नारदपुराणम्- पूर्वार्धः
  1. अध्यायः १
  2. अध्यायः २
  3. अध्यायः ३
  4. अध्यायः ४
  5. अध्यायः ५
  6. अध्यायः ६
  7. अध्यायः ७
  8. अध्यायः ८
  9. अध्यायः ९
  10. अध्यायः १०
  11. अध्यायः ११
  12. अध्यायः १२
  13. अध्यायः १३
  14. अध्यायः १४
  15. अध्यायः १५
  16. अध्यायः १६
  17. अध्यायः १७
  18. अध्यायः १८
  19. अध्यायः १९
  20. अध्यायः २०
  21. अध्यायः २१
  22. अध्यायः २२
  23. अध्यायः २३
  24. अध्यायः २४
  25. अध्यायः २५
  26. अध्यायः २६
  27. अध्यायः २७
  28. अध्यायः २८
  29. अध्यायः २९
  30. अध्यायः ३०
  31. अध्यायः ३१
  32. अध्यायः ३२
  33. अध्यायः ३३
  34. अध्यायः ३४
  35. अध्यायः ३५
  36. अध्यायः ३६
  37. अध्यायः ३७
  38. अध्यायः ३८
  39. अध्यायः ३९
  40. अध्यायः ४०
  41. अध्यायः ४१
  42. अध्यायः ४२
  43. अध्यायः ४३
  44. अध्यायः ४४
  45. अध्यायः ४५
  46. अध्यायः ४६
  47. अध्यायः ४७
  48. अध्यायः ४८
  49. अध्यायः ४९
  50. अध्यायः ५०
  51. अध्यायः ५१
  52. अध्यायः ५२
  53. अध्यायः ५३
  54. अध्यायः ५४
  55. अध्यायः ५५
  56. अध्यायः ५६
  57. अध्यायः ५७
  58. अध्यायः ५८
  59. अध्यायः ५९
  60. अध्यायः ६०
  61. अध्यायः ६१
  62. अध्यायः ६२
  63. अध्यायः ६३
  64. अध्यायः ६४
  65. अध्यायः ६५
  66. अध्यायः ६६
  67. अध्यायः ६७
  68. अध्यायः ६८
  69. अध्यायः ६९
  70. अध्यायः ७०
  71. अध्यायः ७१
  72. अध्यायः ७२
  73. अध्यायः ७३
  74. अध्यायः ७४
  75. अध्यायः ७५
  76. अध्यायः ७६
  77. अध्यायः ७७
  78. अध्यायः ७८
  79. अध्यायः ७९
  80. अध्यायः ८०
  81. अध्यायः ८१
  82. अध्यायः ८२
  83. अध्यायः ८३
  84. अध्यायः ८४
  85. अध्यायः ८५
  86. अध्यायः ८६
  87. अध्यायः ८७
  88. अध्यायः ८८
  89. अध्यायः ८९
  90. अध्यायः ९०
  91. अध्यायः ९१
  92. अध्यायः ९२
  93. अध्यायः ९३
  94. अध्यायः ९४
  95. अध्यायः ९५
  96. अध्यायः ९६
  97. अध्यायः ९७
  98. अध्यायः ९८
  99. अध्यायः ९९
  100. अध्यायः १००
  101. अध्यायः १०१
  102. अध्यायः १०२
  103. अध्यायः १०३
  104. अध्यायः १०४
  105. अध्यायः १०५
  106. अध्यायः १०६
  107. अध्यायः १०७
  108. अध्यायः १०८
  109. अध्यायः १०९
  110. अध्यायः ११०
  111. अध्यायः १११
  112. अध्यायः ११२
  113. अध्यायः ११३
  114. अध्यायः ११४
  115. अध्यायः ११५
  116. अध्यायः ११६
  117. अध्यायः ११७
  118. अध्यायः ११८
  119. अध्यायः ११९
  120. अध्यायः १२०
  121. अध्यायः १२१
  122. अध्यायः १२२
  123. अध्यायः १२३
  124. अध्यायः १२४
  125. अध्यायः १२५

