नारदपुराणम्- पूर्वार्धः
  1. अध्यायः १
  2. अध्यायः २
  3. अध्यायः ३
  4. अध्यायः ४
  5. अध्यायः ५
  6. अध्यायः ६
  7. अध्यायः ७
  8. अध्यायः ८
  9. अध्यायः ९
  10. अध्यायः १०
  11. अध्यायः ११
  12. अध्यायः १२
  13. अध्यायः १३
  14. अध्यायः १४
  15. अध्यायः १५
  16. अध्यायः १६
  17. अध्यायः १७
  18. अध्यायः १८
  19. अध्यायः १९
  20. अध्यायः २०
  21. अध्यायः २१
  22. अध्यायः २२
  23. अध्यायः २३
  24. अध्यायः २४
  25. अध्यायः २५
  26. अध्यायः २६
  27. अध्यायः २७
  28. अध्यायः २८
  29. अध्यायः २९
  30. अध्यायः ३०
  31. अध्यायः ३१
  32. अध्यायः ३२
  33. अध्यायः ३३
  34. अध्यायः ३४
  35. अध्यायः ३५
  36. अध्यायः ३६
  37. अध्यायः ३७
  38. अध्यायः ३८
  39. अध्यायः ३९
  40. अध्यायः ४०
  41. अध्यायः ४१
  42. अध्यायः ४२
  43. अध्यायः ४३
  44. अध्यायः ४४
  45. अध्यायः ४५
  46. अध्यायः ४६
  47. अध्यायः ४७
  48. अध्यायः ४८
  49. अध्यायः ४९
  50. अध्यायः ५०
  51. अध्यायः ५१
  52. अध्यायः ५२
  53. अध्यायः ५३
  54. अध्यायः ५४
  55. अध्यायः ५५
  56. अध्यायः ५६
  57. अध्यायः ५७
  58. अध्यायः ५८
  59. अध्यायः ५९
  60. अध्यायः ६०
  61. अध्यायः ६१
  62. अध्यायः ६२
  63. अध्यायः ६३
  64. अध्यायः ६४
  65. अध्यायः ६५
  66. अध्यायः ६६
  67. अध्यायः ६७
  68. अध्यायः ६८
  69. अध्यायः ६९
  70. अध्यायः ७०
  71. अध्यायः ७१
  72. अध्यायः ७२
  73. अध्यायः ७३
  74. अध्यायः ७४
  75. अध्यायः ७५
  76. अध्यायः ७६
  77. अध्यायः ७७
  78. अध्यायः ७८
  79. अध्यायः ७९
  80. अध्यायः ८०
  81. अध्यायः ८१
  82. अध्यायः ८२
  83. अध्यायः ८३
  84. अध्यायः ८४
  85. अध्यायः ८५
  86. अध्यायः ८६
  87. अध्यायः ८७
  88. अध्यायः ८८
  89. अध्यायः ८९
  90. अध्यायः ९०
  91. अध्यायः ९१
  92. अध्यायः ९२
  93. अध्यायः ९३
  94. अध्यायः ९४
  95. अध्यायः ९५
  96. अध्यायः ९६
  97. अध्यायः ९७
  98. अध्यायः ९८
  99. अध्यायः ९९
  100. अध्यायः १००
  101. अध्यायः १०१
  102. अध्यायः १०२
  103. अध्यायः १०३
  104. अध्यायः १०४
  105. अध्यायः १०५
  106. अध्यायः १०६
  107. अध्यायः १०७
  108. अध्यायः १०८
  109. अध्यायः १०९
  110. अध्यायः ११०
  111. अध्यायः १११
  112. अध्यायः ११२
  113. अध्यायः ११३
  114. अध्यायः ११४
  115. अध्यायः ११५
  116. अध्यायः ११६
  117. अध्यायः ११७
  118. अध्यायः ११८
  119. अध्यायः ११९
  120. अध्यायः १२०
  121. अध्यायः १२१
  122. अध्यायः १२२
  123. अध्यायः १२३
  124. अध्यायः १२४
  125. अध्यायः १२५

सनक उवाच ।।
अन्यद्व्रतवरं वक्ष्य श्रृणुष्व मुनिसत्तम ।।
सर्वपापहरं पुण्यं सर्वदुःखनिबर्हणम् ।। १८-१ ।।

ब्राह्मणक्षत्रियविशां शूद्राणां योषितां तथा ।।
समस्तकामफलदं सर्वव्रतफलप्रदम् ।। १८-२ ।।

दुःस्वन्पनाशनं धर्म्‌यं दुष्टग्रहनिवारणम् ।।
सर्वलोकेषु विख्यातं पूर्णिमाव्रतमुत्तम् ।।
येन चीर्णेन पापानां राशिकोटिः प्रशाम्यति ।। १८-३ ।।

मार्गशीर्षे सितेपक्षे पूर्णायां नियतः शुचिः ।।
स्नानं कुर्याद्यथाचारं दन्तधावनपूर्वकम् ।। १८-४ ।।

शुक्लाम्बरधरः शुद्धो गृहमागगत्य वाग्यतः ।।
प्रक्षाल्य पादावाचम्य स्मरत्रारायणं प्रभुम् ।। १८-५ ।।

नित्यं देवार्चनं कृत्वा पश्वात्संकल्पपूर्वकम् ।।
लक्ष्मी नारायणं देवमर्चयेद्भक्तिभावतः ।। १८-६ ।।

आवाहनासनाद्यैश्च गन्धपुष्पादिभिर्व्रती ।।
नमो नारायणायेति पूजयेद्भक्तितत्परः ।। १८-७ ।।

गीतैर्वाद्यैश्च नृत्यैश्च पुराणपठनादिभिः ।।
स्तोत्रैर्वाराधयेद्देवं व्रतकृत्सुसमाहितः ।। १८-८ ।।

