नारदपुराणम्- पूर्वार्धः
  1. अध्यायः १
  2. अध्यायः २
  3. अध्यायः ३
  4. अध्यायः ४
  5. अध्यायः ५
  6. अध्यायः ६
  7. अध्यायः ७
  8. अध्यायः ८
  9. अध्यायः ९
  10. अध्यायः १०
  11. अध्यायः ११
  12. अध्यायः १२
  13. अध्यायः १३
  14. अध्यायः १४
  15. अध्यायः १५
  16. अध्यायः १६
  17. अध्यायः १७
  18. अध्यायः १८
  19. अध्यायः १९
  20. अध्यायः २०
  21. अध्यायः २१
  22. अध्यायः २२
  23. अध्यायः २३
  24. अध्यायः २४
  25. अध्यायः २५
  26. अध्यायः २६
  27. अध्यायः २७
  28. अध्यायः २८
  29. अध्यायः २९
  30. अध्यायः ३०
  31. अध्यायः ३१
  32. अध्यायः ३२
  33. अध्यायः ३३
  34. अध्यायः ३४
  35. अध्यायः ३५
  36. अध्यायः ३६
  37. अध्यायः ३७
  38. अध्यायः ३८
  39. अध्यायः ३९
  40. अध्यायः ४०
  41. अध्यायः ४१
  42. अध्यायः ४२
  43. अध्यायः ४३
  44. अध्यायः ४४
  45. अध्यायः ४५
  46. अध्यायः ४६
  47. अध्यायः ४७
  48. अध्यायः ४८
  49. अध्यायः ४९
  50. अध्यायः ५०
  51. अध्यायः ५१
  52. अध्यायः ५२
  53. अध्यायः ५३
  54. अध्यायः ५४
  55. अध्यायः ५५
  56. अध्यायः ५६
  57. अध्यायः ५७
  58. अध्यायः ५८
  59. अध्यायः ५९
  60. अध्यायः ६०
  61. अध्यायः ६१
  62. अध्यायः ६२
  63. अध्यायः ६३
  64. अध्यायः ६४
  65. अध्यायः ६५
  66. अध्यायः ६६
  67. अध्यायः ६७
  68. अध्यायः ६८
  69. अध्यायः ६९
  70. अध्यायः ७०
  71. अध्यायः ७१
  72. अध्यायः ७२
  73. अध्यायः ७३
  74. अध्यायः ७४
  75. अध्यायः ७५
  76. अध्यायः ७६
  77. अध्यायः ७७
  78. अध्यायः ७८
  79. अध्यायः ७९
  80. अध्यायः ८०
  81. अध्यायः ८१
  82. अध्यायः ८२
  83. अध्यायः ८३
  84. अध्यायः ८४
  85. अध्यायः ८५
  86. अध्यायः ८६
  87. अध्यायः ८७
  88. अध्यायः ८८
  89. अध्यायः ८९
  90. अध्यायः ९०
  91. अध्यायः ९१
  92. अध्यायः ९२
  93. अध्यायः ९३
  94. अध्यायः ९४
  95. अध्यायः ९५
  96. अध्यायः ९६
  97. अध्यायः ९७
  98. अध्यायः ९८
  99. अध्यायः ९९
  100. अध्यायः १००
  101. अध्यायः १०१
  102. अध्यायः १०२
  103. अध्यायः १०३
  104. अध्यायः १०४
  105. अध्यायः १०५
  106. अध्यायः १०६
  107. अध्यायः १०७
  108. अध्यायः १०८
  109. अध्यायः १०९
  110. अध्यायः ११०
  111. अध्यायः १११
  112. अध्यायः ११२
  113. अध्यायः ११३
  114. अध्यायः ११४
  115. अध्यायः ११५
  116. अध्यायः ११६
  117. अध्यायः ११७
  118. अध्यायः ११८
  119. अध्यायः ११९
  120. अध्यायः १२०
  121. अध्यायः १२१
  122. अध्यायः १२२
  123. अध्यायः १२३
  124. अध्यायः १२४
  125. अध्यायः १२५

सनक उवाच ।।
तिथीनां निर्णयं वक्ष्ये प्राचश्चित्तविधिं तथा ।।
श्रृणुष्व तन्मुनिश्रेष्ठ कर्मसिद्धिर्यतो भवेत् ।। २९-१ ।।

