नारदपुराणम्- पूर्वार्धः
  1. अध्यायः १
  2. अध्यायः २
  3. अध्यायः ३
  4. अध्यायः ४
  5. अध्यायः ५
  6. अध्यायः ६
  7. अध्यायः ७
  8. अध्यायः ८
  9. अध्यायः ९
  10. अध्यायः १०
  11. अध्यायः ११
  12. अध्यायः १२
  13. अध्यायः १३
  14. अध्यायः १४
  15. अध्यायः १५
  16. अध्यायः १६
  17. अध्यायः १७
  18. अध्यायः १८
  19. अध्यायः १९
  20. अध्यायः २०
  21. अध्यायः २१
  22. अध्यायः २२
  23. अध्यायः २३
  24. अध्यायः २४
  25. अध्यायः २५
  26. अध्यायः २६
  27. अध्यायः २७
  28. अध्यायः २८
  29. अध्यायः २९
  30. अध्यायः ३०
  31. अध्यायः ३१
  32. अध्यायः ३२
  33. अध्यायः ३३
  34. अध्यायः ३४
  35. अध्यायः ३५
  36. अध्यायः ३६
  37. अध्यायः ३७
  38. अध्यायः ३८
  39. अध्यायः ३९
  40. अध्यायः ४०
  41. अध्यायः ४१
  42. अध्यायः ४२
  43. अध्यायः ४३
  44. अध्यायः ४४
  45. अध्यायः ४५
  46. अध्यायः ४६
  47. अध्यायः ४७
  48. अध्यायः ४८
  49. अध्यायः ४९
  50. अध्यायः ५०
  51. अध्यायः ५१
  52. अध्यायः ५२
  53. अध्यायः ५३
  54. अध्यायः ५४
  55. अध्यायः ५५
  56. अध्यायः ५६
  57. अध्यायः ५७
  58. अध्यायः ५८
  59. अध्यायः ५९
  60. अध्यायः ६०
  61. अध्यायः ६१
  62. अध्यायः ६२
  63. अध्यायः ६३
  64. अध्यायः ६४
  65. अध्यायः ६५
  66. अध्यायः ६६
  67. अध्यायः ६७
  68. अध्यायः ६८
  69. अध्यायः ६९
  70. अध्यायः ७०
  71. अध्यायः ७१
  72. अध्यायः ७२
  73. अध्यायः ७३
  74. अध्यायः ७४
  75. अध्यायः ७५
  76. अध्यायः ७६
  77. अध्यायः ७७
  78. अध्यायः ७८
  79. अध्यायः ७९
  80. अध्यायः ८०
  81. अध्यायः ८१
  82. अध्यायः ८२
  83. अध्यायः ८३
  84. अध्यायः ८४
  85. अध्यायः ८५
  86. अध्यायः ८६
  87. अध्यायः ८७
  88. अध्यायः ८८
  89. अध्यायः ८९
  90. अध्यायः ९०
  91. अध्यायः ९१
  92. अध्यायः ९२
  93. अध्यायः ९३
  94. अध्यायः ९४
  95. अध्यायः ९५
  96. अध्यायः ९६
  97. अध्यायः ९७
  98. अध्यायः ९८
  99. अध्यायः ९९
  100. अध्यायः १००
  101. अध्यायः १०१
  102. अध्यायः १०२
  103. अध्यायः १०३
  104. अध्यायः १०४
  105. अध्यायः १०५
  106. अध्यायः १०६
  107. अध्यायः १०७
  108. अध्यायः १०८
  109. अध्यायः १०९
  110. अध्यायः ११०
  111. अध्यायः १११
  112. अध्यायः ११२
  113. अध्यायः ११३
  114. अध्यायः ११४
  115. अध्यायः ११५
  116. अध्यायः ११६
  117. अध्यायः ११७
  118. अध्यायः ११८
  119. अध्यायः ११९
  120. अध्यायः १२०
  121. अध्यायः १२१
  122. अध्यायः १२२
  123. अध्यायः १२३
  124. अध्यायः १२४
  125. अध्यायः १२५

ब्रह्मोवाच ।।
श्रृणु वत्स प्रवक्ष्यामि ब्रह्मांडाख्यं पुरातनम् ।।
यच्च द्वादशसाहस्रमादिकल्पकथायुतम् ।। १०९-१ ।।

