नारदपुराणम्- पूर्वार्धः
  1. अध्यायः १
  2. अध्यायः २
  3. अध्यायः ३
  4. अध्यायः ४
  5. अध्यायः ५
  6. अध्यायः ६
  7. अध्यायः ७
  8. अध्यायः ८
  9. अध्यायः ९
  10. अध्यायः १०
  11. अध्यायः ११
  12. अध्यायः १२
  13. अध्यायः १३
  14. अध्यायः १४
  15. अध्यायः १५
  16. अध्यायः १६
  17. अध्यायः १७
  18. अध्यायः १८
  19. अध्यायः १९
  20. अध्यायः २०
  21. अध्यायः २१
  22. अध्यायः २२
  23. अध्यायः २३
  24. अध्यायः २४
  25. अध्यायः २५
  26. अध्यायः २६
  27. अध्यायः २७
  28. अध्यायः २८
  29. अध्यायः २९
  30. अध्यायः ३०
  31. अध्यायः ३१
  32. अध्यायः ३२
  33. अध्यायः ३३
  34. अध्यायः ३४
  35. अध्यायः ३५
  36. अध्यायः ३६
  37. अध्यायः ३७
  38. अध्यायः ३८
  39. अध्यायः ३९
  40. अध्यायः ४०
  41. अध्यायः ४१
  42. अध्यायः ४२
  43. अध्यायः ४३
  44. अध्यायः ४४
  45. अध्यायः ४५
  46. अध्यायः ४६
  47. अध्यायः ४७
  48. अध्यायः ४८
  49. अध्यायः ४९
  50. अध्यायः ५०
  51. अध्यायः ५१
  52. अध्यायः ५२
  53. अध्यायः ५३
  54. अध्यायः ५४
  55. अध्यायः ५५
  56. अध्यायः ५६
  57. अध्यायः ५७
  58. अध्यायः ५८
  59. अध्यायः ५९
  60. अध्यायः ६०
  61. अध्यायः ६१
  62. अध्यायः ६२
  63. अध्यायः ६३
  64. अध्यायः ६४
  65. अध्यायः ६५
  66. अध्यायः ६६
  67. अध्यायः ६७
  68. अध्यायः ६८
  69. अध्यायः ६९
  70. अध्यायः ७०
  71. अध्यायः ७१
  72. अध्यायः ७२
  73. अध्यायः ७३
  74. अध्यायः ७४
  75. अध्यायः ७५
  76. अध्यायः ७६
  77. अध्यायः ७७
  78. अध्यायः ७८
  79. अध्यायः ७९
  80. अध्यायः ८०
  81. अध्यायः ८१
  82. अध्यायः ८२
  83. अध्यायः ८३
  84. अध्यायः ८४
  85. अध्यायः ८५
  86. अध्यायः ८६
  87. अध्यायः ८७
  88. अध्यायः ८८
  89. अध्यायः ८९
  90. अध्यायः ९०
  91. अध्यायः ९१
  92. अध्यायः ९२
  93. अध्यायः ९३
  94. अध्यायः ९४
  95. अध्यायः ९५
  96. अध्यायः ९६
  97. अध्यायः ९७
  98. अध्यायः ९८
  99. अध्यायः ९९
  100. अध्यायः १००
  101. अध्यायः १०१
  102. अध्यायः १०२
  103. अध्यायः १०३
  104. अध्यायः १०४
  105. अध्यायः १०५
  106. अध्यायः १०६
  107. अध्यायः १०७
  108. अध्यायः १०८
  109. अध्यायः १०९
  110. अध्यायः ११०
  111. अध्यायः १११
  112. अध्यायः ११२
  113. अध्यायः ११३
  114. अध्यायः ११४
  115. अध्यायः ११५
  116. अध्यायः ११६
  117. अध्यायः ११७
  118. अध्यायः ११८
  119. अध्यायः ११९
  120. अध्यायः १२०
  121. अध्यायः १२१
  122. अध्यायः १२२
  123. अध्यायः १२३
  124. अध्यायः १२४
  125. अध्यायः १२५

सनक उवाच ।।
वेदग्रहणपर्यंतं शुश्रूषानियतो गुरोः ।।
अनुज्ञातस्ततस्तेन कुर्यादग्निपरिग्रहम् ।। २६-१ ।।

वेदाश्च धर्मशास्त्राणि वेदाङ्गान्यपि च द्विजः ।।
अधीत्य गुरवे दत्त्वा दक्षिणां संविशेद्वृहम् ।। २६-२ ।।

रुपलावण्यसंपन्नां सगुणां सुकुलोद्भवाम् ।।
द्विजः समुद्वहेत्कन्यां सुशीलां धर्म चारिणीम् ।। २६-३ ।।

