नारदपुराणम्- पूर्वार्धः
  1. अध्यायः १
  2. अध्यायः २
  3. अध्यायः ३
  4. अध्यायः ४
  5. अध्यायः ५
  6. अध्यायः ६
  7. अध्यायः ७
  8. अध्यायः ८
  9. अध्यायः ९
  10. अध्यायः १०
  11. अध्यायः ११
  12. अध्यायः १२
  13. अध्यायः १३
  14. अध्यायः १४
  15. अध्यायः १५
  16. अध्यायः १६
  17. अध्यायः १७
  18. अध्यायः १८
  19. अध्यायः १९
  20. अध्यायः २०
  21. अध्यायः २१
  22. अध्यायः २२
  23. अध्यायः २३
  24. अध्यायः २४
  25. अध्यायः २५
  26. अध्यायः २६
  27. अध्यायः २७
  28. अध्यायः २८
  29. अध्यायः २९
  30. अध्यायः ३०
  31. अध्यायः ३१
  32. अध्यायः ३२
  33. अध्यायः ३३
  34. अध्यायः ३४
  35. अध्यायः ३५
  36. अध्यायः ३६
  37. अध्यायः ३७
  38. अध्यायः ३८
  39. अध्यायः ३९
  40. अध्यायः ४०
  41. अध्यायः ४१
  42. अध्यायः ४२
  43. अध्यायः ४३
  44. अध्यायः ४४
  45. अध्यायः ४५
  46. अध्यायः ४६
  47. अध्यायः ४७
  48. अध्यायः ४८
  49. अध्यायः ४९
  50. अध्यायः ५०
  51. अध्यायः ५१
  52. अध्यायः ५२
  53. अध्यायः ५३
  54. अध्यायः ५४
  55. अध्यायः ५५
  56. अध्यायः ५६
  57. अध्यायः ५७
  58. अध्यायः ५८
  59. अध्यायः ५९
  60. अध्यायः ६०
  61. अध्यायः ६१
  62. अध्यायः ६२
  63. अध्यायः ६३
  64. अध्यायः ६४
  65. अध्यायः ६५
  66. अध्यायः ६६
  67. अध्यायः ६७
  68. अध्यायः ६८
  69. अध्यायः ६९
  70. अध्यायः ७०
  71. अध्यायः ७१
  72. अध्यायः ७२
  73. अध्यायः ७३
  74. अध्यायः ७४
  75. अध्यायः ७५
  76. अध्यायः ७६
  77. अध्यायः ७७
  78. अध्यायः ७८
  79. अध्यायः ७९
  80. अध्यायः ८०
  81. अध्यायः ८१
  82. अध्यायः ८२
  83. अध्यायः ८३
  84. अध्यायः ८४
  85. अध्यायः ८५
  86. अध्यायः ८६
  87. अध्यायः ८७
  88. अध्यायः ८८
  89. अध्यायः ८९
  90. अध्यायः ९०
  91. अध्यायः ९१
  92. अध्यायः ९२
  93. अध्यायः ९३
  94. अध्यायः ९४
  95. अध्यायः ९५
  96. अध्यायः ९६
  97. अध्यायः ९७
  98. अध्यायः ९८
  99. अध्यायः ९९
  100. अध्यायः १००
  101. अध्यायः १०१
  102. अध्यायः १०२
  103. अध्यायः १०३
  104. अध्यायः १०४
  105. अध्यायः १०५
  106. अध्यायः १०६
  107. अध्यायः १०७
  108. अध्यायः १०८
  109. अध्यायः १०९
  110. अध्यायः ११०
  111. अध्यायः १११
  112. अध्यायः ११२
  113. अध्यायः ११३
  114. अध्यायः ११४
  115. अध्यायः ११५
  116. अध्यायः ११६
  117. अध्यायः ११७
  118. अध्यायः ११८
  119. अध्यायः ११९
  120. अध्यायः १२०
  121. अध्यायः १२१
  122. अध्यायः १२२
  123. अध्यायः १२३
  124. अध्यायः १२४
  125. अध्यायः १२५

श्रीब्रह्मोवाच ।।
अथातः संप्रवक्ष्यामि तवाग्नेयपुराणकम् ।।
ईशानकल्पवृत्तांतं वसिष्ठायानलोऽब्रवीत् ।। ९९-१ ।।

तत्पंचदशसाहस्रं नाना चरितमद्भुतम् ।।
पठतां श्रृण्वतां चैव सर्वपापहरं नृणाम् ।। ९९-२ ।।

प्रश्नः पूर्वं पुराणस्य कथा सर्वावतारजा ।।
सृष्टिप्रकरणं चाथ विष्णुपूजादिकं ततः ।। ९९-३ ।।