सनन्दन उवाच ।।
अवतीर्णेषु विप्रेषु यासः पुत्रसहायवान् ।।
तूर्ष्णीं ध्यानपरो धीमानेकांते समुपाविशत् ।। ६०-१ ।।

तमुवाचाशरीरी वाक् व्यासं पुत्रसमन्वितम् ।।
भो भो महर्षे वासिष्ठ ब्रह्मघोषो न वर्तते ।। ६०-२ ।।

एको ध्यानपरस्तूष्णी किमास्से चिंतयन्निव ।।
ब्रह्मघोषैर्विरहितः पर्वतोऽयं न शोभते ।। ६०-३ ।।

तस्मादधीष्व भगवन्सार्द्ध पुत्रेण धीमता ।।
वेदान्वेदविदा चैव सुप्रसन्नमनाः सदा ।। ६०-४ ।।

तच्छुत्वा वचनं व्यासो नभोवाणीसमीरितम् ।।
शुकेन सह पुत्रेण वेदाभ्यासमथाकरोत् ।। ६०-५ ।।

तयोरभ्यसतोरेवं बहुकालं द्विजोत्तम ।।
वातोऽतिमात्रं प्रववौ समुद्रानिलवीजितः ।। ६०-६ ।।

ततोऽनध्याय इति तं व्यासः पुत्रमवारयत् ।।
शुको वारितमात्रस्तु कौतूहलसमन्वितः ।। ६०-७ ।।

अपृच्छत्पितरं तत्र कुतो वायुरभूदयम् ।।
आख्यातुमर्हति भवान्सर्वं वायोर्विचैष्टितम् ।। ६०-८ ।।

शुकस्यैतद्वचः श्रुत्वा व्यासः परमविस्मितः ।।
अनध्यायनिमित्तऽस्मिन्निदं वचनं मब्रवीत् ।। ६०-९ ।।

दिव्यं ते चक्षुरुत्पन्नं स्वस्थं ते निश्चलं मनः ।।
तमसा रजसा चापि त्यक्तः सत्ये व्यवस्थितः ।। ६०-१० ।।

तस्यात्मनि स्वयं वेदान्बुद्ध्वा समनुचिंतय ।।
देवयानचरो विष्णोः पितृयानश्च तामसः ।। ६०-११ ।।

द्वावेतौ प्रत्ययं यातौ दिवं चाधश्च गच्छतः ।।
पिथिव्यामंतरिक्षे च यतः संयांति वायवः ।। ६०-१२ ।।

सप्त ते वायुमार्गा वै तान्निबोधानुपूर्वशः ।।
तत्र देवगणाः साध्याः समभूवन्महाबलाः ।। ६०-१३ ।।

तेषामप्यभवत्पुत्रः समानो नाम दुर्जयः ।।
उदानस्तस्य पुत्रोऽभूव्द्यानस्तस्याभवत्सुतः ।। ६०-१४ ।।

अपानश्च ततो जज्ञे प्राणश्चापि ततः परम् ।।
अनपत्योऽभवत्प्राणो दुर्द्धर्षः शत्रुमर्दनः ।। ६०-१५ ।।

पृथक्क्र्म्माणि तेषां तु प्रवक्ष्यामि यथा तथा ।।
प्राणिनां सर्वतो वायुश्चेष्टा वर्तयते पृथक् ।। ६०-१६ ।।

प्रीणनाञ्चैव सर्वेषां प्राण इत्यभिधीयते ।।
प्रेषयत्यभ्रसंघातान्धूमजांश्चोष्मजांस्तथा ।। ६०-१७ ।।

प्रथमः प्रथमे मार्गे प्रवहो नाम सोऽनिलः ।।
अंबरे स्नेहमात्रेभ्यस्तडिद्भ्यश्चोत्तमद्युतिः ।। ६०-१८ ।।

