नारदपुराणम्- पूर्वार्धः
  1. अध्यायः १
  2. अध्यायः २
  3. अध्यायः ३
  4. अध्यायः ४
  5. अध्यायः ५
  6. अध्यायः ६
  7. अध्यायः ७
  8. अध्यायः ८
  9. अध्यायः ९
  10. अध्यायः १०
  11. अध्यायः ११
  12. अध्यायः १२
  13. अध्यायः १३
  14. अध्यायः १४
  15. अध्यायः १५
  16. अध्यायः १६
  17. अध्यायः १७
  18. अध्यायः १८
  19. अध्यायः १९
  20. अध्यायः २०
  21. अध्यायः २१
  22. अध्यायः २२
  23. अध्यायः २३
  24. अध्यायः २४
  25. अध्यायः २५
  26. अध्यायः २६
  27. अध्यायः २७
  28. अध्यायः २८
  29. अध्यायः २९
  30. अध्यायः ३०
  31. अध्यायः ३१
  32. अध्यायः ३२
  33. अध्यायः ३३
  34. अध्यायः ३४
  35. अध्यायः ३५
  36. अध्यायः ३६
  37. अध्यायः ३७
  38. अध्यायः ३८
  39. अध्यायः ३९
  40. अध्यायः ४०
  41. अध्यायः ४१
  42. अध्यायः ४२
  43. अध्यायः ४३
  44. अध्यायः ४४
  45. अध्यायः ४५
  46. अध्यायः ४६
  47. अध्यायः ४७
  48. अध्यायः ४८
  49. अध्यायः ४९
  50. अध्यायः ५०
  51. अध्यायः ५१
  52. अध्यायः ५२
  53. अध्यायः ५३
  54. अध्यायः ५४
  55. अध्यायः ५५
  56. अध्यायः ५६
  57. अध्यायः ५७
  58. अध्यायः ५८
  59. अध्यायः ५९
  60. अध्यायः ६०
  61. अध्यायः ६१
  62. अध्यायः ६२
  63. अध्यायः ६३
  64. अध्यायः ६४
  65. अध्यायः ६५
  66. अध्यायः ६६
  67. अध्यायः ६७
  68. अध्यायः ६८
  69. अध्यायः ६९
  70. अध्यायः ७०
  71. अध्यायः ७१
  72. अध्यायः ७२
  73. अध्यायः ७३
  74. अध्यायः ७४
  75. अध्यायः ७५
  76. अध्यायः ७६
  77. अध्यायः ७७
  78. अध्यायः ७८
  79. अध्यायः ७९
  80. अध्यायः ८०
  81. अध्यायः ८१
  82. अध्यायः ८२
  83. अध्यायः ८३
  84. अध्यायः ८४
  85. अध्यायः ८५
  86. अध्यायः ८६
  87. अध्यायः ८७
  88. अध्यायः ८८
  89. अध्यायः ८९
  90. अध्यायः ९०
  91. अध्यायः ९१
  92. अध्यायः ९२
  93. अध्यायः ९३
  94. अध्यायः ९४
  95. अध्यायः ९५
  96. अध्यायः ९६
  97. अध्यायः ९७
  98. अध्यायः ९८
  99. अध्यायः ९९
  100. अध्यायः १००
  101. अध्यायः १०१
  102. अध्यायः १०२
  103. अध्यायः १०३
  104. अध्यायः १०४
  105. अध्यायः १०५
  106. अध्यायः १०६
  107. अध्यायः १०७
  108. अध्यायः १०८
  109. अध्यायः १०९
  110. अध्यायः ११०
  111. अध्यायः १११
  112. अध्यायः ११२
  113. अध्यायः ११३
  114. अध्यायः ११४
  115. अध्यायः ११५
  116. अध्यायः ११६
  117. अध्यायः ११७
  118. अध्यायः ११८
  119. अध्यायः ११९
  120. अध्यायः १२०
  121. अध्यायः १२१
  122. अध्यायः १२२
  123. अध्यायः १२३
  124. अध्यायः १२४
  125. अध्यायः १२५

सनत्कुमार उवाच ।।
अथातो विप्र नित्यानां प्रयोगादिसमन्वितम् ।।
पटलं तेऽभिधास्यामि नित्याभ्यर्चनदीपकम् ।।१ ।।
ललितायास्त्रिभिवर्णैः सकलार्थोऽभिधीयते ।।
शेषेण देवीरूपेण तेन स्यादिदमीरितम् ।।२ ।।
अशेषतो जगत्कृत्स्नं हृल्लेखात्मकमुच्यते ।।
तस्याश्चार्थस्तु कथितः सर्वतंत्रेषु गोपितः ।।३ ।।
व्योम्ना प्रकाशमानत्वं ग्रसमानत्वमग्निना ।।
तयोर्विमर्श ईकारो बिंदुना तन्निफालनम् ।।४ ।।
पिंडकर्तरि बीजाख्या मन्त्रा मालाभिधाः क्रमात् ।।
एकार्णवन्तो द्व्यर्णाश्च त्रिदिङ्मुखार्णकाः ।।५ ।।
वृत्तिजार्णांल्लिखेदंकैर्व्यत्यस्तक्रमयोगतः ।।
तैर्भेदयो जनं कुर्यात्संदर्भाणामशेषतः ।।६ ।।
देव्यात्मकं समुदयं विश्रांतिं च शिवात्मकम् ।।
उभयात्मकमप्यात्मस्वरूपं तैश्च भावयेत् ।।७ ।।
कालेनान्यञ्च दुःखार्त्तिवासनानाशनो ध्रुवम् ।।
पराहंतामयं सर्वस्वरूपं चात्मविग्रहम् ।।८ ।।
सदात्मकं स्फुरताख्यमरोषोपाधिवर्जितम् ।।
प्रकाशरूपमात्मत्वे वस्तु तद्भासते परम् ।।९ ।।
यत एवमतो लोके नास्त्यमंत्रं यदक्षरम् ।।
