नारदपुराणम्- पूर्वार्धः
  1. अध्यायः १
  2. अध्यायः २
  3. अध्यायः ३
  4. अध्यायः ४
  5. अध्यायः ५
  6. अध्यायः ६
  7. अध्यायः ७
  8. अध्यायः ८
  9. अध्यायः ९
  10. अध्यायः १०
  11. अध्यायः ११
  12. अध्यायः १२
  13. अध्यायः १३
  14. अध्यायः १४
  15. अध्यायः १५
  16. अध्यायः १६
  17. अध्यायः १७
  18. अध्यायः १८
  19. अध्यायः १९
  20. अध्यायः २०
  21. अध्यायः २१
  22. अध्यायः २२
  23. अध्यायः २३
  24. अध्यायः २४
  25. अध्यायः २५
  26. अध्यायः २६
  27. अध्यायः २७
  28. अध्यायः २८
  29. अध्यायः २९
  30. अध्यायः ३०
  31. अध्यायः ३१
  32. अध्यायः ३२
  33. अध्यायः ३३
  34. अध्यायः ३४
  35. अध्यायः ३५
  36. अध्यायः ३६
  37. अध्यायः ३७
  38. अध्यायः ३८
  39. अध्यायः ३९
  40. अध्यायः ४०
  41. अध्यायः ४१
  42. अध्यायः ४२
  43. अध्यायः ४३
  44. अध्यायः ४४
  45. अध्यायः ४५
  46. अध्यायः ४६
  47. अध्यायः ४७
  48. अध्यायः ४८
  49. अध्यायः ४९
  50. अध्यायः ५०
  51. अध्यायः ५१
  52. अध्यायः ५२
  53. अध्यायः ५३
  54. अध्यायः ५४
  55. अध्यायः ५५
  56. अध्यायः ५६
  57. अध्यायः ५७
  58. अध्यायः ५८
  59. अध्यायः ५९
  60. अध्यायः ६०
  61. अध्यायः ६१
  62. अध्यायः ६२
  63. अध्यायः ६३
  64. अध्यायः ६४
  65. अध्यायः ६५
  66. अध्यायः ६६
  67. अध्यायः ६७
  68. अध्यायः ६८
  69. अध्यायः ६९
  70. अध्यायः ७०
  71. अध्यायः ७१
  72. अध्यायः ७२
  73. अध्यायः ७३
  74. अध्यायः ७४
  75. अध्यायः ७५
  76. अध्यायः ७६
  77. अध्यायः ७७
  78. अध्यायः ७८
  79. अध्यायः ७९
  80. अध्यायः ८०
  81. अध्यायः ८१
  82. अध्यायः ८२
  83. अध्यायः ८३
  84. अध्यायः ८४
  85. अध्यायः ८५
  86. अध्यायः ८६
  87. अध्यायः ८७
  88. अध्यायः ८८
  89. अध्यायः ८९
  90. अध्यायः ९०
  91. अध्यायः ९१
  92. अध्यायः ९२
  93. अध्यायः ९३
  94. अध्यायः ९४
  95. अध्यायः ९५
  96. अध्यायः ९६
  97. अध्यायः ९७
  98. अध्यायः ९८
  99. अध्यायः ९९
  100. अध्यायः १००
  101. अध्यायः १०१
  102. अध्यायः १०२
  103. अध्यायः १०३
  104. अध्यायः १०४
  105. अध्यायः १०५
  106. अध्यायः १०६
  107. अध्यायः १०७
  108. अध्यायः १०८
  109. अध्यायः १०९
  110. अध्यायः ११०
  111. अध्यायः १११
  112. अध्यायः ११२
  113. अध्यायः ११३
  114. अध्यायः ११४
  115. अध्यायः ११५
  116. अध्यायः ११६
  117. अध्यायः ११७
  118. अध्यायः ११८
  119. अध्यायः ११९