आवहो नाम सोऽभ्येति द्वितीयः श्वसनो नदन् ।।
उदयं ज्योतिषां शश्वत्सोमादीनां करोति यः ।। ६०-१९ ।।

अंतर्देहेषु चोदानं यं वदंति मनीषिणः ।।
यश्चतुर्भ्यः समुद्रेभ्यो वायुर्द्धारयते जलम् ।। ६०-२० ।।

उद्धृत्य ददते चापो जीमूतेभ्यो वनेऽनिलः ।।
योऽद्धिः संयोज्य जीमूतान्पर्जन्याय प्रयच्छती ।। ६०-२१ ।।

उद्वहो नाम बंहिष्ठस्तृतीयः स सदागतिः ।।
संनीयमाना बहुधा येन नीला महाघनाः ।। ६०-२२ ।।

वर्षमोक्षकृतारंभास्ते भवंति घनाघनाः ।।
योऽसौ वहति देवानां विमानानि विहायसा ।। ६०-२३ ।।

चतुर्थः संवहो नाम वायुः स गिरिमर्दनः ।।
 येन वेगवता रुग्णाः क्रियन्ते तरुजा रसाः ।। ६०-२४ ।।

पंचमः स महावेगो विवहो नाम मारुतः ।।
यस्मिन्परिप्लवे दिव्या वहंत्यापो विहायसा ।। ६०-२५ ।।

पुण्यं चाकाशगंगायास्तोयं तिष्टति तिष्टति ।।
दूरात्प्रतिहतो यस्मिन्नेकरश्मिर्दिवाकरः ।। ६०-२६ ।।

योनिरंशुसहस्रस्य येन याति वसुंधराम् ।।
यस्मादाप्यायते सोमो निधिर्दिव्योऽमृतस्य च ।। ६०-२७ ।।

षष्ठः परिवहो नाम स वायुर्जीवतां वरः ।।
सर्वप्राणभृतां प्राणार्न्योऽतकाले निरस्यति ।। ६०-२८ ।।

यस्य धर्मेऽनुवर्तेते मृत्युवेवस्वतावुभौ ।।
सम्यगन्वीक्षता बुद्ध्या शांतयाऽध्यात्मनित्यया ।। ६०-२९ ।।

ध्यानाभ्यासाभिरामाणां योऽमृतत्वाय कल्पते ।।
यं समासाद्य वेगेन दिशामंतं प्रपेदिरे ।। ६०-३० ।।

दक्षस्य दश पुत्राणां सहस्राणि प्रजापतेः ।।
येन वृष्ट्या पराभूतस्तोयान्येन निवर्तते ।। ६०-३१ ।।

परीवहो नाम वरो वायुः स दुरतिक्रमः ।।
एवमेते दितेः पुत्रा मरुतः परमाद्भुताः ।। ६०-३२ ।।

अनारमंतः सर्वांगाः सर्वचारिणः ।।
एतत्तु महदाश्चर्यं यदयं पर्वतोत्तमः ।। ६०-३३ ।।

कंपितः सहसा तेन पवमानेन वायुना ।।
विष्णोर्निःश्वासवातोऽयं यदा वेगसमीरितः ।। ६०-३४ ।।

सहसोदीर्यते तात जगत्प्रव्यथते तदा ।।
तस्माद्ब्रह्मविदो ब्रह्म न पठंत्यतिवायुतः ।। ६०-३५ ।।

वायोर्वायुभयं ह्युक्तं ब्रह्य तत्पीडितं भवेत् ।।
एतावदुक्त्वा वचनं पराशरसुतः प्रभुः ।। ६०-३६ ।।

उक्त्वा पुत्रमधीष्वेति व्योमगंगामगात्तदा ।।
ततो व्यासे गते स्नातुं शुको ब्रह्मविदां वरः ।। ६०-३७ ।।

स्वाध्यायमकरोद्ब्रह्मन्वेदवेदांगपारगः ।।
तत्र स्वाध्यायसंसक्तं शुकं व्याससुतं मुने ।। ६०-३८ ।।

