नारदपुराणम्- पूर्वार्धः
  1. अध्यायः १
  2. अध्यायः २
  3. अध्यायः ३
  4. अध्यायः ४
  5. अध्यायः ५
  6. अध्यायः ६
  7. अध्यायः ७
  8. अध्यायः ८
  9. अध्यायः ९
  10. अध्यायः १०
  11. अध्यायः ११
  12. अध्यायः १२
  13. अध्यायः १३
  14. अध्यायः १४
  15. अध्यायः १५
  16. अध्यायः १६
  17. अध्यायः १७
  18. अध्यायः १८
  19. अध्यायः १९
  20. अध्यायः २०
  21. अध्यायः २१
  22. अध्यायः २२
  23. अध्यायः २३
  24. अध्यायः २४
  25. अध्यायः २५
  26. अध्यायः २६
  27. अध्यायः २७
  28. अध्यायः २८
  29. अध्यायः २९
  30. अध्यायः ३०
  31. अध्यायः ३१
  32. अध्यायः ३२
  33. अध्यायः ३३
  34. अध्यायः ३४
  35. अध्यायः ३५
  36. अध्यायः ३६
  37. अध्यायः ३७
  38. अध्यायः ३८
  39. अध्यायः ३९
  40. अध्यायः ४०
  41. अध्यायः ४१
  42. अध्यायः ४२
  43. अध्यायः ४३
  44. अध्यायः ४४
  45. अध्यायः ४५
  46. अध्यायः ४६
  47. अध्यायः ४७
  48. अध्यायः ४८
  49. अध्यायः ४९
  50. अध्यायः ५०
  51. अध्यायः ५१
  52. अध्यायः ५२
  53. अध्यायः ५३
  54. अध्यायः ५४
  55. अध्यायः ५५
  56. अध्यायः ५६
  57. अध्यायः ५७
  58. अध्यायः ५८
  59. अध्यायः ५९
  60. अध्यायः ६०
  61. अध्यायः ६१
  62. अध्यायः ६२
  63. अध्यायः ६३
  64. अध्यायः ६४
  65. अध्यायः ६५
  66. अध्यायः ६६
  67. अध्यायः ६७
  68. अध्यायः ६८
  69. अध्यायः ६९
  70. अध्यायः ७०
  71. अध्यायः ७१
  72. अध्यायः ७२
  73. अध्यायः ७३
  74. अध्यायः ७४
  75. अध्यायः ७५
  76. अध्यायः ७६
  77. अध्यायः ७७
  78. अध्यायः ७८
  79. अध्यायः ७९
  80. अध्यायः ८०
  81. अध्यायः ८१
  82. अध्यायः ८२
  83. अध्यायः ८३
  84. अध्यायः ८४
  85. अध्यायः ८५
  86. अध्यायः ८६
  87. अध्यायः ८७
  88. अध्यायः ८८
  89. अध्यायः ८९
  90. अध्यायः ९०
  91. अध्यायः ९१
  92. अध्यायः ९२
  93. अध्यायः ९३
  94. अध्यायः ९४
  95. अध्यायः ९५
  96. अध्यायः ९६
  97. अध्यायः ९७
  98. अध्यायः ९८
  99. अध्यायः ९९
  100. अध्यायः १००
  101. अध्यायः १०१
  102. अध्यायः १०२
  103. अध्यायः १०३
  104. अध्यायः १०४
  105. अध्यायः १०५
  106. अध्यायः १०६
  107. अध्यायः १०७
  108. अध्यायः १०८
  109. अध्यायः १०९
  110. अध्यायः ११०
  111. अध्यायः १११
  112. अध्यायः ११२
  113. अध्यायः ११३
  114. अध्यायः ११४
  115. अध्यायः ११५
  116. अध्यायः ११६
  117. अध्यायः ११७
  118. अध्यायः ११८
  119. अध्यायः ११९
  120. अध्यायः १२०
  121. अध्यायः १२१
  122. अध्यायः १२२
  123. अध्यायः १२३
  124. अध्यायः १२४
  125. अध्यायः १२५

श्रीसनत्कुमार उवाच ।।
अथ कृष्णस्य मंत्राणां वक्ष्ये भेदान् मुनीश्वर ।।
यान्समाराध्य मनुजाः साधयंतीष्टमात्मनः ।। ८१-१ ।।