  120. अध्यायः १२०
  121. अध्यायः १२१
  122. अध्यायः १२२
  123. अध्यायः १२३
  124. अध्यायः १२४
  125. अध्यायः १२५

सनातन उवाच ॥
श्रृणु नारद वक्ष्यामि तृतीयाया व्रतानि ते ॥
यानि सम्यग्विधायाशु नारी सौभाग्यमाप्नुयात् ॥ ११२-१ ॥
चैत्रशुक्लतृतीयायां गौरीं कृत्वा सभर्तृकाम् ॥
सौवर्णा राजतीं वापि ताम्नीं वा मृण्ययीं द्विज ॥ ११२-२ ॥
अभ्यर्च्य गन्धपुष्पाद्यैर्वस्त्रैराभरणैः शुभैः ॥
दूर्वाकांडैश्च विधिवत्सोपवासा तु कन्यका ॥ ११२-३ ॥
वरार्थिनी च सौभाग्यपुत्रभर्त्रर्थिनी तथा ॥
द्विजभार्या भर्तृमतीः कन्यकां वा सुलक्षणाः ॥ ११२-४ ॥
सिंदूरांजनवस्त्राद्यैः प्रतोष्य प्रीतमानसा ॥
रात्रौ जागरणं कुर्याद्व्रतसंपूर्तिकाम्यया ॥ ११२-५ ॥
ततस्तां प्रतिमां विप्र गुरवे प्रतिपादयेत् ॥
धातुजां मृन्मयीं वा तु निक्षिपेच्च जलाशये ॥ ११२-६ ॥
एवं द्वादशवर्षाणि कृत्वा गौरीव्रतं शुभम् ॥
धेनुद्वादशसंकल्पं दद्यादुत्सर्गसिद्धये ॥ ११२-७ ॥
किमत्र बहुनोक्तेन गौरी सौभाग्यदायिनी ॥
स्त्रीणां यथा तथा नान्या विद्यते भुवनत्रये ॥ ११२-८ ॥
धनं पुत्रान्पतिं विद्यामाज्ञासिद्धिं यशः सुखम् ॥
लभते सर्वमेवेष्टं गौरीमभ्यर्च्य भक्तितः ॥ ११२-९ ॥
राधशुक्लतृतीया या साक्षया परिकीर्तिता ॥
तिथिस्त्रोतायुगाद्या सा कृतस्याक्षयकारिणी ॥ ११२-१० ॥
द्वे शुक्ले द्वे तथा कृष्णे युगादी कवयो विदुः ॥
शुक्ले पूर्वाह्णिके ग्राह्ये कृष्णे चैव तपस्यथ ॥ ११२-११ ॥
द्वापरं हि कलिर्भाद्रे प्रवृत्तानि युगानि वै ॥
तत्र राधतृतीयायां श्रीसमेतं जगद्गुरुम् ॥ ११२-१२ ॥
नारायणं समभ्यर्चेत्पुष्पधूपविलेपनैः ॥
यद्वा गंगांभसि स्नातो मुच्यते सर्वकिल्बिषैः ॥ ११२-१३ ॥
अक्षतैः पूजयेद्विष्णुं स्नायादप्यक्षतैर्नरः ॥
सक्तून्संभोजयेद्विप्रान्स्वयमभ्यवहरेच्च तान् ॥ ११२-१४ ॥
एवं कृतविधिर्विप्र नरो विष्णुपरायणः ॥
विष्णुलोकमवाप्नोति सर्वदेवनमस्कृतः ॥ ११२-१५ ॥
अथ ज्येष्ठतृतीया तु शुक्ला रंभेति नामतः ॥
तस्यां सभार्यं विधिवत्पूजयेद्वाह्मणोत्तमम् ॥ ११२-१६ ॥
गन्धपुष्पांशुकाद्यैस्तु नारी सौभाग्यकाम्यया ॥
रंभाव्रतमिदं विप्र विधिवत्समुपाश्रितम् ॥ ११२-१७ ॥
ददाति वित्तं पुत्रांश्च मतिं धर्मे शुभावहाम् ॥
अथाषाढतृतीयायां शुक्लायां शुक्लवाससा ॥ ११२-१८ ॥
केशवं तु सलक्ष्मीकं सस्त्रीके तु द्विजेऽर्चयेत् ॥
भोजनैः सुरभीदानैर्वस्त्रैश्चापि विभूषणैः ॥ ११२-१९ ॥
प्रियेर्वाक्यैर्भृशं प्रीता नारी सौभाग्यवांछया ॥
समुपास्य व्रतं चैतद्धनधान्यसमन्विता ॥ ११२-२० ॥
देवदेवप्रसादेन विष्णुलोकमवाप्नुयात् ॥