मातृतः पंचमीं धीमान्पितृतः सप्तमीं तथा ।।
द्विजः समुद्वहेत्कन्यथा गुरुतल्पराः ।। २६-४ ।।

रोगिणीं चैव वृत्ताक्षीं सरोगकुलसंभवाम् ।।
अतिकेशाममकेशां च वाचालां नोद्वहेद्वुधः ।। २६-५ ।।

कोपानां वामनां चैव दीर्घदेहां विरुपिणीम् ।।
न्यानाधिकाङ्गीमुन्मत्तां पिशुनां नोद्वहेद् बुधः ।। २६-६ ।।

स्थूलगुल्फां दीर्घजंघां तथैव पुरुषाकृतिम् ।।
श्मश्रुव्यंजनसंयुक्तां कुब्जां चैवाद्वहेन्न च ।। २६-७ ।।

वृथाहास्यमुखीं चैव सदान्यगृह वासिनीम् ।।
विवादशीलां भ्रमितां निष्ठुरां नोद्वहेद्रुधः ।। २६-८ ।।

बह्वशिनीं स्थीलदंतां स्थूलोष्ठीं घुर्घुरस्वनाम् ।।
अतिकृष्णां रक्तवर्णां धूर्तां नैवोद्वहे द्वुधः ।। २६-९ ।।

सदा रोदनशीलां च पांडुराभां च कुत्सिताम् ।।
तासश्वासादिसंयुक्तां निद्राशीलां च नोद्वहेत् ।। २६-१० ।।

अनर्थभाषिणीं चैव लोकद्वेष परायणाम् ।।
परापवादनिरतां तस्कारां नोद्वहेद्वुधः ।। २६-११ ।।

दीर्घनासां च कितवां तनूरुहविभूषिगताम् ।।
गर्वितां बकवृत्तिं च सर्वथा नोद्वहेद्वुधः ।। २६-१२ ।।

बालभावादविज्ञातस्वभावामुद्वहेद्यदि ।।
प्रगल्भां वाऽगुणां ज्ञात्वा सर्वथा तां परित्यजेत् ।। २६-१३ ।।

भर्त्तृपुत्रेषु या नारी सर्वदा निष्ठुरा भवेत् ।।
परानुकूलिनी या च सर्वथा तां परित्यजेत् ।। २६-१४ ।।

विवाहाश्चाष्टधा ज्ञेया ब्राह्माद्या मुनिसत्तम ।।
पूर्वः पूर्वो वरो ज्ञेयः पूर्वाभावे परः परः ।। २६-१५ ।।

ब्राह्नो दैवस्तथैवार्षः प्राजापत्यस्तथासुरः ।।
गांधर्वो राक्षसश्चैव पैशाचश्चाष्टमो मतः ।। २६-१६ ।।

ब्राह्मेण च विवाहेन वैवाह्यो वै द्विजोत्तमः ।।
दैवेनाप्यथवा विप्र केचिदार्षं प्रचक्षते ।। २६-१७ ।।
प्राजापत्यादयो विप्र विवाहाः पंचज गर्हिताः ।।
अभावेषु तु पूर्वेषां कुर्यादेव परान्बुधः ।। २६-१८ ।।

यज्ञोपवीतद्वितयं सोत्तरीयं च धारयेत् ।।
सुवर्णकुंडले चैव धौतवस्त्रद्वयं तथा ।। २६-१९ ।।

अनुलेपनलित्पांगः कृत्तकेशनखः शुचिः ।।
धारयेद्वैणवं दंडं सोदकं च कमंडलुम् ।। २६-२० ।।

उष्णीषममलं छत्रं पादुके चाप्युपानहौ ।।
धारयेत्पुष्पमाल्ये च सुगंधं प्रियदर्शनः ।। २६-२१ ।।

नित्यं स्वाध्यायशीलः स्याद्यथाचारं समाचरेत् ।।
परान्नं नैव भुञ्जीत परवादं च वर्जयेत् ।। २६-२२ ।।

पादेन नाक्रमेत्पादमुच्छिष्टं नैव लंघयेत् ।।
न संहताभ्यां हस्ताभ्यां कंडूयेदात्मनः शिरः ।। २६-२३ ।।

पूज्यं देवालयं चैव नापसव्यं व्रजेद्दिजः ।।
देवार्चाचमनस्नानव्रतश्राद्धक्रियादिषु ।। २६-२४ ।।

न भवेन्मुक्तकेशश्च नैकवस्त्रधरस्तथा ।।
नारोहेदुष्ट्रयानं च शुष्कवादं च वर्जयेत् ।। २६-२५ ।।