सनत्कुमारो भगवानेकांते समुपागतः ।।
उत्थाय सत्कृतस्तेन ब्रह्मपुत्रो हि कार्ष्णिना ।। ६०-३९ ।।

ततः प्रोवाच विप्रेंद्र शुकं विदां वरः ।।
किं करोषि महाभाग व्यासपुत्र महाद्युते ।। ६०-४० ।।

शुक उवाच ।।
स्वाध्याये संप्रवृत्तोऽहं ब्रह्मपुत्राधुना स्थितः ।।
त्वद्दर्शनमनुप्राप्तः केनापि सुकृतेन च ।। ६०-४१ ।।

किंचित्त्वां प्रष्टुमिच्छामि तत्त्वं मोक्षार्थसाधनम् ।।
तद्वदस्व महाभाग यथा तज्ज्ञानमाप्नुयाम् ।। ६०-४२ ।।

सनत्कुमार उवाच ।।
नास्ति विद्यासमं चक्षुर्नास्ति विद्यासमं तपः ।।
नास्ति रागसमं दुःखं नास्ति त्यागसमं सुखम् ।। ६०-४३ ।।

निवृत्तिः कर्मणः पापात्सततं पुण्यशीलता ।।
सद्वृत्तिः समुदाचारः श्रेय एतदनुत्तमम् ।। ६०-४४ ।।

मानुष्यमसुखं प्राप्य यः सज्जति स मुह्यति ।।
नालं स दुःखमोक्षाय संगो वै दुःखलक्षणः ।। ६०-४५ ।।

सक्तस्य बुद्धर्भवति मोहजालविवर्द्धिनी ।।
मोहजालावृतो दुःखमिहामुत्र तथाश्नुते ।। ६०-४६ ।।

सर्वोपायेन कामस्य क्रोधस्य च विनिग्रहः ।।
कार्यः श्रेयोर्थिना तौ हि श्रेयोघातार्थमुद्यतौ ।। ६०-४७ ।।

नित्यं क्रोधात्तपो रक्षेच्छ्रियं रक्षेञ्च मत्सरात् ।।
विद्यां मानावमानाभ्यामात्मानं तु प्रमादतः ।। ६०-४८ ।।

आनृशंस्यं परो धर्मः क्षमा च परमं बलम् ।।
आत्मज्ञानं परं ज्ञानं सत्यं हि परमं हितम् ।। ६०-४९ ।।

येन सर्वं परित्यक्तं स विद्वान्स च पंडितः ।।
इंद्रियैरिंद्रियार्‌थेभ्यश्चरत्यात्मवशैरिह ।। ६०-५० ।।

असज्जमानः शांतात्मा निर्विकारः समाहितः ।।
आत्मभूतैरतद्भूतः सह चैव विनैव च ।। ६०-५१ ।।

स विमुक्तः परं श्रेयो न चिरेणाधिगच्छति ।।
अदर्शनमसंस्पर्शस्तथैवाभाषाणं सदा ।। ६०-५२ ।।

यस्य भूतैः सह मुने स श्रेयो विंदते महत् ।।
न हिंस्यात्सर्वभूतानि भूतैर्मैत्रायणश्चरेत् ।। ६०-५३ ।।

नेदं जन्म समासाद्य वैरं कुर्वीत केन चित् ।।
आकिंचन्यं सुसंतोषो निराशिष्ट्वमचापलम् ।। ६०-५४ ।।

एतदाहुः परं श्रेय आत्मज्ञस्य जितात्मनः ।।
परिग्रहं परित्यज्य भव तातजितेंद्रियः ।। ६०-५५ ।।

अशोकं स्थानमातिष्ट इह चामुत्र चाभयम् ।।
निराशिषो न शोचंति त्यजेदाशिषमात्मनः ।। ६०-५६ ।।

परित्यज्याशिषं सौम्य दुःखग्रामाद्विमोक्ष्यसे ।।
तपरोनित्येन दांतेन मुनिना संयतात्मना ।। ६०-५७ ।।