यद्विद्येति समाख्यातं सर्वथा सर्वतः सदा ।।१० ।।
वासरेषु तु तेष्वेवं सर्वापत्तारकं भवेत् ।।
तद्विधानं च वक्ष्यामि सम्यगासवकल्पनम् ।।११ ।।
गौडी पैष्टी तथा माध्वीत्येवं तत्त्रिविधं स्मृतम् ।।
गतुडमुष्णोदके क्षिप्त्वा समालोड्य विनिक्षिपेत् ।।१२ ।।
घटे काचमये तस्मिन् धातकीसुमनोरजः ।।
खात्वा भूमौ संध्ययोस्तु करैः संक्षोभ्य भूयसा ।।१३ ।।
मासमात्रे गते तस्मिन्निमग्ने रजसि द्रुतम् ।।
संशोध्य पूजयेत्तेन गौडी सा गुडयोगतः ।।१४ ।।
एवं मधुसमायोगान्माध्वी पैष्टीं श्रृणु प्रिय ।।
अध्यर्द्धद्विगुणे तोये श्रपयेत्तंदुलं शनैः ।।१५ ।।
दिनत्रयोषिते तस्मिन्धात्र्यंकुररजः क्षिपेत् ।।
दिनमेकं धृते वाते निवाते स्थापयेत्ततः ।।१६ ।।
उदकैर्लिलितं पश्चाद्गलितं पैष्टिकं मधु ।।
वृक्षजं फलजं चेति द्विविधं क्रियते मधु ।।१७ ।।
तन्निर्माणं श्रृणुष्वाद्य यदास्वादान्मनोलयः ।।
मृद्वीकांवाथ खर्जूरफलं पुष्पमथापि वा ।।१८ ।।
मधूकस्यांभसि क्षिप्त्वा शतृमर्द्धावशेषितम् ।।
प्राक्सृतासवलेशेन मिलितं दिवसद्वयात् ।।१९ ।।
गालितं स्वादु पूजार्हं मनोलयकरं शुभम् ।।
वार्क्षं तु नालिकेरं स्याद्धिंतालस्याथ तालतः ।।२० ।।
फलकांडात्स्नुतं दुग्धं नीतं सद्यो रसावहम् ।।
नालिके रफलांतस्थसलिले शशिना युते ।।२१ ।।
अर्द्धपूगफलोत्थं तु रमं संक्षिप्य तापयेत् ।।
आतपे सद्य एवैतदासवं देवताप्रियाम् ।।२२ ।।
आसवैरेभिरुदितैरर्ध्यं देव्यै निवेदयेत् ।।
देवैः कृत्वा ततः सद्यो दद्यात्तत्सिद्धये द्वयम् ।।२३ ।।
साधको नियताहारः समाधिस्थः पिबेत्सदा ।।
न कदाचित्पिबोत्सिद्धो देव्यर्थमनिवेदितम् ।।२४ ।।
पानं च तावत्कुर्वीत यावता स्यान्मनोलयः ।।
ततः करोति चेत्सद्यः पातकी भवति ध्रुवम् ।।२५ ।।
देवतागुरुशिष्टान्यं पिबन्नासवमाशया ।।
पातकी राजदंड्यश्च रिक्थोपासक एव ।।२६ ।।
साध्यसाधकयोरेतत्काम्य एव समीरितम् ।।
सिद्धस्य सर्वदा प्रोक्तं यतोऽसौ तन्मयो भवेत् ।।२७ ।।
पूजयेत्प्रोक्तरूपस्तु प्रोक्तरूपाश्च ताः क्रमात् ।।
उपचारैरासवैश्च मत्स्यैर्मांसैस्तु संस्कृतैः ।।२८ ।।
अथ काम्यार्चनं वक्ष्ये प्रयोगांश्चापि नारद ।।
येषामाचरणात्सिद्धिं साधको लभते ध्रुवम् ।।२९ ।।
चैत्रे दमनकैरर्चेत्पूर्णायां मदनोत्सवम् ।।
वैशाखे मासि पूर्णायां पूजयेद्धेमपुष्पकैः ।।३० ।।
ज्यैष्ठ्यां फलैर्यजेंद्देवीं कदलीपनसाम्नजैः ।।
आषाढ्यां चन्दनैरेलाजातीकंकोलकुंकुमैः ।।३१ ।।
श्रावण्यामागमोक्तेन विधिनार्चेत्पवित्रकैः ।।
प्रौष्ठपद्यां गन्धपुष्पैर्यजेद्वा केतकीसुमैः ।।३२ ।।
आश्वायुज्यां कन्यकार्चा भूषावस्त्रधनादिभिः ।।
कार्तिक्यां कुंकुमैश्चैव निशि दीपगणैरपि ।।३३ ।।
सचंद्रैर्मार्गशीर्ष्यां तु नालिकेरैरपूपकैः ।।
पौष्यां सशर्करगुडैर्गवां दुग्धैः समर्चयेत् ।।३४ ।।
स्वर्णरौप्यैः पंकजैस्तु माघ्यां सौगन्धिकादिभिः ।।
फाल्गुन्यां विविधैर्द्रव्यैः फलैः पुष्पैः सुगंधिभिः ।।३५ ।।
पर्वताग्रे यजेद्देवीं पलाशकुसुमैर्निशि ।।
सिद्धद्रव्यैश्च सप्ताहात्खेचरीमेलनं भवेत् ।।३६ ।।
अरण्ये वटमूले वा कुंजे वा धरणीभृताम् ।।
कदम्बगजातिपुष्पाभ्यां सिद्धद्रव्यैः शिवां यजेत् ।।३७ ।।
मासेन सिद्धा यक्षिण्यः प्रत्यक्षा वांछितप्रदाः ।।
केतकीकुसुमैः सिद्धाश्चेटका वारिधेस्तटे ।।३८ ।।
आज्ञामभीष्टां कुर्वन्ति रणे मायां महाद्भुताम् ।।
वसूनि मालां भूषां च दद्युरस्येहयानिशम् ।।३९ ।।
पीठमृक्षद्रुमैः कृत्वा तत्र देवीं यजेन्निशि ।।
शाल्मलैः कुसुमैः सिद्धद्रव्यैर्मासं तु निर्भयम् ।।४० ।।
श्यशानदेशे विप्रेंद्र सिद्ध्यंत्यस्य पिशाचकाः ।।
अश्मपातप्रहाराद्यैर्जीयादाभिर्द्विषश्चिरम् ।।४१ ।।
निर्जने विपिने रात्रौ मासमात्रं तु निर्भयः ।।
यजेद्देवीं चक्रगतां सिद्धद्रव्यसमन्विताम् ।।४२ ।।
मालतीजातपुन्नागकेतकीमरुभिः क्रमात् ।।