श्रौतं स्मार्त्तं व्रतं दानं यच्चान्यत्कर्म वैदिकम् ।।
अनिर्णीतासु तिथिषु न किंचित्फलति द्विज ।। २९-२ ।।

एकादश्यष्टमी षष्टी पौर्णमासी चतुर्द्दशी ।।
अमावास्या तृतीया च ह्युपवासव्रतादिषु ।। २९-३ ।।

परविद्धाः प्रशस्ताः स्युर्न ग्राह्याः पूर्वसंयुताः ।।
नागविद्धा तु या षष्टी शिवविद्धा तु सप्तमी ।। २९-४ ।।

दशम्येकादशीविद्धा नोपोष्याः स्युः कदाचन ।।
दर्शं च पौर्णमासीं च सत्पमीं पितृवासरम् ।। २९-५ ।।

पूर्वविद्धं प्रकुर्वाणो नरकायोपद्यते ।।
कृष्णपक्षे पूर्वविद्धां सत्पमीं च चतुर्दशीम् ।। २९-६ ।।

प्रशस्तां केचिदाहुश्च तृतीयां नवमीं तथा ।।
व्रतादीनां तु सर्वेषां शुक्लपक्षो विशिष्यते ।। २९-७ ।।

अपराह्णाच्च पूर्वोह्णं ग्राह्यं श्रेष्टत्तरं यतः ।।
असंभवे व्रतादीनां यदि पौर्वाह्णिकी तिथिः ।। २९-८ ।।

मुहूर्तद्वितयं ग्राह्यं भगवत्युदिते रवौ ।।
प्रदोषव्यापिनी ग्राह्या तिथिर्नक्तव्रते सदा ।। २९-९ ।।

उपोषितव्यं नक्षत्रं येनास्तं याति भास्करः ।।
तिथिनक्षत्रसंयोगविहितव्रतकर्मणि ।। २९-१० ।।

प्रदोषव्यापिनी ग्राह्या त्वन्यथा निष्फलं भवेत् ।।
अर्द्धरात्रादधो या तु नक्षत्रव्यापिनी तिथिः ।। २९-११ ।।

सैव ग्राह्या मुनिश्रेष्ट नक्षत्रविहितव्रते ।।
यद्यर्द्धरात्रघगयोर्व्यात्पं नक्षत्रं तु दिनद्वये ।। २९-१२ ।।

तत्पुण्यं तिथिसंयुक्तं नक्षत्रं ग्राह्यमुच्यते ।।
अर्द्धरात्रद्वये स्यातां नक्षत्रं च तिथिर्यदि ।। २९-१३ ।।

क्षये पूर्वा प्रशस्ता स्याद्रृद्धौ कार्या तथोत्तरा ।।
अर्ध्दरात्रद्वयव्यात्पा तिथिर्नक्षत्रसंयुता ।। २९-१४ ।।

ह्नासवृद्धिविशून्या चेत् ग्राह्यापूर्वा तथा परा ।।
ज्येष्ठासंमिश्रितं मूलं रोहिणी वह्निंसंयुता ।। २९-१५ ।।

मैत्रेण संयुता ज्येष्टा संतानादिविनाशिनी ।।
ततः स्युस्तिथयः पुण्याः कर्मानुष्टानतो दिवा ।। २९-१६ ।।

रात्रिव्रतेषु सर्वेषु रात्रियोगो विशिष्यते ।।
तिथिर्नक्षत्रयोगेन या पुण्या परिकीर्तिता ।। २९-१७ ।।

तस्यां तु तद्वतं कार्यं सैव कार्या विचक्षणैः ।।
उदयव्यापिनी ग्राह्या श्रवणद्वादशी व्रते ।। २९-१८ ।।

सूर्येन्दुग्रहणे यावत्तावद् ग्राह्या जपादिषु ।।
संक्रांतिषु तु सर्वासु पुण्यकालोनिगद्यते ।। २९-१९ ।।

स्नानदानजपादीनां कुर्वतामक्षय फलम् ।।
तत्र कर्कटको ज्ञेयो दक्षिणायनसंक्रमः ।। २९-२० ।।

पूर्वतो घटिकास्त्रिंशत्पुण्यकालं विदुर्बुधाः ।।
वृषभे वृश्चिके चैव सिंहे कुम्भे तथैव च ।। २९-२१ ।।

पूर्वमष्टमुहूर्तास्तु ग्राह्याः स्नानजपादिषु ।।
तुलायां चैव मेषे च पूर्वतः परतस्तथा ।। २९-२२ ।।