प्रक्रियाख्योऽनुषंगाख्य उपोद्घातस्तृतीयकः ।।
चतुर्थ उपसंहारः पादाश्चत्वार एव हि ।। १०९-२ ।।

पूर्वपादद्वयं पूर्वो भागोऽत्र समुदाहृतः ।।
तृतीयो मध्यमो भागश्चतुर्थस्तूत्तरो मतः ।। १०९-३ ।।

आदौ कृत्यसमुद्देशो नैमिषाख्यानकं ततः ।।
हिरण्यगर्भोत्पत्तिश्च लोककल्पनमेव च ।। १०९-४ ।।

एष वै प्रथमः पादो द्वितीयं श्रृणु मानद ।।
कल्पमन्वन्तराख्यानं लोकज्ञानं ततः परम् ।। १०९-५ ।।

मानसीसृष्टिकथनं रुद्रप्रसववर्णनम् ।।
महादेवविभूतिश्च ऋषिसर्गस्ततः परम् ।। १०९-६ ।।

अग्नीनां विजयश्चाथ कालसद्भाववर्णनम् ।।
प्रियव्रतान्वयोद्देशः पृथिव्यायामविस्तरः ।। १०९-७ ।।

वर्णनं भारतस्यास्य ततोऽन्येषां निरूपणम् ।।
जम्ब्वादिसप्तद्वीपाख्या ततोऽधोलोकवर्णनम् ।। १०९-८ ।।

उर्द्ध्वलोकानुकथनं ग्रहचारस्ततः परम् ।।
आदित्यव्यूहकथनं देवग्रहानुकीर्तनम् ।। १०९-९ ।।

नीलकंठाह्वयाख्यानं महादेवस्य वैभवम् ।।
अमावास्यानुकथनं युगतत्त्वनिरूपणम् ।। १०९-१० ।।

यज्ञप्रवर्तनं चाथ युगयोरंत्ययोः कृतिः ।।
युगप्रजालक्षणं च ऋषिप्रवरवर्णनम् ।। १०९-११ ।।

वेदानां व्यसनाख्यानं स्वायम्भुवनिरूपणम् ।।
शेषमन्वंतराख्यानं पृथिवीदोहनं ततः ।। १०९-१२ ।।

चाक्षुषेऽद्यतने सर्गे द्वितीयोऽङ्घ्रिः पुरोदले ।।
अथोपोद्घातपादे तु सप्तर्षिपरिकीर्तनम् ।। १०९-१३ ।।

प्रजापत्यन्वयस्तस्माद्देवादीनां समुद्भवः ।।
ततो जयाभिलाषश्च मरुदुत्पत्तिकीर्तनम् ।। १०९-१४ ।।

काश्यपेयानुकथनं ऋषिवंशनिरूपणम् ।।
पितृकल्पानुकथनं श्राद्धकल्पस्ततः परम् ।। १०९-१५ ।।

वैवस्वतसमुत्पत्तिः सृष्टिस्तस्य ततः परम् ।।
मनुपुत्रान्वयश्चांतो गान्धर्वस्य निरूपणम् ।। १०९-१६ ।।

इक्ष्वाकुवंशकथनं वंशोऽत्रेः सुमहात्मनः ।।
अमावसोरन्वयश्च रजेश्चरितमद्भुतम् ।। १०९-१७ ।।

ययातिचरितं चाथ यदुवंशनिरूपणम् ।।
कार्तवीर्यस्य चरितं जामदग्न्यं ततः परम् ।। १०९-१८ ।।

वृष्णिवंशानुकथनं सगरस्याथ संभवः ।।
भार्गवस्यानुचरितं पितृकार्यवधाश्रयम् ।। १०९-१९ ।।

सगरस्याथ चरितं भार्गवस्य कथा पुनः ।।
देवासुराहवकथा कृष्णाविर्भाववर्णनम् ।। १०९-२० ।।

इंद्रस्य तु स्तवः पुण्यः शुक्रेण परिकीर्तितः ।।
विष्णुमाहात्म्यकथनं बलिवंशनिरूपणम् ।। १०९-२१ ।।

भविष्यराजचरितं संप्राप्तेऽथ कलौ युगे ।।
समुपोद्धातपादोऽयं तृतीयो मध्यमे दले ।। १०९-२२ ।।