अन्य स्त्रियं न गच्छेच्च पैशुन्यं परिवर्जयेत् ।।
नापसव्यं व्रजेद्विप्र गोश्चत्थानलपर्वतान् ।। २६-२६ ।।

चतुष्पथं चैत्यवृक्षं र्देवखातं नृपं तथा ।।
असूयां मत्सरत्वं च दिवास्वापं च वर्जयेत् ।। २६-२७ ।।

न वदेत्परपापानि स्वपुण्यं न प्रकाशयेत् ।।
स्वकं नाम स्वनक्षत्रं मानं चैवातिगोपयेत् ।। २६-२८ ।।

न दुर्जनैः सह वसे न्नाशास्त्रं श्रृणुयात्तथा ।।
आसवद्यूतगीतेषु द्विजस्तु न रर्तिं चरेत् ।। २६-२९ ।।

आर्द्रास्थि च तथोच्छिष्टं शूद्रं च पतितं तथा ।।
सर्पं च भषणं स्पृष्ट्वा सचैलं स्नानमाचरेत् ।। २६-३० ।।

चितिं च चितिकाष्टं च यूपं चांडालमेव च ।।
स्पृष्ट्वा देवलकं चैव सवासा जलमाविशेत् ।। २६-३१ ।।

दीपखट्वातनुच्छायाकेशवस्रकटोदकम् ।।
अजामार्जंनिमार्जाररेणुर्द्दैवं शुभं हरेत् ।। २६-३२ ।।

शूर्प्पवातं प्रेतधूमं तथा शूद्रान्नभोजनम् ।।
वृषलीपतिसङ्गं च दूरतः परिवर्जयेत् ।। २६-३३ ।।

असच्छास्त्र्रार्थमननं खादनं नखकेशयोः ।।
तथैव नग्नशयनं सर्वदा परिवर्जयेत् ।। २६-३४ ।।

शिरोभ्यंगावशिष्टेन तैलेनांगं न लेपयेत् ।।
तांबूलमशुचिं नाद्यात्तथा सुप्तं न बोधयेत् ।। २६-३५ ।।

नाशुद्धोऽग्निं परिचरेत्पूजयेद्गुरुदेवताः ।।
न वामहस्तेनैकेन पिबेद्वक्रेण वा जलम् ।। २६-३६ ।।

न चाक्रमेद्गुरोश्छायां तदाज्ञां च मुनीश्वर ।।
न निंदेद्योगिनो विप्रान्व्रतिनोऽपि यतींस्तथा ।। २६-३७ ।।

परस्परस्य मर्माणि न कदापि वदेद्द्विजः ।।
दर्शे च पौर्णमास्यां च यागं कुर्याद्यथाविधि ।। २६-३८ ।।

उपसनं च होतव्यं सायं प्रातर्द्विजातिभिः ।।
उपासनपरित्यागी सुरापीत्युच्यते बुधैः ।। २६-३९ ।।

अयने विषुवे चैव युगादिषु चतुर्ष्वपि ।।
दर्शे च प्रेतपक्षे च श्राद्धं कुर्याद्गृही द्विजः ।। २६-४० ।।

मन्वादिषु मृदाहे च अष्टकासु च नारद ।।
नावधान्ये समायाते गृही श्राद्धं समाचरेत् ।। २६-४१ ।।

श्रोत्रिये गृहमायाते ग्रहणे चंद्रसूर्योः ।।
पुण्यक्षेत्रेषु तीर्थेषु गृही श्राद्धं समाचरेत् ।। २६-४२ ।।

यज्ञो दानं तपो होमः स्वाध्यायः पितृतर्पणम् ।।
वृथा भवति तत्सर्वमूर्द्धपुंड्रं विना कृतम् ।। २६-४३ ।।

उर्द्धपुंड्रं च तुलसीं श्राद्धे नेच्छंति केचन ।।
वृथाचारः परित्याज्यस्तस्माच्छ्रेयोऽर्थिभिर्द्विजैः ।। २६-४४ ।।

इत्येवमादयो धर्माः स्मृतिमार्गप्रचोदिताः ।।
कार्याद्विजातिभिः सम्यक्सर्वकर्मफलप्रदाः ।। २६-४५ ।।

सदा चारपरा ये तु तेषां विष्णुः प्रसीदति ।।
विष्णौ प्रसन्नतां याते किमसाध्यं द्विजोत्तम ।। २६-४६ ।।

इति श्रीबृहन्नारदीयपुराणे पूर्वभागे प्रथमपादे स्मार्त्तधेर्मषु वेदाध्ययनादिकस्य गृहस्थधर्मस्य च निरुपणं नाम षड्विंशोऽध्यायः ।।