अग्निकार्यं ततः पश्चान्मंत्रमुद्रादिलक्षणम् ।।
सर्वदीक्षाविधानं च अभिषेकनिरूपणम् ।। ९९-४ ।।

लक्षणं मंडलादीनां कुशापामार्जनं ततः ।।
पवित्रारोपणविधिर्देवालयविधिस्ततः ।। ९९-५ ।।

शालग्रामादिपूजा च मूर्तिलक्ष्म पृथक्पृथक् ।।
न्यासादीनां विधानं च प्रतिष्ठापूर्तकं ततः ।। ९९-६ ।।

विनायकादिपूजा च नानादीक्षाविधिः परम् ।।
प्रतिष्ठा सर्वदेवानां ब्रह्मंडस्य निरूपणम् ।। ९९-७ ।।

गंगादितीर्थमाहात्म्यं द्वीपवर्षानुवर्णनम् ।।
ऊर्द्ध्वाधोलोकरचना ज्योतिश्चक्रनिरूपणम् ।। ९९-८ ।।

ज्योतिषं च ततः प्रोक्तं शास्त्रं युद्धजयार्णवम् ।।
षट्कर्म च ततः प्रोक्तं मंत्रमंत्रौषधीगणः ।। ९९-९ ।।

कुब्जिकादिसमर्चत्वं षोढा न्यासविधिस्तथा ।।
कोटिहोमविधानं च मन्वंतरनिरूपणम् ।। ९९-१० ।।

ब्रह्मचर्यादिधर्मांश्च श्राद्धकल्पविधिस्ततः ।।
ग्रहयज्ञस्ततः प्रोक्तोवैदिकस्मार्तकर्म च ।। ९९-११ ।।

प्रायश्चित्तानुकथनं तिथीनां च व्रतादिकम् ।।
वारव्रतानुकथनं नक्षत्रव्रतकीर्तनम् ।। ९९-१२ ।।

मासिकव्रतनिर्द्देशो दीपदानविधिस्तथा ।।
नवव्यूहार्चनं प्रोक्तं नरकाणां निरूपणम् ।। ९९-१३ ।।

व्रतानां चापि दानानां निरूपणमिहोदितम् ।।
नाडीचक्रसमुद्देशः संध्याविधिरनुत्तमः ।। ९९-१४ ।।

गायत्र्यर्थस्य निर्द्देशो लिंगस्तोत्रं ततः परम् ।।
राज्याभिषेकमन्त्रोक्तिर्द्धर्मकृत्यं च भूभुजाम् ।। ९९-१५ ।।

स्वप्नाध्यायस्ततः प्रोक्तः शकुनादिनिरूपणम् ।।
मंडलादिकनिर्द्देंशो रत्नदीक्षाविधिस्ततः ।। ९९-१६ ।।

रामोक्तनीतिनिर्द्देशो रत्नानां लक्षणं ततः ।।
धनुर्विद्या ततः प्रोक्ता व्यवहारप्रदर्शनम् ।। ९९-१७ ।।

देवासुरविमर्दाख्या ह्यायुर्वेदनिरूपणम् ।।
गजादीनां चिकित्सा च तेषां शांतिस्ततः परम् ।। ९९-१८ ।।

गोनरादिचिकित्सा च नानापूजास्ततः परम् ।।
शांतयश्चापि विविधाश्छन्दः शास्त्रमतः परम् ।। ९९-१९ ।।

साहित्यं च ततः पश्चादेकार्णादिसमाह्वयाः ।।
सिद्धशब्दानुशिष्टिश्चकोशः सर्गादिवर्गकः ।। ९९-२० ।।

प्रलयानां लक्षणं च शारीरकनिरूपणम् ।।
वर्णनं नरकाणां च योगाशास्त्र परम् ।। ९९-२१ ।।

ब्रह्मज्ञानं ततः पश्चात्पुराणश्रवणे फलम् ।।
एतदाग्नेयकं विप्र पुराणं परिकीर्तितम् ।। ९९-२२ ।।

तल्लिखित्वा तु यो दद्यात्सुवर्णकलमान्वितम् ।।
तिलधेनु युतं चापि मार्गशीर्ष्यां विधानतः ।। ९९-२३ ।।

पुराणार्थविदे सोऽथ स्वर्गलोके महीयते ।।
एषानुक्रमणी प्रोक्ता तवाग्नेयस्य मुक्तिदा ।। ९९-२४ ।।

श्रृण्वतां पठतां चैव नृणां चेह परत्र च ।। ९९-२५ ।।

इति श्रीबृहन्नारदीयपुराणे पूर्वभागे बृहदुपाख्याने चतुर्थपादेऽग्निपुराणानुक्रमणीनिरूपणं नामैकोनशततमोऽध्यायः ।। ९९ ।।