शक्तिश्रीमारपूर्वश्च श्रीशक्तिस्मरपूर्वकः ।।
मारशक्तिरमापूर्वो दशार्णा मनवस्त्रयः ।। ८१-२ ।।

मुनिः स्यान्ना रदच्छन्दो गायत्री देवता पुनः ।।
कृष्णो गोविंदनामात्र सर्वकामप्रदो नृणाम् ।। ८१-३ ।।

चक्रैः पूर्ववदंगानि त्रयाणामपि कल्पयेत् ।।
ततः किरीटमनुनाव्यापकं हि समाचरेत् ।। ८१-४ ।।

सुदर्शनस्य मनुना कुर्याद्दिग्बंधनं तथा ।।
विंशत्यर्णोक्तवत्कुर्यादाद्ये ध्यानार्चनादिकम् ।। ८१-५ ।।

द्वितीये तु दशार्णोक्तं ध्यानपूजादिकं चरेत् ।।
तृतीये तु हरिं ध्यायेत्समाहितमनाः सुधीः ।। ८१-६ ।।

शखचक्रधनुर्बाणपाशांकुशधरारुणम् ।।
दोर्भ्यां धृतं धमंतं च वेणुं कृष्णदिवाकरम् ।। ८१-७ ।।

एवं ध्यात्वा जपेन्मंत्रान्पञ्चलक्षं पृथक् सुधीः ।।
जुहुयात्तद्दशांशेन पायसेन ससर्पिषा ।। ८१-८ ।।

एवं सिद्धे मनौ मंत्री कुर्यात्काम्यानि पूर्ववत् ।।
श्रीशक्तिकामः कृष्णाय गोविंदायाग्निसुन्दरी ।। ८१-९ ।।

रव्यर्णो ब्रह्मगायत्रीकृष्णा ऋष्यादयोऽस्य तु ।।
बीजैरमाब्धियुग्मार्णैः षडंगानि प्रकल्पयेत् ।। ८१-१० ।।

विंशत्यर्णोदितजपध्यानहोमार्चनादिकम् ।।
किं बहूक्तेन मंत्रोऽयं सर्वाभीष्टफलप्रदः ।। ८१-११ ।।

श्रीशक्तिस्मरपूर्वोगजन्मा शक्तिरमांतिकः ।।
दशाक्षरः स एवादौ प्रोक्तः शक्तिरमायुतः ।। ८१-१२ ।।

मन्त्रौ षोडशरव्यार्णौ चक्रैरंगानि कल्पयेत् ।।
वरदाभयहस्ताभ्यां श्लिष्यँतं स्वांगके प्रिये ।। ८१-१३ ।।

पद्मोत्पलकरे ताभ्यां श्लिष्टं चक्रदरोज्वलम् ।।
ध्यात्वैवं प्रजपेल्लक्षदशकं तद्दशांशतः ।। ८१-१४ ।।

आज्यैर्हुत्वा ततः सिद्धौ भवेतां मन्त्रनायकौ ।।
सर्वकामप्रदौ सर्वसंपत्सौभगाग्यदौ नृणाम् ।। ८१-१५ ।।

अष्टादशार्णः कामांतो मनुः सुतधनप्रदः ।।
नारदोऽस्य मुनिश्छंदो गायत्री देवता मनोः ।। ८१-१६ ।।

कृष्णः कामो बीजमुक्तं शक्तिर्वह्निप्रिया मता ।।
षड्वीर्याढ्येन बीजेन षडंगानि समाचरेत् ।। ८१-१७ ।।

पाणौ पायसपक्वं च दक्षे हैयंगवीनकम् ।।
वामे दधद्दिव्यदिगंबरो गोपीसुतोऽवतु ।। ८१-१८ ।।

ध्यात्वैवं प्रजपेन्मंत्रं द्वात्रिंशल्लक्षमानतः ।।
दशांशं जुहुयादग्नौ सिताढ्येन पयोंऽधसा ।। ८१-१९ ।।

पूर्वोक्तवैष्णवे पीठे यजेदष्टादशार्णवत् ।।
पद्मस्थं कृष्णमभ्यर्च्य तर्पयेत्तन्मुखांबुजे ।। ८१-२० ।।