नभः शुक्लतृतीयायां स्वर्णगौरीव्रतं चरेत् ॥ ११२-२१ ॥
उपचारैः षोडशभिर्भवानीमभिपूजयेत् ॥
पुत्रान्देहि धनं देहि सौभाग्यं देहि सुव्रते ॥ ११२-२२ ॥
अन्यांस्च सर्वकामान्मे देहि देहि नमोऽस्तु ते ॥
एवं संप्रार्थ्य देवेशीं भवानीं भवसंयुताम् ॥ ११२-२३ ॥
व्रतसंपूर्तिकामा तु वायनं दापयेत्तथा ॥
एवं षोडशवर्षाणि कृत्वा नारी व्रतं शुभम् ॥ ११२-२४ ॥
उद्यापनं चरेद्भक्त्या वित्तशाठ्यविवर्जिता ॥
मंडपे मण्डले शुद्धे गणेशादिसुरार्चनम् ॥ ११२-२५ ॥
कृत्वा ताम्रमयं पात्रं कलशोपरिविन्यसेत् ॥
सौवर्णीं प्रतिमां तत्र भवान्याः प्रतिपूजयेत् ॥ ११२-२६ ॥
गंधपुष्पादिभिः सम्यक् ततो होमं समाचरेत् ॥
वेणुपात्रैः षोडशभिः पक्वान्नपरिपूरितैः ॥ ११२-२७ ॥
समर्प्य देव्यै नैवेद्यं द्विजेष्वेतन्निवेदयेत् ॥
वायनं च ततः पश्चाद्दद्यात्संबन्धिबन्धुषु ॥ ११२-२८ ॥
प्रतिमां गुरवे दत्त्वा द्विजेभ्यो दक्षिणां तथा ॥
पूर्णं लभेत्फलं नारी व्रताचरणतत्परा ॥ ११२-२९ ॥
भाद्रशुक्लतृतीयायां व्रतं वै हारितालकम् ॥
कुर्याद्भक्त्या विधानेन पाद्यार्ध्यार्चन पूर्वकम् ॥ ११२-३० ॥
ततस्तु कांचने पात्रे राजते चापि ताम्रके ॥
वैणवे मृन्मये वापि विन्यस्यान्नं सदक्षिणम् ॥ ११२-३१ ॥
सफलं च सवस्त्रं च द्विजाय प्रतिपादयेत् ॥
तदंते पारणं कुर्यादिष्टबन्धुजनैः सह ॥ ११२-३२ ॥
एवं कृतव्रता नारी भुक्त्वा भोगान्मनोरमान् ॥
व्रतस्यास्य प्रभावेण गौरीसहचरीभवेत् ॥ ११२-३३ ॥
सौभाग्यद्रव्यवस्त्राणि वंशपात्राणि षोडश ॥
दातव्यानि प्रयत्नेन ब्राह्मणेभ्यो यथाविधि ॥ ११२-३४ ॥
अन्येभ्यो विप्रवर्येभ्यो दक्षिणां च प्रयत्नतः ॥
भूयसीं च ततो दद्याद्विप्रेभ्यो देवितुष्टये ॥ ११२-३५ ॥
एवं या कुरुते नारी व्रतं सौभाग्यवर्द्धनम् ॥
सा तु देवीप्रसादेन सौभाग्यं लभते ध्रुवम् ॥ ११२-३६ ॥
यदा तृतीया भाद्रे तु हस्तर्क्षसहिता भवेत् ॥
हस्तगौरीव्रतं नाम तदुद्दिष्टं हि शौरिणा ॥ ११२-३७ ॥
तथा कोटीश्वरी नाम व्रतं प्रोक्तं पिनाकिना ॥
लक्षेश्वरी चैव तथा तद्विधानमुदीर्यते ॥ ११२-३८ ॥
अस्यां व्रतं तु संग्राह्यं यावद्वर्षचतुष्टयम् ॥
उपवासेन कर्तव्यं वर्षे वर्षे तु नारद ॥ ११२-३९ ॥
अखंडानां तंडुलानां तिलानां वा मुनीश्वर ॥
लक्षमेकं विशोध्याथ क्षिपेत्पयसि संसृते ॥ ११२-४० ॥
तत्पक्वेन तु निर्माय देव्या मूर्तिं सुशोमनाम् ॥
प्रकरे गंधपुष्पाणां पुष्पमालाविभूषिताम् ॥ ११२-४१ ॥
संस्थाप्य पार्वतीं तत्र पूजयेद्भक्तिभावितः ॥
गन्धैः पुष्पैस्तथा धूपैर्दीपैर्नैवेद्यविस्तरैः ॥ ११२-४२ ॥
