपैश्च विविधैरपि ।।
अरोगाः पुष्पिताः संति तस्माज्जिघ्रंति पादपाः ।। ४२-७१ ।।

सुखदुःखयोर्ग्रहणाच्छिन्नस्य च विरोहणात् ।।
जीवं पश्यामि वृक्षाणामचैतन्यं न विद्यते ।। ४२-७२ ।।

तेन तज्जलमादत्ते जरयत्यग्निमारुतौ ।।
आहारपरिणामाच्च स्नहो वृद्धिश्च जायते ।। ४२-७३ ।।

जंगमानां च सर्वेषां शरीरे पंञ्च धातवः ।।
प्रत्येकशः प्रभिद्यंते यैः शरीरं विचेष्टते ।। ४२-७४ ।।

त्वक् च मांसं तथास्थीनि मज्जा स्नायुश्च पंचमः ।।
इत्येतदिह संघातं शरीरे पृथिवीमये ।। ४२-७५ ।।

तेजो ह्यग्निस्तथा क्रोधश्चक्षुरुष्मा तथैव च ।।
अग्निर्जनयते यच्च पंचाग्नेयाः शरीरिणः ।। ४२-७६ ।।

श्रोत्रं घ्राणं तथास्यं च हृदयं कोष्ठमेव च ।।
आकाशात्प्राणिनामेते शरीरे पंच धातवः ।। ४२-७७ ।।

श्लेष्मा पित्तमथ स्वेदो वसा शोणितमेव च ।।
इत्यापः पंचधा देहे भवंति प्राणिनां सदा ।। ४२-७८ ।।

प्राणात्प्रीणयते प्राणी व्यानाव्द्यायच्छते तथा ।। ४२-७९ ।।
गच्छत्यपानोऽधश्चैव समानो ह्यद्यवस्थितः ।।

उदानादुच्छ्वसितीति पञ्च (प्रति) भेदाच्च भाषते ।।
इत्येते वायवः पंच वेष्टयंतीहदेहिनम् ।। ४२-८० ।।

भूमेर्गंधगुणान्वेत्ति रसं चाद्भ्यः शरीरवान् ।।
तस्य गंधस्य वक्ष्यामि विस्तराभिहितान्गुणान् ।। ४२-८१ ।।

इष्टश्चानुष्टगंधश्च मधुरः कटुरेव च ।।
निर्हारी संहतः स्निग्धो रुक्षो विशद एव च ।। ४२-८२ ।।

एवं नवविधो ज्ञेयः पार्थिवो गंधविस्तरः ।।
ज्योतिः पश्यति चक्षुर्भ्यः स्पर्शं वेत्ति च वायुना ।। ४२-८३ ।।

शब्दः स्पर्शश्च रूपं च रसश्चापि गुणाः स्मृताः ।।
रसज्ञानं तु वक्ष्यामि तन्मे निगदतः श्रृणु ।। ४२-८४ ।।

रसो बहुविधः प्रोक्त ऋषिभिः प्रथितात्मभिः ।।
मधुरो लवणस्तिक्तः कषायोऽम्लः कटुस्तथा ।। ४२-८५ ।।

एष षडिधविस्तारो रसो वारिमयः स्मृतः ।।
शब्दः स्पर्शश्च रूपश्च त्रिगुणं ज्योतिरुच्यते ।। ४२-८६ ।।

ज्योतिः पश्यति रूपाणि रूपं च बहुधा स्मृतम् ।।
ह्रस्वो दीर्धस्तथा स्थूलश्चतुरस्रोऽणुवृत्तवान् ।। ४२-८७ ।।

शुक्लः कृष्णस्तथा रक्तो नीलः पीतोऽरुणस्तथा ।।
कठिनश्चिक्कणः श्लक्ष्णः पिच्छिलो मृदु दारुणः ।। ४२-८८ ।।

एवं षोडशविस्तारो ज्योतीरुपगुणः स्मृतः ।।
तत्रैकगुणमाकाशं शब्द इत्येव तत्स्मृतम् ।। ४२-८९ ।।

तस्य शब्दस्य वक्ष्यामि विस्तरं विविधात्मकम् ।।
षड्जो ऋषभगांधारौ मध्यमोधैवतस्तथा ।। ४२-९० ।।

पंचमश्चापि विज्ञेयस्तथा चापि निषादवान् ।।
एष सप्तविधः प्रोक्तो गुण आकाशसंभवः ।। ४२-९१ ।।

ऐश्वर्य्येण तु सर्वत्र स्थितोऽपि पयहादिषु ।।
मृदंगभेरीशंखानां स्तनयित्नो रथस्य च ।। ४२-९२ ।।