ज्ञेया दशैव घटिका दत्तस्याक्षयतावहाः ।।
कन्यायां मिथुने चैव मीने धनुषि च द्विज ।। २९-२३ ।।

घटिकाः षोडश ज्ञेया परतः पुण्यदायिकाः ।।
माकरं संक्रमं प्राहुरुत्तरायणसंज्ञकम् ।। २९-२४ ।।

परास्त्रिंशश्च घटिकाश्चत्वारिंशच्च पूर्ववत् ।।
आदित्यशीतकिरणौ ग्राह्यावस्तंगतौ यदि ।। २९-२५ ।।

स्नात्वा भुंजीत विप्रेंद्र परेद्युः शुद्धमंडलम् ।।
दृष्टचंद्रा सिनीवाली नष्टचंद्रा कुहूः स्मृता ।। २९-२६ ।।

अमावास्या द्विधा प्रोक्ता विद्वद्भिर्धर्मालिप्सुभिः ।।
सिनीवालीं द्विजैर्ग्राह्या साग्निकैः श्राद्धकर्मणि ।। २९-२७ ।।

कहूः स्त्रीभिस्तथा शूद्रैरपि वानग्रिकैस्तथा ।।
अपराह्णद्वयव्यापिन्यमावास्यातिथिर्यदि ।। २९-२८ ।।

क्षये पूर्वा तु कर्त्तव्या वृद्धौ कार्या तथोत्तरा ।।
अमावास्या प्रतीता चेन्‌मध्याह्णात्परतो यदि ।। २९-२९ ।।

भूतविद्धेति विख्यातास्रद्भिः शास्त्रविशारदैः ।।
अत्यंतक्षयपक्षे तु परेद्युर्नापराह्णगा ।। २९-३० ।।

तत्र ग्राह्या सिनीवाली सायाह्नव्यापिनी तिथिः ।।
अर्वाचीनक्षये चचैव सायाह्नव्यापिनी तथा ।। २९-३१ ।।

सिनीवाली परा ग्राह्या सर्वथा श्राद्धकर्मणि ।।
अत्यंततिथिवृद्धौ तु भूतविद्धां परित्यजेत् ।। २९-३२ ।।

ग्राह्या स्यादपराह्णस्था कुहूः पैतृककर्मणि ।।
यथार्वाचीनवृद्धौ तु संत्याज्या भूतसंयुताः ।। २९-३३ ।।

परेद्युर्विबुधश्रेष्टैः कुहूर्ग्राह्या पराह्णगा ।।
मध्याह्नद्वितये व्यात्पा ह्यमावास्या तिथिर्यदि ।। २९-३४ ।।

तत्रेच्छया च संग्राह्या पूर्वा वाथ पराथवा ।।
अन्वाधानं प्रवक्ष्यामि संतः संपूर्णवर्वणि ।। २९-३५ ।।

प्रतिपद्दिवसे कुर्याद्यागं च मुनिसत्तम ।।
पर्वणो यश्चतुर्थांश आद्याः प्रतिपदस्त्रयः ।। २९-३६ ।।

यागकालः स विज्ञेयः प्रातरुक्तो मनीषिभिः ।।
मध्याह्नद्वितये स्याताममावास्या च पूर्णिमा ।। २९-३७ ।।

परेद्युरेव विप्रेंद्र सद्यः कालो विधीयते ।। २९-३८ ।।

पूर्वद्वये परेद्युः स्यात्संगवात्परतो मनीषिभिः ।।
सद्यः कालः परेद्युः स्याज्ज्ञेयमेवं तिथिक्षये ।। २९-३९ ।।

सर्वैरेकादशी ग्राह्या दशमीपरिवर्जिता ।।
दशमीसंयुता हंतिपुण्यं जन्मत्रयार्जितम् ।। २९-४० ।।

एकादशी कलामात्रा द्वादश्यां तु प्रतीयते ।।
द्वादशी च त्रयोदश्यामस्ति चेत्सा परा स्मृता ।। २९-४१ ।।

संपूर्णैकादशी शुद्धा द्वादश्यां च प्रतीयते ।।
त्रयोदशी च रात्र्यंते तत्र वक्ष्यामि निर्णयम् ।। २९-४२ ।।

पूर्वा गृहस्थैः सा कार्य्या ह्युत्तरा यतिभिस्तथा ।।
गृहस्थाः सिद्धिमिच्छंति यतो मोक्षं यतीश्वराः ।। २९-४३ ।।