चतुर्थमुपसंहारं वक्ष्ये खण्डे तथोत्तरे ।।
वैवस्वतांतराख्यानं विस्तरेण यथातथाम् ।। १०९-२३ ।।

पूर्वमेव समुद्दिष्टं संक्षेपादिह कथ्यते ।।
भविष्याणां मनूनां च चरितं हि ततः परम् ।। १०९-२४ ।।

कल्पप्रलयनिर्देशः कालमानं ततः परम् ।।
लोकाश्चतुर्द्दश ततः कथिताः प्राप्तलक्षणैः ।। १०९-२५ ।।

वर्णनं नरकाणां च विकर्माचरणैस्ततः ।।
मनोमयपुराख्यानं लयः प्राकृतिकस्ततः ।। १०९-२६ ।।

शैवस्याथ पुरस्यापि वर्णनं च ततः परम् ।।
त्रिविधा गुणसंबंधाज्जंतूनां कीर्तिता गतिः ।। १०९-२७ ।।

अनिर्देश्याप्रतर्क्यस्य ब्रह्मणः परमात्मनः ।।
अन्वयव्यतिरेकाभ्यां वर्णनं हि ततः परम् ।। १०९-२८ ।।

इत्येष उपसंहारपादो वृत्तः सहोत्तरः ।।
चतुष्पादं पुराणं ते ब्रह्माण्डं समुदाहृतकम् ।। १०९-२९ ।।

अष्टादशमनौपम्यं सारात्सारतरं द्विज ।।
ब्रह्मांडं यच्चतुर्लक्षं पुराणं येन पठ्यते ।। १०९-३० ।।

तदेतदस्य गदितमत्राष्टादशधा पृथक् ।।
पाराशर्येण मुनिना सर्वेषामपि मानद ।। १०९-३१ ।।

वस्तुतस्तूपदेष्ट्राथ मुनीनां भावितात्मनाम् ।।
मत्तः श्रुत्वा पुराणानि लोकेभ्यः प्रचकाशिरे ।। १०९-३२ ।।

मुनयो धर्मशीलास्ते दीनानुग्रहकारिणः ।।
मयाचेदं पुराणं तु वसिष्टाय पुरोदितम् ।। १०९-३३ ।।

तेन शक्तिसुतायोक्तं जातूकर्ण्याय तेन च ।।
व्यासो लब्ध्वा ततश्चैतत्प्रभंजनमुखोद्गतम् ।। १०९-३४ ।।

प्रमाणीकृत्य लोकेऽस्मिन्प्रावर्तयदनुत्तमम् ।।
य इदं कीर्तयेद्वत्स श्रृणोति च समाहितः ।। १०९-३५ ।।

स विधूयेह पापानि याति लोकमनामयम् ।।
लिखित्वैतत्पुराणं तु स्वर्णसिंहासनस्थितम् ।। १०९-३६ ।।

वस्त्रेणाच्छादितं यस्तु ब्राह्मणाय प्रयच्छति ।।
स यादि ब्रह्मणो लोकं नात्र कार्या विचारणा ।। १०९-३७ ।।

मरीचेऽष्टादशैतानि मया प्रोक्तानि यानि ते ।।
पुराणानि तु संक्षेपाच्छ्रोतव्यानि च विस्तरात् ।। १०९-३८ ।।

अष्टादश पुराणानि यः श्रृणोति नरोत्तमः ।।
कथयेद्वा विधानेन नेह भूयः स जायते ।। १०९-३९ ।।

सूत्रमेतत्पुराणानां यन्मयोक्तं तवाधुना ।।
तन्नित्यं शीलनीयं हि पुराणफलमिच्छता ।। १०९-४० ।।

न दांभिकाय पापाय देवगुर्वनुसूयवे ।।
देयं कदापि साधूनां द्वेषिणे न शठाय च ।। १०९-४१ ।।

शांताय शमचित्ताय शुश्रूषाभिरताय च ।।
निर्मत्सराय शुचये देयं सद्वैष्णवाय च ।। १०९-४२ ।।

इति श्रीबृहन्नारदीयपुराणे पूर्वभागे बृहदुपाख्याने चतुर्थपादे ब्रह्माण्डपुराणानुक्रमणीनिरूपणं नाम नवोत्तरशततमोऽध्यायः ।। १०९ ।।