क्षीरेण कदलीपक्कैर्दध्ना हैयंगवेन च ।।
पुत्रार्थी तर्पयेदेवं वत्सराल्लभते सुतम् ।। ८१-२१ ।।

यद्यदिच्छति तत्सर्वं तर्पणादेव सिद्ध्यति ।।
वाक्कामो ङेयुतं कृष्णपदं माया ततः पगरम् ।। ८१-२२ ।।

गोविंदाय रमा पश्चाद्दशार्णं च समुद्धरेत् ।।
मनुस्वरयुतौ सर्गयुक्तौ भृगुतदूर्द्धूगौ ।। ८१-२३ ।।

द्वाविंशत्यक्षरो मन्त्रो वागीशत्वप्रदायकः ।।
ऋषिः स्यान्नारदश्छन्दो गायत्री देवता पुनः ।। ८१-२४ ।।

विद्याप्रदश्च गोपालः कामो बीजं प्रकीर्तितम् ।।
शक्तिस्तु वाग्भवं विद्याप्राप्तये विनियोजना ।। ८१-२५ ।।

वामोर्द्ध्वहस्ते दधतं विद्यापुस्तकमुत्तमम् ।।
अक्षमालां च दक्षोर्द्ध्वस्फाटिकीं मातृकामयीम् ।। ८१-२६ ।।

शब्दब्रह्म मयं वेणुमधः पाणिद्वये पुनः ।।
गायत्रीगीतवसनं श्यामलं कोमलच्छविम् ।। ८१-२७ ।।

बर्हावतंसं सर्वज्ञं सेवितं मुनिपुंगवैः ।।
ध्यात्वैवं प्रमदावेशविलासं भुवनेश्वरम् ।। ८१-२८ ।।

वेदलक्षं जपेन्मंत्रं किंशुकैस्तद्दशांशतः ।।
हुत्वा तु पूजयेन्मन्त्री विंशत्यर्णविधानतः ।। ८१-२९ ।।

एवं यो भजते मन्त्रं भवेद्वागीश्वरस्तु सः ।।
अदृष्टान्यपि शास्त्राणि तस्य गंगातरंगवत् ।। ८१-३० ।।

तारः कृष्णयुगं पश्चान्महाकृष्ण इतीरयेत् ।।
सर्वज्ञ त्वंप्रशंशब्दांते सीदमेऽग्निश्च मारम् ।। ८१-३१ ।।

णांति विद्येश विद्यामाशु प्रयच्छ ततश्च मे ।।
त्रयस्त्रिंशदक्षरोऽयं महाविद्याप्रदोमनुः ।। ८१-३२ ।।

नारदोऽस्य मुनिश्छन्दोऽनुष्टुम् कृष्णोऽस्य देवता ।।
पादैः सर्वेण पंचांगं कृत्वा ध्यायेत्ततो हरिम् ।। ८१-३३ ।।

दिव्योद्याने विवस्वत्प्रतिममणिमये मण्डपे योगपीठे मध्ये यः सर्ववेदांतमयसुरतरोः संनिविष्टो मुकुन्दः ।।
वेदैः कल्पद्रुरूपैः शिखरिशतसमालंबिकोशैश्चतुर्भिर्न्यायैस्तर्कैपुराणैः स्मृतिभिरभिवृतस्तादृशैश्चामराद्यैः ।। ८१-३४ ।।

दद्याद्बिभ्रत्कराग्रैरपि दरमुरलीपुष्पबाणेक्षुचापानक्षस्पृक्पूर्णकुंभौ स्मरललितवपुर्दिव्यभूषांगरागः ।।
व्याख्यां वामे वितन्वन् स्फुटरुचिरपदो वेणुना विश्वमात्रे शब्दब्रह्मोद्भवेन श्रियमरुणरुचिर्बल्लवीवल्लभो नः ।। ८१-३५ ।।

एवं ध्यात्वा जपेल्लक्षं दशांशं पायसैर्हुनेत् ।।
अष्टादशार्णवत्कुर्याद्यजनं चास्य मन्त्रवित् ।। ८१-३६ ।।