तेन सिद्ध्यंति वेतालास्तानारुह्येच्छया चरेत् ।।४३ ।।
श्मशाने चंडिकागेहे निर्जने विपिनेऽपि वा ।।
मध्यरात्रे यजेद्देवीं कृष्णवस्त्रविभूषणैः ।।४४ ।।
कृष्णचक्रेऽतिकृष्णां तामतिक्रुद्धाशयो यजेत् ।।
साध्य योनिं तदग्रे तु बलिं छिंदन्निवेदयेत् ।।४५ ।।
सिद्धद्रव्यसमेतं तु मासात्तद्भाललोचनात् ।।
जायन्ते भीषणाः कृत्यास्ताभ्यः सिद्धिं निवेदयेत् ।।४६ ।।
विश्वसंहारसंतुष्टाः पुनरेत्य निजेच्छया ।।
देव्या ललाटनेत्रे स्युः प्रार्थिते तु तिरोहिताः ।।४७ ।।
रक्तभूषांबरालेपमालाभूषितविग्रहाः ।।
उद्याने निर्जने देवीं चक्रे संचिंत्य पूजयेत् ।।४८ ।।
कह्लारचंपकाशोकपाटलाशतपत्रकैः ।।
सिद्धद्रव्यसमोपेतैर्मायाः सिद्ध्यंति मासतः ।।४९ ।।
यासां प्रसादलाभेन कामरूपो भवेन्नरः ।।
याभिर्विश्वजयी विश्वचारी विश्वविनोदवान् ।।५० ।।
षडाधाराब्जमध्ये तु चक्रं संछित्य पूजयेत् ।।
चंद्रचंदनकस्तूरीमृगनाभिमहोदयैः ।।५१ ।।
त्रिकालज्ञो भवेद्देवीं तेषु सम्यग्विचिंतयेत् ।।
पूर्णप्रतीतौ भव्यानि विकलेऽभव्यमीरितम् ।।५२ ।।
देवीं चक्रेण सहितां स्मरेद्भक्तियुतो नरः ।।
विवेका विभवा विश्वा वितता च प्रकीर्तिता ।।५३ ।।
कामिनी खेचरी गर्वा पुराणा परमेश्वरी ।।
गौरी शिवा ह्यमेया च विमला विजया परा ।।५४ ।।
पवित्रा पीडनी विद्या विश्वेशी शिववल्लभा ।।
अशेषरूपा स्वानंदांबुजाक्षी चाप्यनिंदिता ।।५५ ।।
वरदा वाक्यदा वाणी विविधा वेदविग्रहा ।।
विद्या वागीश्वरी सत्या संयता च सरस्वती ।।५६ ।।
निर्मलानन्दरूपा च ह्यमृता मानदा तथा ।।
पूषा चैव तथा तुष्टिः पुष्टिश्चापि रतिर्धृतिः ।।५७ ।।
शाशिनी चंद्रिका कांतिर्ज्योत्स्ना श्रीः प्रीतिरंगदा ।।
देवीनामानि चैतानि चुलुके सलिले स्मरन् ।।५८ ।।
मातृकासहितां विग्नां त्रिरावृत्त्यामृतात्मिकाम् ।।
ताडीं सारस्वतीं जिह्वां दीपाकारां स्मरन्पिबेत् ।।५९ ।।
अब्दाञ्चतुर्विधं तस्य पांडित्यं भुवि जायते ।।
एवं नित्यमुषः काले यः कुर्याच्छुद्धमानसः ।।६० ।।
स योगी ब्रह्मविज्ञानी शिवयोगी तथात्मवित् ।।
अनुग्रहोक्तचक्रस्थां देवीं ताभिर्वृतास्मरेत् ।।६१ ।।
चंपकेंदीवरैर्मासादारोग्यमुपजायते ।।
ज्वरभूतग्रहोन्मादशीतकाकामलाक्षिहृत् ।।६२ ।।
दंतकर्णज्वरशिरः शूलगुल्मादि कुक्षिजाः ।।
व्रणप्रमेहच्छर्द्यर्शोग्रहण्यामत्रिदोषजाः ।।६३ ।।
सर्वे तथा शमं यांति पूजया परमेश्वरी ।।
द्रव्यं चक्रस्य निर्माणे काश्मीरं समुदी रितम् ।।६४ ।।
सिंदूरं गैरिकं लाक्षा दरदं चंदनद्वयम् ।।
बिलद्वारे लिखेत्त्र्यस्रं षोडशत्र्यस्रसंयुतम् ।।६५ ।।
दरदेनास्य मध्यस्थां पूजयेत्परमेश्वरीम् ।।
ताभिस्तच्छक्तिभिः साकं सिद्धद्रव्यैः सुगंधिभिः ।।६६ ।।
कुसुमैर्मासमात्रेण नागकन्यासमन्वितम् ।।
पातालादिषु लोकेषु रमयत्यनिशं चिरम् ।।६७ ।।
यक्षराक्षसगंधर्वसिद्धविद्याधरांगनाः ।।
पिशाचा गुह्यका वीराः किन्निरा भुजगास्तथा ।।६८ ।।
सिद्ध्यंति पूजनात्तत्र तथा तत्प्रोक्तकालतः ।।
किंशुकैर्भूषणावाप्तौ पाटलैर्गजसिद्धये ।।६९ ।।
रक्तोत्पलैरश्वसिद्धौ कुमुदैश्चरसिद्धये ।।
उत्पलैरुष्ट्रसंसिद्ध्यै तगरैः पशुसिद्धये ।।७० ।।
जंबीरैर्महिषावाप्त्यै लकुचैरजसिद्धये ।।
दाडिमैर्निधिसंसिद्ध्यै मधुकैर्गानसिद्धये ।।७१ ।।
बकुलैरंगनासिद्ध्यै कह्लारैः पुत्रसिद्धये ।।
शतपत्रैर्जयावाप्त्यै केतकैर्वाहनाप्तये ।।७२ ।।
सौरभाढ्यैः प्रसूनैस्तु नित्यं सौभाग्यसिद्धये ।।
पूजयेन्मासमात्रं वा द्विगुणं त्रिगुणं तु वा ।।७३ ।।
यावत्फलावाप्तिकांक्षी शर्कराघृतपायसैः ।।
सचक्रपरिवारां तां देवीं सलिलमध्यगाम् ।।७४ ।।
तर्प्पयेत्कुसुमैः सार्ध्यैः सर्वोपद्रवशान्तये ।।
घृतैः पूर्णायुषः सिद्ध्यै क्षौद्द्रैः सौभाग्यसिद्धये ।।७५ ।।
दुग्धैरारोग्यसंसिद्ध्यै त्रिभिरैश्वर्यसिद्धये ।।
नालिकेरोदकैः प्रीत्यै हिमतोयैर्नृपाप्तये ।।