अजितं जेतुकामेन भाव्यं संगेष्वसंगिना ।।
गुणसंगेष्वेष्वनासक्त एकचर्या रतः सदा ।। ६०-५८ ।।

ब्राह्मणो न चिरादेव सुखमायात्यनुत्तमम् ।।
द्वंद्वारामेषु भूतेषु वराको रमते मुनिः ।। ६०-५९ ।।

किंचिन्प्रज्ञानतृप्तोऽसौ ज्ञानतृप्तो न शोचति ।।
शुभैर्लभेत देवत्वं व्यामिश्रैर्जन्म मानुषम् ।। ६०-६० ।।

अशुभैश्चाप्यधो जन्म कर्मभिर्लभतेऽवशः ।।
तत्र मृत्युजरादुःखैः सततं समभिद्रुतम् ।। ६०-६१ ।।

संसारं पश्यते जंतुस्तत्कथं नावबुध्से ।।
अहिते हितसंज्ञस्त्वमध्रुवे ध्रुवसंज्ञकः ।। ६०-६२ ।।

अनर्थे वार्थसंज्ञस्त्वं किमर्थं नावबुध्यसे ।।
संवेष्ट्यमानं बहुभिर्मोहतंतुभिरात्मजैः ।। ६०-६३ ।।

कोशकारवदात्मानं वेष्टितो नावबुध्यसे ।।
अलं परिग्रहेणेह दोषवान् हि परिग्रहः ।। ६०-६४ ।।

कृमिर्हि कोशकारस्तु बध्यते स्वपरिग्रहात् ।।
पुत्रदारकुटुंबेषु सक्ताः सीदंति जंतवः ।। ६०-६५ ।।

सरःपंकार्णवे मग्ना जीर्णा वनगजा इव ।।
मोहजालसमाकृष्टान्पश्यजंतून्सुदुःखितान् ।। ६०-६६ ।।

कुटुंबं पुत्रदारं च शरीरं द्रव्यसंचयम् ।।
पारक्यमध्रुवं सर्वं किं स्वं सुकृतदुष्कृते ।। ६०-६७ ।।

यदा सर्वं परित्यज्य गंतव्यमवशेन वै ।।
अनर्थे किं प्रसक्तस्त्वं स्वमर्थं नानुतिष्टसि ।। ६०-६८ ।।

अविश्रांतमनालंबमपाथेयमदैशिकम् ।।
तमः कर्त्तारमध्वानं कथमेको गमिष्यसि ।। ६०-६९ ।।

नहि त्वां प्रस्थितं कश्चित्पृष्टतोऽनुगमिष्यति ।।
सुकृतं दुष्कृतं च त्वां गच्छंतमनुयास्यतः ।। ६०-७० ।।

विद्या कर्म च शौर्यं च ज्ञानं च बहुविस्तरम् ।।
अर्थार्थमनुशीर्यंते सिद्धार्थस्तु विमुच्यते ।। ६०-७१ ।।

निबंधिनी रज्जुरेषा या ग्रामे वसतो रतिः ।।
छित्वैनां सुकृतो यांति नैनां छिंदंति दुष्कृतः ।। ६०-७२ ।।

तुल्यजातिवयोरूपान् हृतान्पस्यसि मृत्युना ।।
न च नामास्ति निर्वेदो लोहं हि हृदयं तव ।। ६०-७३ ।।

रूपकूलां मनः स्रोतां स्पर्शद्वीपां रसावहाम् ।।
गंधपंकां शब्दजलां स्वर्गमार्गदुरारुहाम् ।। ६०-७४ ।।

क्षमारित्रां सत्यमयीं धर्मस्थैर्यकराकराम् ।।
त्यागवाताध्वगां शीघ्रां बुद्धिनावं नदीं तरेत् ।। ६०-७५ ।।