देवस्य पुरतः कृत्वा स्थण्डिलं चतुरस्रेकम् ।।
अरत्निमात्रं तत्रान्गिं स्थापयेद्गृह्यमार्गतः ।।
आज्यभागान्तर्पयन्तं कृत्वा पुरुषसूक्ततः ।।
चरणा च तिलैश्वापि घृतेन जुहुयात्तथा ।। १८-९ ।।

एकवारं द्विवारं वात्रिवारं वापि शक्तितः ।।
होमं कुर्यात्प्रयत्नेन सर्वपापनिवृत्तये ।। १८-१० ।।

प्रायश्चित्तादिकं सर्वं स्वगृह्योक्तविधानतः ।।
समाप्य होमं विधिवच्‌छान्तिसूक्तं जपेद्रुधः ।। १८-११ ।।

पश्चाद्देवं समागत्य पुनः पूजां प्रकल्पयेत् ।।
तथोपवासं देवाय ह्यर्पयेद्भक्तिसंयुतः ।। १८-१२ ।।

पौर्णमास्यां निराहारः स्थित्वा देव तवाज्ञया ।।
भोक्ष्यामि पुण्डरीकाक्ष परेऽह्नि शरणं भव ।। १८-१३ ।।

इति विज्ञाप्य देवायह्यर्घ्यं दद्यात्तथैन्दवे ।।
जानुभ्यामवनीं गत्वा शुक्लपुष्पाक्षतान्वितः ।। १८-१४ ।।

क्षीरोदार्णवसंभूत अत्रिगोत्रसमुद्भव ।।
ग्रहाणार्घ्यं मया दत्तं रोहिणीनायक प्रभो ।।

एवमर्घ्यं प्रदायेन्दोः प्रार्थयेत्प्राञ्जलिस्ततः ।। १८-१५ ।।
तिष्टन्पूर्वमुखो भूत्वा पश्यन्निन्दुं च नारद ।। १८-१६ ।।

नमः शुक्लांशवे तुभ्यं द्विजराजाय ते नमः ।।
रोहिणीपतये तुभ्यं लक्ष्मीभ्रात्रे नमोऽस्तु ते ।। १८-१७ ।।

ततश्च जागरं कुर्यात्पुराणश्रवणादिभिः ।।
जितेन्द्रियश्च संशुद्धः पाषण्डालोकवर्जितः ।। १८-१८ ।।

ततः प्रातः प्रकुर्वीत स्वाचारं च यथाविधि ।।
पुनः संपूजयेद्देवं यथाविभवविस्तरम् ।। १८-१९ ।।

ब्राह्मणान्भोजयेच्छक्त्या ततश्च प्रयतो नरः ।।
बन्धुभृत्यादिभिः सार्धं स्वयं भुञ्जीत वाग्यतः ।। १८-२० ।।

एवं पौषादिमासेषु पूर्णमास्यामुपोषितः ।।
अर्चयेद्भक्तिसंयुक्तो नारायणमनायमम् ।। १८-२१ ।।

एवं संवत्सरं कृत्वा कार्तिक्यां पूर्णिमादिने ।।
उद्यापनं प्रकुर्वीत तद्विधानं वदामि ते ।। १८-२२ ।।

मण्डपं कारयेद्दिव्यं चतुरस्त्रं सुमङ्गलम् ।।
शोभितं पुष्पमालाभिर्वितानध्वजराजितम् ।। १८-२३ ।।

बहुदापसमाकीर्णं किङ्किणीजालशोभितम् ।।
दर्पंणैश्चामरैश्चैव कलशैश्च समावृतम् ।। १८-२४ ।।

तन्मध्ये सर्वतोभद्रं पञ्चवर्‌णविराजितम् ।।
जलपूर्णं ततः कुम्भं न्यसेत्तस्योपरि द्विज ।। १८-२५ ।।

पिधाय कुम्भं वस्त्रेण सुसूक्ष्मेणाति शोभितम् ।।
हेम्ना वा रजतेनापि तथा ताम्रेण वा द्विज ।।
लक्ष्मीनारायणं देवं कृत्वा तस्योपरि न्यसेत् ।। १८-२६ ।।

पञ्चामृतेन संस्नाप्याभ्यर्च्यगन्धादिभिः क्रमात् ।।
भक्ष्मैर्भोज्यादिनैवेद्यैर्भक्तितः संयतेन्द्रियः ।। १८-२७ ।।

जागरं च तथा कुर्यार्त्सम्यक्छ्ररद्धासमन्वितः ।।
परेऽह्नि प्रातर्विधिवत्पूर्ववद्विष्णुमर्चयेत् ।। १८-२८ ।।

आचार्याय प्रदातव्या प्रतिमा दक्षिणान्विता ।।
ब्राह्मणान्भोजयेच्छक्त्या विभवे सत्यवारितम् ।। १८-२९ ।।

तिलदानं प्रकुर्वीत यथाशक्त्या समाहितः ।।
कुर्यादग्नौ च विधिवतिलहोमं विचक्षणः ।। १८-३० ।।

एवं कृत्वा नरः सम्यक् लक्ष्मीनारायणव्रतम् ।।
इह भुक्त्वा महाभोगान्पुत्रपौत्रसमन्वितः ।। १८-३१ ।।

सर्वपापविनिर्मुक्तः कुलायुतसमन्वितः ।।
प्रयाति विष्णुभवनं योगिनामपि दुर्लभम् ।। १८-३२ ।।

इति श्रीबृहन्नारदीयपुराणे पूर्वभागे प्रथमपादे व्रताख्याने मागशीर्षपौर्णिमायां लक्षघ्मीनारायणव्रतं नामाष्टादशोऽध्यायः ।।