एवं बहुविधाकारः शब्द आकाशसंभवः ।।
वायव्यस्तु गुणः स्पर्शः स्पर्शश्च बहुधा स्मृतः ।। ४२-९३ ।।

उष्णः शीतः सुखं दुःखं स्निग्धो विशद एव च ।।
तथा खरो मृदुः श्लक्ष्णो लवुर्गुरुतरोऽपि च ।। ४२-९४ ।।

शब्दस्पर्शौ तु विज्ञेयौ द्विगुणौ वायुरित्युत ।।
एवमेकादशविधो वायव्यो गुण उच्यते ।। ४२-९५ ।।

आकाशजं शब्दमाहुरेभिर्वायुगुणैः सह ।।
अव्याहतैश्चेतयते नवेति विषमा गतिः ।। ४२-९६ ।।

आप्यायंते च ते नित्यं धातवस्तैस्तु धातुभिः ।।
आपोऽग्निर्मारुस्चैव नित्यं जाग्रति देहिषु ।। ४२-९७ ।।

मूलमेते शरीरस्य व्याप्य प्राणानिह स्थिताः ।।
पार्थिवं धातुमासाद्य यथा चेष्टयते बली ।। ४२-९८ ।।

श्रितो मूर्द्धानमग्निस्तु शरीरं परिपालयेत् ।।
प्राणो मूर्द्धनि वाग्नौ च वर्तमानो विचेष्टते ।। ४२-९९ ।।

स जंतुः सर्वभूतात्मा पुरुषः स सनातनः ।।
मनो बुद्धिरहंकारो भूतानि विषयश्च सः ।। ४२-१०० ।।

एवं त्विह स सर्वत्र प्राणैस्तु परिपाल्यते ।।
पृष्ठतस्तु समानेन स्वां स्वां गतिमुपाश्रितः ।। ४२-१०१ ।।

वस्तिमूलं गुदं चैव पावकं समुपाश्रितः ।।
वहन्मूत्रं पुरीषं वाप्यपानः परिवर्तते ।। ४२-१०२ ।।

प्रयत्ने कर्मनियमे य एकस्त्रिषु वर्तते ।।
उदान इति तं प्राहुरध्यात्मज्ञानकोविदाः ।। ४२-१०३ ।।

संधिष्वपि च सर्वेषु संनिविष्टस्तथानिलः ।।
शरीरेषु मनुष्याणां व्यान इत्युपदिश्यते ।। ४२-१०४ ।।

बाहुष्वग्निस्तु विततः समानेन समीरितः ।।
रसान्वारु(?) दोषांश्च वर्तयन्नति चेष्टते ।। ४२-१०५ ।।

अपानप्राणयोर्मध्ये प्राणापानसमीहितः ।।
समन्वितस्त्वधिष्ठानं सम्यक् पचति पावकः ।। ४२-१०६ ।।

आस्पंहि(?) पायुपर्यंतमंते स्याद्गुदसंज्ञिते ।।
रेतस्तस्मात्प्रजायंते सर्वस्रोतांसि देहिनाम् ।। ४२-१०७ ।।

प्राणानां सन्निपाताश्च सन्निपातः प्रजायते ।।
ऊष्मा चाग्निरिति ज्ञेयो योऽन्नं पचति देहिनाम् ।। ४२-१०८ ।।

अग्निवेगवहः प्राणो गुदांते प्रतिहन्यते ।।
स ऊर्ध्वमागम्य पुनः समुत्क्षिपति पावकम् ।। ४२-१०९ ।।

पक्वाशयस्त्वधो नाभ्या ऊर्ध्वमामाशयः स्मृतः ।।
नाभिमूले शरीरस्य सर्वे प्राणाश्च संस्थिताः ।। ४२-११० ।।

प्रस्थिता हृदयात्सर्वे तिर्यगूर्ध्दमधस्तथा ।।
वहंत्यन्नरसान्नाड्यो दशप्राणप्रचोदिताः ।। ४२-१११ ।।

एष मार्गोऽपि योगानां येन गच्छंति तत्पदम् ।।
जितक्लमाः समा धीरा मूर्द्धन्यात्मानमादधन् ।। ४२-११२ ।।

एवं सर्वेषु विहितप्राणापानेषु देहिनाम् ।।
तस्मिन्समिध्यते नित्यमग्निः स्थाल्यामिवाहितः ।। ४२-११३ ।।

इति श्रीबृहन्नारदीयपुराणे पूर्वभागे द्वितीयपादे भृगुभरद्वाजसंवादे जगदुत्पत्तिवर्णनं नाम द्विचत्वारिंशोऽध्यायः ।।