सर्वार्थसिद्धय तौर्यैरभिषिंचेन्महेश्वरीम् ।।७६ ।।
पूगोद्याने यजेद्देवीं सिद्धद्रव्यैर्दिवानिशम् ।।
निवसंस्तत्र तत्पुष्पैर्जायते मन्मथोपमः ।।७७ ।।
पूर्णासु नियत्तं देवीं कन्यकायां समर्चयन् ।।
कृत्याः परेरिता मंत्रा विमुखांस्तान् ग्रसंति वै ।।७८ ।।
लिंगत्रयमयीं देवीं चक्रस्थाभिश्च शक्तिभिः ।।
पूजयन्निष्टमखिलं लभतेऽत्र परत्र च ।।७९ ।।
शतमानकृतैः स्वर्णपुष्पैः सौरभ्यवासितैः ।।
पूजयन्मासमात्रेण प्राग्जन्माद्यैर्विमुच्यते ।।८० ।।
तथा रत्नैश्च नवभिर्मासं तु यदि पूजयेत् ।।
विमुक्तसर्वपापौघैस्तां च पश्यति चक्षुषा ।।८१ ।।
अंशुकैरर्चयेद्देवीं मासमात्रं सुगंधिभिः ।।
मुच्यते पापकृत्यादिदुःखौघैरितरैरपि ।।८२ ।।
देवीरूपं स्वमात्मानं चक्रं शक्तीः समंततः ।।
भावयन्विषयैः पुष्पैः पूजयंस्तन्मयो भवेत् ।।८३ ।।
षोडशानां तु नित्यानां प्रत्येक तिथयः क्रमात् ।।
तत्तित्तिथौ तद्भजनं जपहोमादिकं चरेत् ।।८४ ।।
घृतं च शर्करा दुग्धमपूपं कदलीपलम् ।।
क्षौद्रं गुडं नालिकेरफलं लाजा तिलं दधि ।।८५ ।।
पृथुकं चणकं मुद्गपायसं च निवेदयेत् ।।
कामेश्वर्यादिशक्तीनां सर्वासामपि चोदितम् ।।८६ ।।
आद्याया ललितायास्तु सर्वाण्येतानि सर्वदा ।।
निवेदयेञ्च जुहुयाद्वह्नौ दद्यान्नृणामपि ।।८७ ।।
तत्तद्विद्याक्षरप्रोक्तमौषधं तत्प्रमाणतः ।।
संपिष्य गुटिकीकृत्य ताभिः सर्वं च साधयेत् ।।८८ ।।
रविवारेऽरुणांभोजैः कुमुदैः सोमवारके ।।
भौमे रक्तोत्पलैः सौम्ये वारे तगरसंभवैः ।।८९ ।।
गुरुवारे सुकह्लारैः शुक्रवारे सितांबुजैः ।।
नीलोत्पलैर्मंदवारे पूजयेदिष्टमादरात् ।।९० ।।
निवेदयेत्क्रमात्तेषु रविवारादिषु क्रमात् ।।
पायसं दुग्धकदलीनवनीतसिताघृतम् ।।९१ ।।
एवमिष्टं समाराध्य देवीं गंधादिभिर्यजेत् ।।
ग्रहपीडां विजित्याशुसुखानि च समश्नुते ।।९२ ।।
अर्धरात्रे तु साध्यां स्त्रीं स्मरन्मदनवह्निना ।।
दह्यमानां हृतस्वांतां मस्तकस्थापितांजलिम् ।।९३ ।।
विकीर्णकेशीमालोललोचनामरुणारुणाम् ।।
वायुप्रेंखत्पताकास्थपदा पद्मकलेवराम् ।।९४ ।।
विवेकविधुरां मत्तां मानलज्जाभयातिगाम् ।।
चिंतयन्नर्चयेञ्चक्रं मध्ये देवीं दिगंबराम् ।।९५ ।।
जपादाडिमबंधूककिंशुकाद्यैः समर्चयेत् ।।
अन्यैः सुगंधिशेफालीकुसुमाद्यैः समर्चयेत् ।।९६ ।।
त्रिसप्तरात्रादायाति प्रोक्तरूपा मदाकुला ।।
यावच्छरीरपातः स्याच्छापो वानपगास्य सा ।।९७ ।।
पद्मैरक्तैस्त्रिमध्वक्तैर्होमाल्लक्ष्मीमवाप्नुयात् ।।
तथैव कैरवै रक्तैरंगनाः स्ववशं नयेत् ।।९८ ।।
समानरूपवत्सायाः शुक्लाया गोः पयःप्लुतैः ।।
मल्लिकामालतीजातीशतपत्रैर्हुतैर्भवेत् ।।९९ ।।
कीर्तिविद्याधनारोग्यसौभाग्यवित्तपादिकम् ।।
आरग्वधप्रसूनैस्तु क्षौद्राक्तैर्हवनाद्भवेत् ।।१०० ।।
स्वर्णादिस्तं भनं शत्रोर्नृपादीनां क्रुधोऽपि च ।।
आज्याक्तैः करवीरोत्थैः प्रसूनैररुणैर्हुतैः ।।१०१ ।।
रक्तांबराणि वनिता भूपामात्यवशं तथा ।।
भूषावाहनवाणिज्यसिद्धयश्चास्य वांछिताः ।।१०२ ।।
लवणैः सर्षर्पैरैरितरैर्वाथ होमतः ।।
सतैलाक्तैर्निशामध्ये त्वानयेद्वांछितां वधूम् ।।१०३ ।।
तैलाक्तैर्जुहुयात्कृष्णदरपुष्पैर्निशातरे ।।
मासादरातेस्तस्यार्तिर्ज्वरेण भवति ध्रुवम् ।।१०४ ।।
आरुष्करैर्धृताभ्यक्तैस्तद्बीजैर्निशि होमतः ।।
शत्रोर्द्दाहव्रणानि स्युर्दुःसाध्यानि चिकित्सकैः ।।१०५ ।।
तथा तत्तैलसंसिक्तैर्बीजैरंकोलकैरपि ।।
मरिचैः सर्षपाज्याक्तौनशि होमानुसारतः ।।१०६ ।।
वांछितां वनितां कामज्वरार्तामानयेद्द्रुतम् ।।
शालिभिश्चाज्यसंसिक्तैर्होमाच्छालीनवाप्नुयात् ।।१०७ ।।
मुद्गैर्मुद्गं घृतैराज्यं सिद्धैरित्थं हुतैर्भवेत् ।।
साध्यर्क्षवृक्षसंभूतां पिष्टपादरजःकृताम् ।।१०८ ।।
राजीमरीचिलोणोत्थां पुत्तलीं जुहुयान्निशि ।।