विविधैश्च फलैर्विप्र नमस्कृत्य क्षमापयेत् ॥
ततो विसर्जयद्देवीं जलमध्येऽथ दक्षिणाम् ॥ ११२-४३ ॥
दत्त्वा विधिज्ञविप्रेभ्यो भुञ्जीयाच्च परे दिने ॥
इति ते कथितं विप्र कोटिलक्षेश्वरीव्रतम् ॥ ११२-४४ ॥
गौरीलोकं प्रयात्यंते व्रतस्यास्य प्रभावतः ॥
इषशुक्लतृतीयायां बृहद्गौरीव्रतं चरेत् ॥ ११२-४५ ॥
पंचवर्षं विधानेन पूर्वोक्तेनैव नारद ॥
आचार्यं पूजयेदंते विप्रानन्यान्धनादिभिः ॥ ११२-४६ ॥
सुवासिनीः पंच पूज्या वस्त्रालंकारचन्दनैः ॥
कंचुकैश्चैव ताटंकैः कंठसूत्रैर्हरिप्रियाः ॥ ११२-४७ ॥
वंशपात्राणि पंचैव सूत्रैः संवेष्टितानि च ॥
सिंदूरं जीरकं चैव सौभाग्यद्रव्यसंयुतम् ॥ ११२-४८ ॥
गोधीमपिष्टजातं च नवापूपं फलादिकम् ॥
वायनानि च पंचैव ताभ्यो दद्याच्च भोजयेत् ॥ ११२--४९ ॥
अर्घं दत्त्वा वायनानि पश्चाद्भुंजीत वाग्यता ॥
तत्फलं धारयेत्कंठे सर्वकामसमृद्धये ॥ ११२-५० ॥
ततः प्रातः समुत्थाय सालंकारा सखीजनैः ॥
गीतवाद्ययुता नद्यां गौरीं तां तु विसर्जयेत् ॥ ११२-५१ ॥
आहूतासि मयाभद्रे पूजिता च यथा विधि ॥
मम सौभाग्यदानाय यथेष्टं गम्यतां त्वया ॥ ११२-५२ ॥
एवं कृत्वा व्रतं भक्त्या द्विज देवीप्रसादतः ॥
भुक्त्वा भोगांस्तु देहांते गौरीलोकमवाप्नुयात् ॥ ११२-५३ ॥
ऊर्जशुक्लतृतीयायां विष्णुगौरीव्रतं चरेत् ॥
पूजयित्वा जगद्वन्द्यामुपचारैः पृथग्विधैः ॥ ११२-५४ ॥
सुवासिनीं भोजयित्वा मङ्गलद्रव्यपूजिताम् ॥
विसर्जयेत्प्रणम्यैनां विष्णुगौरीप्रतुष्टये ॥ ११२-५५ ॥
मार्गशुक्लतृतीयायां हरगौरीव्रतं शुभम् ॥
कृत्वा पूर्वविधानेन पूजयेज्जगदंबिकाम् ॥ ११२-५६ ॥
एतद्व्रतप्रभावेण भुक्त्वा भोगान्मनोरमान् ॥
देवीलोकं समासाद्य मोदते च तया सह ॥ ११२-५७ ॥
पौषशुक्लतृतीयायां ब्रह्मगौरीव्रतं चरेत् ॥
पूर्वोक्तेन विधानेन पूजितापि द्विजोत्तम ॥ ११२-५८ ॥
ब्रह्मगौरीप्रसादेन मोदते तत्र संगता ॥
माघशुक्लतृतीयायां पूज्या सौभाग्यसुंदरी ॥ ११२-५९ ॥
पूर्वोक्तेन विधानेन नालिकेरार्घ्यदानतः ॥
प्रसन्ना दिशति स्वीयं लोकं तु व्रततोषिता ॥ ११२-६० ॥
फाल्गुनस्य सिते पक्षे तृतीया कुलसौख्यदा ॥
पूजिता गन्धपुष्पाद्यैः सर्वमङ्गलदा भवेत् ॥ ११२-६१ ॥
सर्वासु च तृतीयासु विधिः साधारणो मुने ॥
देवीपूजा विप्रपूजा दानं होमो विसर्जनम् ॥ ११२-६२ ॥
इत्येवं कथितानीह तृतीयाया व्रतानि ते ॥
भक्त्या कृतानि चेष्टांस्तु कामान्दर्द्युमनोगतान् । ११२-६३ ॥
इति श्रीबृहन्नारदीयपुराणे पूर्वभागे बृहदुपाख्याने चतुर्थपादे द्वादशमासतृतीयाव्रतकथनं नाम द्वादशाधिकशततमोऽध्यायः ॥ ११२ ॥