तारो नमो भगवते नन्दपुत्राय संवदेत् ।।
आनन्दवपुषे दद्यादृशार्णं तदनंतरम् ।। ८१-३७ ।।

अष्टाविंशतिवर्णोऽयं मंत्रः सर्वेष्टदायकः ।।
नंदपुत्रपदं ङेंतं श्यामलांगपदं तथा ।। ८१-३८ ।।

तथा बालवपुःकृष्णं गोविंदं च तथा पुनः ।।
दशार्णोऽतो भवेन्मंत्रो द्वात्रिंशदक्षरान्वितः ।। ८१-३९ ।।

अनयोर्नारदऋषिश्छंदस्तूष्णिगनुष्टुभौ ।।
देवता नन्दपुत्रस्तु विनियोगोऽखिलाप्तये ।। ८१-४० ।।

चक्रैः पंचांगमर्चास्यादंगदिक्पालहेतिभिः ।।
दक्षिणे रत्नचषकं वामे सौवर्णनेत्रकम् ।। ८१-४१ ।।

करे दधानं देवीभ्यां श्लिष्टं संचिंतयेद्विभुम् ।।
लक्षं जपो दशांशेन जुहुयात्पायसेन तु ।। ८१-४२ ।।

एताभ्यां सिद्धमंत्राभ्यां मंत्री कुर्याद्यथेप्सितम् ।।
प्रणवः कमला माया नमो भगवते ततः ।। ८१-४३ ।।

नंदपुत्राय तत्पश्चाद्बालान्ते वपुषे पदम् ।।
ऊनविंशतिवर्णोऽयं मुनिर्ब्रह्मा समीरितः ।। ८१-४४ ।।

छंदोऽनुष्टुप् देवता च कृष्णो बालवपुः स्वयम् ।।
मन्त्रोऽयं सर्वसंपत्तिसिद्धये सेव्यते बुधैः ।। ८१-४५ ।।

तारो ह्यद्भगवानङेंतो रुक्मिणीवल्लभाय च ।।
वह्निजायावधिः प्रोक्तो मंत्रः षोडशवर्णवान् ।। ८१-४६ ।।

नारदोऽस्य मुनिश्छन्दोऽनुष्टुप् च देवता मनोः ।।
रुक्मिणीवल्लभश्चंद्रदृग्वेदांगाक्षिवर्णकैः ।।
पञ्चांगानि प्रकुर्वीत ततो ध्यायेत्सुरेश्वरम् ।। ८१-४७ ।।

तापिच्छच्छविरंकगां प्रियतमां स्वर्णप्रभामंबुजप्रोद्यद्दामभुजां स्ववामभुजयाश्लिष्यन्स्वचित्ताशया ।।
श्लिष्यंतीं स्वयमन्यहस्तविलत्सौवर्णवेत्रश्चिरं पायान्नः सुविशुद्धपीतवसनो नानाविभूषो हरिः ।। ८१-४८ ।।

ध्यात्वैवं प्रजपेल्लक्षं रक्तैः पद्मैर्दशांशतः ।। ८१-४९ ।।

त्रिमध्वक्तैर्हुनेत्पीठे पूर्वोक्ते पूजयेद्धरिम् ।।
अंगैर्नारदमुख्यैश्च लोकेशैश्च तदायुधैः ।। ८१-५० ।।

एवं सिद्धो मनुर्दद्यात्सर्वान्कामांश्च मंत्रिणे ।।
लीलादंडपदाब्जोऽपि जनसंसक्तदोः पदम् ।। ८१-५१ ।।

दंडांते वा धरावह्निरधीशाढ्योऽथ लोहितः ।।
मेघश्यामपदं पश्चाद्भगवान् सलिलंसदृक् ।। ८१-५२ ।।

विष्णो इत्युक्त्वा ठद्वयं स्यादेकोनत्रिंशदर्णवान् ।।
नारदोऽस्य मुनिश्छंदोऽनुष्टुप् च देवता मनोः ।। ८१-५३ ।।

लीलादंडहरिः प्रोक्तो मन्वब्धधियुगवह्निभिः ।।
वेदैः पंचां गकं भागैर्मंत्रवर्णोत्थितैः क्रमात् ।। ८१-५४ ।।