प्रपदाभ्यां च जंघाभ्यां जानुभ्यामुरुयुग्मतः ।।१०९ ।।
नाभेरधस्ताद्धृदयाद्भिन्नेनाकण्ठस्तथा ।।
शिरसा च सुतीक्ष्णेन च्छित्वा शस्त्रेण वै क्रमात् ।।११० ।।
एवं द्वादशधा होमान्नरनारीनराधिपाः ।।
वश्या भवंति सप्ताडाज्ज्वरार्त्तीश्चास्य वांछया ।।१११ ।।
पिष्टेन गुडयुक्तेन मरिचैर्जीरकैर्युताम् ।।
कृत्वा पुत्तलिकां साध्यनामयुक्तामथो हृदि ।।११२ ।।
सनामहोमसंपातघृतेपाच्यतां पुनः ।।
स्पृशन्निजकराग्रेण सहस्रं प्रजपेन्मनुम् ।।११३ ।।
अभ्यर्च्य तद् घृताभ्यक्तं भक्षयेत्तद्धिया जपन् ।।
नरनारीनृपास्तस्य वश्याः स्युर्मरणावधिं ।।११४ ।।
शक्तयष्टगंधं संपिष्य कन्यया शिशिरे जले ।।
तेन वै तिलकं भाले धारयन्वशयेज्जगत् ।।११५ ।।
शालितंदुलमादाय प्रस्थं भांडे नवे क्षिपेत् ।।
समानवर्णेवत्साया रक्ताया गोः पयस्तथा ।।११६ ।।
द्विगुणं तत्र निक्षिप्य श्रपयेत्संस्कृतेऽनले ।।
घृतेन सिक्तं सिक्थं तु कृत्वा तत्ससितं करे ।।११७ ।।
विधाय विद्यामष्टोर्द्धूशतं जप्त्वा हुनेत्ततः ।।
एवं होमो महालक्ष्मीमावहेत्प्रतिपत्कृतः ।।११८ ।।
शुक्रवारेष्वपि तथा वर्षान्नृपसमो भवेत् ।।
पंचम्यां तु विशेषेण प्राग्वद्धोमं समाचरेत् ।।११९ ।।
तस्यां तिथौ त्रिमध्वक्तैर्मल्लिकाद्यैः सितैर्हुनेत् ।।
अन्नाज्याभ्यां च नियतं हुत्वान्नाढ्यो भवेन्नरः ।।१२० ।।
यद्यद्धि वांछितं वस्तु तत्तत्सर्वं तु सर्वदा ।।
घृतहोमादवाप्नोति तथैव तिलतंदुलैः ।।१२१ ।।
अरुणैः पंकजैर्होमं कुर्वंस्त्रिमधुराप्लुतैः ।।
मंडलाल्लभते लक्ष्मीं महतीं श्लाध्यविग्रहाम् ।।१२२ ।।
कह्लारैः क्षौद्रसंसिक्तैः पूर्णाद्यं तद्दिनावधि ।।
जुहुयान्नित्यशो भक्त्या सहस्रं विकचैः शुभैः ।।१२३ ।।
स तु कीर्तिं धनं पुत्रान्प्राप्नुयान्नात्र संशयः ।।
चंपकैः क्षौद्रसंसिक्तैः सहस्रहवनाद्ध्रुवम् ।।१२४ ।।
लभते स्वर्णनिष्काणां शतं मासेन नारद ।।
पाटलैर्घृतसंसिक्तैस्त्रिसहस्रं हुतैस्तथा ।।१२५ ।।
दर्शादिमासाल्लभते चित्राणि वसनानि च ।।
कर्पूरचंदनाद्यानि सुगन्धानि तु मासतः ।।१२६ ।।
वस्तूनि लभते हृद्यैरन्यैर्भोगोपयोगिभिः ।।
शालिभिः क्षीरसिक्ताभिः सप्तमीषु शतं हुतम् ।।१२७ ।।
तेन शालिसमृद्धिः स्याज्मासैः षड्रभिरसंशयम् ।।
तिलैर्हुतैस्तु दिवसैर्वर्षादारोग्यमाप्नुयात् ।।१२८ ।।
स्वजन्मर्क्षत्रिषु तथा दूर्वाभिर्ज्जुहुयान्नरः ।।
निरातंको महाभोगः शतं वर्षाणि जीवति ।।१२९ ।।
गुडूचीतिलदूर्वाभिस्त्रिषु जन्मसु वा हुनेत् ।।
तेनायुःश्रीयशोभोगपुण्यनिध्यादिमान्भवेत् ।।१३० ।।
घृतपायसदुग्धैस्तु हुतैस्तेषु त्रिषु क्रमात् ।।
आयुरारोग्यविभवैर्नृपामात्यो भवेत्तथा ।।१३१ ।।
सप्तम्यां कदलीहोमात्सौभाग्यं लभतेऽन्वहम् ।।
दूर्वात्रिकैस्तु प्रादेशमानैस्त्रिस्वादुसंयुतैः ।।१३२ ।।
जुहुयाद्दिनशो घोरे सन्निपातज्वरे तथा ।।
तद्दिनेषु जपेद्विद्यां नित्यशः सलिलं स्पृशन् ।।१३३ ।।
सहस्रवारं तत्तोयैः स्नानं पानं समाचरेत् ।।
पाकाद्यमपि तैरव कुर्याद्रोगविमुक्तये ।।१३४ ।।
साध्यर्क्षवृक्षसंचूर्णं त्र्यूषणं सर्षपं तिलम् ।।
पिष्टं च साध्यपादोत्थरजसा च समन्वितम् ।।१३५ ।।
कृत्वा पुत्तलिकां सम्यग्धृदये नामसंयुताम् ।।
प्राग्वच्छित्वायसैस्तीक्ष्णैः शस्त्रैः पुत्तलिकां हुनेत् ।।१३६ ।।
एवं दिनैः सप्तभिस्तु साध्यो वश्यो भवेद्दृढम् ।।
तथाविधां पुत्तलिकां कुंडमध्ये निखन्य च ।।१३७ ।।
उपर्यग्निं निधायाथ विद्यया दिनशो हुनेत् ।।
त्रिसहस्रं त्रियमायां सर्षपैस्तद्रसाप्लुतैः ।।१३८ ।।
शतयोजनदूरादप्यानयेद्वनितां बलात् ।।
वशयेद्वनितां होंमात्कौशिकैर्मधुमिश्रितैः ।।१३९ ।।
नालिकेरफलोपे तैर्गुडैर्लक्ष्मीमवाप्नुयात् ।।
तथाज्यसिक्तैः कह्लारैः क्षीराक्तैररुणोत्पलैः ।।१४० ।।
त्रिमध्वक्तैश्चंपर्कश्च प्रसूनैर्बकुलोद्भवैः ।।
मधूकजैः प्रसूनैश्च हुतैः कन्यामवाप्नुयात् ।।१४१ ।।