द्वादश्यां तु कलायां वा यदि लभ्येत पारणा ।।
तदानीं दशमीविद्धाप्युपोष्यैकादशी तिथिः ।। २९-४४ ।।

शुल्के वा यदि वा कृष्णे भवेदेकादशीद्वयम् ।।
गृहस्थानां तु पूर्वोक्ता यतीनामुत्तरा स्मृता ।। २९-४५ ।।

द्वादश्यां विद्यते किंचिद्दशमीसंयुता यदि ।।
दिनक्षये द्वितीयैव सर्वेषां परिकीर्तितां ।। २९-४६ ।।

विद्धाप्येकादशी ग्राह्या परतो द्वादशी न चेत् ।।
अविद्धापि निषिद्धैव परतो द्वादशी यदि ।। २९-४७ ।।

एकादशी द्वादशी च रात्रघिशेषे त्रयोदशी ।।
द्वादशद्वादशीपुण्यं त्रयोदश्यां तु पारणे ।। २९-४८ ।।

एकादशी कलामात्रा विद्यते द्वादशीदिने ।।
द्वादशी च त्रयोदश्यां नास्ति वा विद्यतेऽथवा ।। २९-४९ ।।

विद्वाप्येकादशी तत्र पूर्वा स्याद्गृहणां तदा ।।
यदिभिश्चोत्तरा ग्राह्या ह्यवीराभिस्तथैव च ।। २९-५० ।।

संपूर्णैकादशी शुद्धा द्वादश्यां नास्ति किंचन ।।
द्वादशी च त्रयोदशयामस्ति तत्र कथं भवेत् ।। २९-५१ ।।

पूर्वा गृहस्थैः कार्यात्र यतिभिश्चोत्तरा तिथिः ।।
उपोष्यैव द्वितीयेति केचिदाहुश्च भक्तितः ।। २९-५२ ।।

एकादशी यदाविद्धा द्वादश्यां न प्रतीयते ।।
द्वादशी च त्रयोदश्यामस्ति तत्रैव चापरे ।। २९-५३ ।।

उपोष्या द्वादशी शुद्धा सर्वैरेव न संशयः ।।

केचिदाहुश्च पूर्वां तु तन्मतं न समंजसम् ।। २९-५४ ।।

संक्रातौ रविवारे च पातग्रहणयोस्तथा ।।
पारणं चोपवासं च न कुर्यात्पुत्रवान्गृही ।। २९-५५ ।।

अर्केऽह्नि पर्वरारौ च चतुर्दश्यष्टमी दिवा ।।
एकादश्यामहोरात्रं भुक्त्वा चांद्रायणं चरेत् ।। २९-५६ ।।

आदित्यग्रहणे प्राप्ते पूर्वयामत्रये तथा ।।
नाद्याद्वै यदि भुंजीत सुरापेन समो भवेत् ।। २९-५७ ।।

अन्वाधानेष्टिमध्ये तु ग्रहणे चंद्रसूर्ययोः ।।
प्रायश्चित्तं मुनिश्रेष्ट कर्त्तव्यं तत्र याज्ञिकैः ।। २९-५८ ।।

चद्रोपरागे जुहुयाद्दशमे सोम इत्यृचा ।।
आप्यायस्व ऋचा चैव सोमपास्त इति द्विज ।। २९-५९ ।।

सूर्योपरागे जुहुयादुदुत्यं जातवेदसम् ।।
आसत्येंनोद्वयं चैव त्रयोमंत्रा उदाहृताः ।। २९-६० ।।

एवं तिथिं विनिश्चित्य स्मृतिमार्गेण पंडितः ।।
यः करोति व्रतादीनि तस्य स्यादक्षयं फलम् ।। २९-६१ ।।

वेदप्रणिहितो धर्मो धर्मैस्तुष्यति केशवः ।।
तस्माद्धर्मपरा यांति तद्विष्णोः परमं पदम् ।। २९-६२ ।।

धर्मान्ये कर्त्तुमिच्छंति ते वै कृष्णस्वरुपिणः ।।
तस्मात्तांस्तु भवव्याधिः कदाचिन्नैव बाधते ।। २९-६३ ।।

इति श्रीबृहन्नारदीयपुराणे पूर्वभागे प्रथमपादे तिथ्यादिनिर्णयो नाम एकोनत्रिंशोऽध्यायः ।।