त्यक्त्वा धर्ममधर्मं च ह्युभे सत्यानृते त्यज ।।
त्यज धर्ममसंकल्पादधर्मं चाप्यहिंसया ।। ६०-७६ ।।

उभे सत्यानृते बुद्धिं परमनिश्चयात् ।।
अस्थिस्थूणं स्नायुयुतं मांसशोणितलेपनम् ।। ६०-७७ ।।

धर्मावनद्धं दुर्गंधिं पूर्णं मूत्रपुरीषयोः ।।
जराशोकसमाविष्टं रोगायतनमस्थिरम् ।। ६०-७८ ।।

रजस्वलमनित्यं च भूतावासं समुत्सृज ।।
इदं विश्वं जगत्सर्वमजगञ्चापि यद्भवेत् ।। ६०-७९ ।।

महाभूतात्मकं सर्वमस्माद्यत्परमाणुमत् ।।
इंद्रियाणि च पंचैव तमः सत्त्वं रजस्तथा ।। ६०-८० ।।

इत्येष सप्तदशको राशिख्यक्तसंज्ञकः ।।
सर्वैरिहेंद्रियार्थैश्च व्यक्ताव्यक्तैर्हि हितम् ।। ६०-८१ ।।

पंचविंशक इत्येष व्यक्ताव्यक्तमयो गणः ।।
एतैः सर्वैः समायुक्तमनित्यमभिधीयते ।। ६०-८२ ।।

त्रिवर्गोऽत्र सुखं दुःख जीवितं मरणं तथा ।।
य इदं वेद तत्त्वेन सस वेद प्रभवाप्ययौ ।। ६०-८३ ।।

इन्द्रियैर्गृह्यते यद्यत्तद्व्यक्तमभिधीयते ।।
अव्यक्तमथ तज्ज्ञेयं लिंगग्राह्यमतींद्रियम् ।। ६०-८४ ।।

इन्द्रियैर्नियतैर्देही धाराभिरिव तर्प्यते ।।
लोके विहितमात्मानं लोकं चात्मनि पश्यति ।। ६०-८५ ।।

परावरदृशः शक्तिर्ज्ञानवेलां न पश्यति ।।
पश्यतः सर्वभूतानि सर्वावस्थासु सर्वदा ।। ६०-८६ ।।

ब्रह्मभूतस्य संयोगो नाशुभेनोपपद्यते ।।
ज्ञानेन विविधात्क्लेशान्न निवृत्तिश्च देहजात् ।। ६०-८७ ।।

लोकबुद्धिप्रकाशेन लोकमार्गो न रिष्यति ।।
अनादिनिधनं जंतुमात्मनि स्थितमव्ययम् ।। ६०-८८ ।।

अकर्तारममूढं च भगवानाह तीर्तवित् ।।
यो जन्तुः स्वकृतैस्तैस्तैः कर्मभिर्नित्यदुःखितः ।। ६०-८९ ।।

स्वदुःखप्रतिघातार्थं हंति जंतुरनेकधा ।।
ततः कर्म समादत्ते पुनरन्यन्नवं बहु ।। ६०-९० ।।

तप्यतेऽथ पुनस्तेन भुक्त्वाऽपथ्यमिवातुरः ।।
अजस्रमेव मोहांतो दुःखेषु सुखसंज्ञितः ।। ६०-९१ ।।

वध्यते तप्यते चैव भयवत्यर्मभिः सदा ।।
ततो निवृत्तो बंधात्स्वात्कर्मणामुदयादिह ।। ६०-९२ ।।

परिभ्रमति संसारे चक्रवद्बाहुवर्जितः ।।
संयमेन च संबंधान्निवृत्त्या तपसो बलात् ।। ६०-९३ ।।

सम्प्राप्ता बहवः सिद्धिं अव्याबाधां सुखोदयाम् ।। ६०-९४ ।।

इति श्रीबृहन्नारदीयपुराणे पूर्वभागे द्वितीयपादे बृहदुपाख्याने षष्टितमोऽध्यायः ।।