पुन्नागजैर्हुतैर्वस्त्राण्याज्यैरिष्टमवाप्नुयात् ।।
माहिषैर्महिषीराजैरजान् गव्यैश्च गास्तथा ।।१४२ ।।
अवाप्नोति हुतैराज्यैः रत्नै रत्नं च साधकः ।।
शालिपिष्टमयीं कृत्वा पुत्तलीं ससितां ततः ।।१४३ ।।
हृद्देशन्यस्तनामार्णां पचेत्तैलाज्ययोर्निशि ।।
तन्मनाश्च दिवारात्रौ विद्याजप्तां तु भक्षयेत् ।।१४४ ।।
सप्तरात्रप्रयोगेण नरो नारी नृपोऽपि वा ।।
दासवद्वशमायाति चित्तप्राणादि चार्पयेत् ।।१४५ ।।
हयारिपुष्पैररुणैः सितैर्वा जुहुयात्तथा ।।
त्रिसप्तरात्रान्महतीमवाप्नोति श्रियन्नरः ।।१४६ ।।
छागमांसैस्त्रिमध्वक्तैर्होमात्स्वर्णमवाप्नुयात् ।।
क्षीराक्तैः सस्यसंपन्नां भुवमाप्नोति मंडलात् ।।१४७ ।।
पद्माक्षैर्हवनाल्लक्ष्मीमवाप्नोति त्रिभिर्दिनैः ।।
बिल्वैर्दशांशं जुहुयान्मंत्राद्यैः साधने जपे ।।१४८ ।।
एवं संसिद्धमंत्रस्तु मंत्रितैश्चुलुकोदकैः ।।
फणिदष्टमृतानां तु मुखे संताड्य जीवयेत् ।।१४९ ।।
तत्कर्णयोर्जपन्विद्यां यष्ट्या वा जपसिद्धया ।।
संताड्यशीर्षं सहसा मृतमुत्थापयेदिति ।।१५० ।।
कृत्वा योनिं कुंडमध्ये तत्राग्नौ विधिवद्ध्रुनेत् ।।
तिलसर्षपगोधूमशालिधान्ययवैर्हुनेत् ।।१५१ ।।
त्रिमध्वक्तैरेकशो वा समेतैर्वा समृद्धये ।।
बकुलैश्चंपकैरब्जैः कह्लारैररुणोत्पलैः ।।१५२ ।।
कैरवैर्मल्लिकाकुंदमधूकैरिंदिराप्तये ।।
अशोकैः पाटलैर्विल्वैर्जातीविकंकतैः सितैः ।।१५३ ।।
नवनीलोत्पलैरश्वरिपुजैः कर्णिकारजैः ।।
होमाल्लक्ष्मीं च सौभाग्यं निधिमायुर्यशो लभेत् ।।१५४ ।।
दूर्वां गुडूचीमश्वत्थं वटमारग्वधं तथा ।।
सितार्कप्लक्षजं हुत्वा चिरान्मुच्येत रोगतः ।।१५५ ।।
इक्षुजंबूनालिकेरमोचागुडसितायुतैः ।।
अचलां लभते लक्ष्मीं भोक्ता च भवति ध्रुवम् ।।१५६ ।।
सर्षपाज्यैर्हुते मृत्युः काष्ठाग्नौ वैरिमृत्यवे ।।
चतुरंगुलजैर्होमाञ्चतुरंगबले रिपोः ।।१५७ ।।
सप्ताहाद्रोगदुःखार्तिर्भवत्येव न संशयः ।।
नित्यं नित्यार्चनं कुर्यात्तथा होमं घृतेन वै ।।१५८ ।।
विद्याभिमंत्रितं तोयं पिबेत्प्रातस्तदाप्तये ।।
चंदनोशीरकर्पूरकस्तूरीरोचनान्वितैः ।।१५९ ।।
काश्मीरकालागुरुभिर्मृगस्वेदमयैरपि ।।
पूजयेच्च शिवामेतैर्गंधैः सर्वार्थसिद्धये ।।१६० ।।
सर्वाभिरपि नित्याभिः प्रातर्मातृकया समम् ।।
त्रिजप्ताभिः पिबेत्तोयं तथा वाक्सिद्वये शिवम् ।।१६१ ।।
विदध्यात्साधनं प्राग्वद्वर्णलक्षं पयोव्रतः ।।
त्रिस्वादुसिक्तैररुणैरंबुजैर्हवनं चरेत् ।।१६२ ।।
जपतर्पणहोमार्चासेकसिद्धमनुर्नरः ।।
कुर्यादुक्तान्प्रयोगांश्च न चेत्तन्मनुदेवताः ।।१६३ ।।
प्राणांस्तस्य ग्रसंत्येव कुपितास्तत्क्षणान्मुने ।।
अनया विद्यया लोके यदसाध्यं न तत्क्वचित् ।।१६४ ।।
अरण्यवटमूले च पर्वताग्रगुहासु च ।।
उद्यानमध्यकांतारे मातृपादपमूलतः ।।१६५ ।।
सिंधुतीरे वने चैता यक्षिणीः साधयेन्नरः ।।
कमलैः कैरवै रक्तैः सितैः सौगंधिकोत्पलैः ।।१६६ ।।
सुगंधिशिफालिकया त्रिमध्वक्तैर्यथाविधि ।।
होमात्सप्तसु वारेषु तन्मंडलत एव वै ।।१६७ ।।
विजयं समवाप्रोति समरे द्वंद्वयुद्धके ।।
मल्लयुद्धे शस्त्रयुद्धे वादे द्यूतह्नयेऽपि च ।।१६८ ।।
व्यवहारेषु सर्वत्र जयमाप्नोति निश्चितम् ।।
चतुरंगुलजैः पुप्पैर्होमात्संस्तंभयेदरीन् ।।१६९ ।।
तथैव कर्णिकारोत्थैः पुन्नागोत्थैर्नमेरुजैः ।।
चंपकैः केतकै राजवृक्षजैर्माधवोद्भवैः ।।१७० ।।
प्राग्वद्दारेषु जुहुयात्क्रमात्पुष्पैस्तु सप्तभिः ।।
प्रोक्तेषु स्तंभनं शत्रोर्भंगो वा भवति ध्रुवम् ।।१७१ ।।
शत्रोर्नक्षत्रवृक्षाग्नौ तत्समिद्धिस्तु होमतः ।।
सर्षपाज्यप्लुताभिस्ते प्रणमंत्येव पादयोः ।।१७२ ।।
मृत्युकाष्ठानले मृत्युपत्रपुष्पफलैरपि ।।
समिद्भिर्जुहुयात्सम्यग्वारे शार्चनपूर्वकम् ।।१७३ ।।
अरातेश्चतुरंगं तु बलं रोगार्द्दितं भवेत् ।।
तेनास्य विजयो भूयान्निधनेनापि वा पुनः ।।१७४ ।।
अर्कवारेऽर्कजैरिध्मैः समिद्धेऽग्नौ तदुद्भवैः ।।
पत्रैः पुष्पैः फलैः काण्डैर्मूलैश्चापि हुनेत्क्रमात् ।।१७५ ।।
सवर्णारुणवत्साया घृतसिक्तैस्तु मण्डलात् ।।
अरातिदिङ्मुखो भूत्वा कुंडे त्र्यस्रे विधानतः ।।१७६ ।।
पलायते वा रोगार्तः प्रणमेद्वा भयान्वितः ।।
पलाशेध्मानले तस्य पंचांगैस्तद्घृताप्लुतैः ।।१७७ ।।
होमेन सोमवारे च भवेत्प्राग्वन्न संशयः ।।
खादिरेध्मानले तस्य पंचांगैस्तद्घृताप्लुतैः ।।१७८ ।।
वारे भौमस्य हवनात्तदाप्नोति सुनिश्चितम् ।।
अपामार्गस्य सौम्येऽह्नि पिप्पलस्य गुरोर्दिने ।।१७९ ।।
उदुंबरस्य भृगुजे शम्या मांदेऽह्नि गोघृतैः ।।
शुभ्रपीतसितश्यामवर्णाद्याः पूर्ववत्तथा ।।१८० ।।
तत्फलं समवाप्नोति तत्समिद्दीपितेऽनले ।।
प्रतिपत्तिथिमारभ्य पंचम्यंतं क्रमेण वै ।।१८१ ।।
शालीचणकमुद्गैश्च यवमाषैश्च होमतः ।।
माहिषाज्यप्लुतैस्ताभिस्तिथिभिः समवाप्नुयात् ।।१८२ ।।
षष्ठ्यादिसप्तम्यंतं तु चाजाभवघृतैस्तथा ।।
प्रागुक्तैर्निस्तुषैर्होमात्प्रागुक्तफलमाप्नुयात् ।।१८३ ।।
तद्वर्द्धं पंचके त्वेतैः समस्तैश्च तिलद्वयैः ।।
सितान्नैः पायसैः सिक्तैराविकैस्तु घृतैस्तथा ।।१८४ ।।
हवनात्तदवाप्नोति यदादौ फलमीरितम् ।।
एवं नक्षत्रवृक्षोत्थवह्नौ तैस्तैर्मधुप्लुतैः ।।१८५ ।।
हवनादपि तत्प्राप्तिर्भवत्येव न संशयः ।।
विद्यां संसाध्य पूर्वं तु पस्चादुक्तानशेषतः ।।१८६ ।।
प्रयोगान्साधयेद्धीमान् मंगलायाः प्रसादतः ।।
संपूज्य देवतां विप्रकुमारीं कन्यकां तु वा ।।१८७ ।।
सशुभावयवां मुग्धां स्नातां धौतांबरां शुभाम् ।।
तथाविधं कुमारं वा संस्थाप्यभ्यर्च्य विद्यया ।।१८८ ।।
स्पृष्टशीर्षो जपेद्विद्यां शतवारं तथार्चयेत् ।।
प्रसूनैररुणैः शुभ्रैः सौरभाढ्यैरथापि वा ।।१८९ ।।
दद्याद्गुग्गुलधूपं च यावत्कर्मावसानकम् ।।
ततो देव्या समाविष्टे तस्मिन्संपूज्य भक्तितः ।।१९० ।।
ततस्तामुपचारैस्तैः प्रागुक्तैर्विद्यया व्रती ।।
प्रजपंस्तां ततः पृच्छेदभीष्टं कथयेच्च सा ।।१९१ ।।
भूतं भवद्भविष्यं च यदन्यन्मनसि स्थितम् ।।
जन्मांतराण्यतीतानि सर्वं सा पूजिता वदेत् ।।१९२ ।।
ततस्तां प्राग्वदभ्यर्च्य स्वात्मन्युद्वास्य तां जपेत् ।।
सहस्रवारं स्थिरधीः पूर्णात्मा विचरेत्सुखी ।।१९३ ।।
मधुरत्रयसंसिक्तैररुणैरंबजैः श्रियम् ।।
प्राप्नोति मंडलं होमात्सितैश्च महद्यशः ।।१९४ ।।
क्षौद्राक्तैरुप्तलै रक्तैर्हवनात्प्रोक्तकालतः ।।
सुवर्णं समवाप्नोति निधिं वा वसुधां तु वा ।।१९५ ।।
क्षीराक्तैः कैरवैर्होमात्प्रोक्तं काममवाप्नुयात् ।।
धान्यानि विविधान्याशु सुभगः स भवेन्नरः ।।१९६ ।।
आज्याक्तैरुत्पलैर्होमाद्वांछितं समवाप्नुयात् ।।
तदक्तैरपि कह्लारैर्हवनाद्राजवल्लभः ।।१९७ ।।
पलाशपुष्पैस्त्रिस्वादुयुक्तैस्तत्कालहोमतः ।।
चतुर्विधं तु पांडित्यं भवत्येव न संशयः ।।१९८ ।।
लाजैस्त्रिमधुरोपेतैस्तत्कालहवनेन वै ।।
कन्यकां लभते पत्नीं समस्तगुणसंयुताम् ।।१९९ ।।
नालिकेरफलक्षोदं ससितं सगुडं तु वा ।।
क्षौद्राक्षं जुहुयात्तद्वदयत्नाद्धनदोपमः ।।२०० ।।
तथैवान्नाज्यहोमेन सतंदुलतिलैरपि ।।
प्रसूनैररुणैस्तद्वत्तथा बंधूकसंभवैः ।।२०१ ।।
सितैः प्रसूनर्वाक्सिद्धिं हवनात्समवाप्नुयात् ।।
सितरक्तैस्तुमिलितैरायुरारोग्यमाप्नुयात् ।।२०२ ।।
दूर्वात्रिकैस्त्रिमध्वक्तैर्हवनात्तु जयेच्च तान् ।।
तथा गुडूच्या होमेन पायसेन तिलेन च ।।२०३ ।।
श्रीखंडपंककर्पूरमिलितैः शतपत्रकैः ।।
हवनाच्छ्रियमाप्नोति यावदन्वयगा भवेत् ।।२०४ ।।
कुंकुमं हिमतोयेन पिष्ट्वा कर्पूरसंयुतम् ।।
तत्पंक मर्द्दितैर्होमात्कह्लारैर्विकचैः सुमैः ।।२०५ ।।
राजकल्पः श्रिया भूयाज्जीवेद्वर्षशतं भुवि ।।
निःसपत्नो निरातंको निर्द्रंदो निर्मलाशयः ।।२०६ ।।
इक्षुकांडस्य शकलैर्हवनाद्वस्त्रमाप्नुयात् ।।
तथैव करवीरोत्थैः प्रसूनैररुणैः सितैः ।।२०७ ।।
क्षौद्राक्तैः पाटलापुष्पैर्हवनाद्वशयेद्वधूः ।।
तथैव पंकजैर्होमाद्रूपाजीवां वशं नयेत् ।।२०८ ।।
सरूपवत्सासितगोक्षीराक्तसितहोमतः ।।
लभतेऽनुपमां लक्ष्मीमपि पापिष्ठचेतनः ।।२०९ ।।
सौवीराक्तैस्तु कार्पासबीजस्तत्कालहोमतः ।।
अर्द्धेन्दुकुंडे नियतं वशगा रिपवो मुने ।।२१० ।।
अरिष्टपत्रैस्तद्बीजैस्तद्वह्नौ तैस्तथा हुतैः ।।
मृत्युबीजैर्निम्बतैलसिक्तैर्होमान्निहंति तान् ।।२११ ।।
रोगार्तांस्तुरगांस्तद्वत्पंचगव्यैर्हुतैर्ध्रुवम् ।।
अक्षबीजैस्तु तैलाक्तैर्होमः सर्वविनाशनः ।।२१२ ।।
करंजबीजैः संसिक्तैर्होमाद्वैरी पिशाचवान् ।।
तथैवाक्षतरूद्भूतपंचांगहवनादपि ।।२१३ ।।
निंबतैलान्वितैरक्षद्रुमबीजैस्तु होमतः ।।
तद्दिने स्यादपस्मारी वैरी भवति निश्चितम् ।।२१४ ।।
अरातेर्जन्मनक्षत्रवृक्षेंधनगतेऽनले ।।
तद्योनिपिशितैस्तैश्च हवनान्मृत्युकृद्रिपोः ।।२१५ ।।
पद्माक्षबीजैः सर्षपतैलाक्तैर्हवनात्तथा ।।
जायंते वैरिणः कुष्ठरोगा देहविलोपकाः ।।२१६ ।।
मरिचैः सर्षपैर्होमात्तैलाक्तैर्मध्यराजके ।।
दाहज्वरेण ग्रस्तः स्यादरातिस्तद्दिने ध्रुवम् ।।२१७ ।।
एवं निग्रहहोमेषु स्वरक्षायै तथान्वहम् ।।
स्निग्धैः संप्राप्तसद्विद्यैर्जपहोमादि कारयेत् ।।२१८ ।।
मृत्युंजयेन वा तत्तत्प्रयोगस्थाभिरेव वा ।।
विद्याभिरन्यथासिद्धमंत्रमस्याशु नाशयेत् ।।२१९ ।।
लक्षत्रयं कृते प्रोक्तं त्रेतायां द्विगुणं तथा ।।
द्वापरे त्रिगुणं प्रोक्तं कलौतत्तु चतुर्गुणम् ।।२२० ।।
दशांशं हवनं कार्यं तर्पणं तद्दशांशतः ।।
तद्दशांशं मार्जनं स्याद्दशांशं द्विजभोजनम् ।।२२१ ।।
एवं क्रमेण सर्वासां या या संख्या जपस्य सा ।।
कार्या सिद्ध्यै तु विद्यायास्ततः कुर्यात्प्रयोगकान् ।।२२२ ।।
द्विगुणो हि जपः कार्यः कामेश्वर्या मुनीश्वर ।।
सिद्धे मंत्रे प्रयोगांस्तु विदधीत यथा तथा ।।२२३ ।।
जपो लक्षं समाख्यातो होमादिस्तद्धशांशतः ।।
कर्तव्यो भगमालाया विद्यासिद्ध्यैमुनीश्वर ।।२२४ ।।
नित्यक्लिन्नाजपः प्रोक्तो लक्षं होमो हशांशतः ।।
कार्यः सिद्ध्यै तु विद्यायाः प्रयोगान्साधयेत्ततः ।।२२५ ।।
ततो मौनी पयोभक्षः प्रजपेन्नवलक्षकम् ।।
भेरुडामन्त्रमुक्तं तु शेषं कुर्यात्प्रयत्नतः ।।२२६ ।।
लक्षत्रयं जपो वह्निवासिन्याः समुदीरितः ।।
अन्यत्सर्वं पुरावच्च कार्य्यं साधकसत्तमैः ।।२२७ ।।
महावज्रेश्वरीविद्याजपो लक्षत्रयो मतः ।।
हवनादि दशांशेन कार्यं प्रोक्तक्रमेण हि ।।२२८ ।।
अतंद्रितो जपेल्लक्षमितं दूतीमनुं मुने ।।
तद्दशांशक्रमेणैव होमादिः प्रोक्तमार्गतः ।।२२९ ।।
त्वरितां प्रजपेल्लक्षप्रमितां तद्दशांशतः ।।
कृत्वा होमादिकं सर्वं विद्यासिद्धियैमुनीश्वर ।।२३० ।।
जपो लक्षं समाख्यातो होमादिस्तद्दशांशतः ।।
विद्यायाः कुलसुन्दर्याः कर्तव्यो द्विजसत्तम ।।२३१ ।।
नित्यानित्याजपो विप्रत्रिलक्षप्रमितो मतः ।।
होमादिस्तद्दशांशेन प्रोक्तः प्रोक्तविधानतः ।।२३२ ।।
त्रिपञ्चाशल्लक्षमुक्तो नियमेन मुनीश्वर ।।
जपो नित्यपताकाया होमादिस्तद्दशांशतः ।।२३३ ।।
विजयाया जयः प्रोक्तो लक्षमानेन नारद ।।
अन्यत्पूर्ववदाख्यातं विद्यासिद्ध्यै तु साधनम् ।।२३४ ।।
दन्तलक्षप्रमाणेन सर्वमंगालिकां जपेत् ।।
तद्दशांशक्रमेणैव होमादि समुदीरितम् ।।२३५ ।।
अष्टलक्षं हविष्याशी ज्वालामालिनिकां जपेत् ।।
होमादिस्तद्दशांशेन प्रोक्तद्रव्यैः समीरितः ।।२३६ ।।
चित्राया भूपलक्षं तु जपो होमादिकस्ततः ।।
प्रोक्तेन विधिना कार्यो विद्यासिद्ध्यै मुनीश्वर ।।२३७ ।।
एतत्संक्षेपतः प्रोक्तं नित्यापटलमादित ।।
ज्ञातव्यं सर्वमेवात्र यन्त्रसाधनपूर्वकम् ।।२३८ ।।
इति श्रीबृहन्नारदीयपुराणे पूर्वभागे बृहदुपाख्याने तृतीयपादे नित्यापटलकथनं नाम नवतितमोऽध्यायः ।। ९० ।।