संमोहयंश्च निजवामकरस्थलीलादंडेन गोपयुवतीः परसुंदरीश्च ।।
दिश्यन्निजप्रियसखांसगंदक्षहस्तो देवश्रियं निहतकंस उरुक्रमो नः ।। ८१-५५ ।।

लक्षं जपो दशांशेन जुहुयात्तिलतण्डुलैः ।।
त्रिमध्वक्तैस्ततोऽभ्यर्चेदंगं दिक्पालहेतिभिः ।। ८१-५६ ।।

लीलादंड हरिं यो वै भजते नित्यमादरात् ।।
स सर्वैः पूज्यते लोकैस्तस्य गेहे स्थिरा रमा ।। ८१-५७ ।।

सद्यारूढा स्मृतिस्तोयं केशवाढ्यधरायुगम् ।।
भयाग्निवल्लभामंत्रः सप्तार्णः सर्वसिद्धिदः ।। ८१-५८ ।।

ऋषिः स्यान्नारदश्छंदो उष्णिग्गोवल्लमस्य तु ।।
देवतापूर्ववच्चक्रैः पञ्चांगानि तु कल्पयेत् ।। ८१-५९ ।।

ध्येयो हरिः सकपिलागणमध्यसंस्थस्ता आह्वयन्दधद्दक्षिणदोस्थवेणुम् ।।
पाशं सयष्टिमपरत्र पयोदनीलः पीताम्बराहिरिपुपिच्छकृतावतंसः ।। ८१-६० ।।

सप्तलक्षं जपेन्मंत्रं दशांशं जुहुयात्ततः ।।
गोदुग्धैः पूजयेत्पीठे स्यादंगैः प्रथमावृतिः ।। ८१-६१ ।।

सुवर्णपिंगलां गौरपिंगलां रक्तपिंगलाम् ।।
गुडपिंगां बभ्रुवर्णां चोत्तमां कपिलां तथा ।। ८१-६२ ।।

चतुष्कपिङ्गलां पीतपिङ्गलां चोत्तमां शुभाम् ।।
गोगणाष्टकमभ्यर्च्य लोकेशानुयुधैर्युतान् ।। ८१-६३ ।।

संपूज्यैवं मनौ सिद्धे कुर्यात्काम्यानि मंत्रवित् ।।
अष्टोत्तरसहस्रं यः पयोभिर्दिनशो हुनेत् ।। ८१-६४ ।।

पक्षात्सगोगणो मुक्तो दशार्णे चाप्ययं विधिः ।।
तारो हृद्भगवान् ङेंतः श्रीगोविंदस्तथा भवेत् ।। ८१-६५ ।।

द्वादशार्णो मनुः प्रोक्तो नारदोऽस्य मुनिर्मतः ।।
छंदः प्रोक्तं च गायत्री श्रीगोविन्दोऽस्य देवता ।।

चन्द्राक्षियुगभूतार्णैः सर्वैः पंचांगकल्पनम् ।। ८१-६६ ।।
ध्यायेत्कल्पद्रुमूलाश्रितमणिविलसद्दिव्यसिंहासनस्थं मेघश्यामं पिशंगांशुकमतिसुभगं शंखरेत्रे कराभ्याम् ।। ८१-६७ ।।

बिभ्राणं गोसहस्रैर्वृतममरपतिं प्रौढहस्तैककुंभप्रश्चोतत्सौधधारास्नपितमभिनवांभोजपत्राभनेत्रम् ।। ८१-६८ ।।

रविलक्षं जपेन्मंत्रं दुग्धैर्हुत्वा दशांशतः ।।
यजेच्च पूर्ववद्गोष्ठस्थितं वा प्रतिमादिषु ।। ८१-६९ ।।

पूर्वोक्ते वैष्णवे पीठे मूर्तिं संकल्प्य मूलतः ।।
तत्रावाह्य यजेत्कृष्णं गुरुपूजनपूर्वकम् ।। ८१-७० ।।

रुक्मिणीं सत्यभामां च पार्श्वयोरिंद्रमग्रतः ।।
पृष्ठतः सुरभिं चेष्ट्वा केसरेष्वंगपूजनम् ।। ८१-७१ ।।

कालिं द्याद्या महिष्योऽष्टौ वसुपत्रेषु संस्थिताः ।।
पीठकोणेषु बद्ध्वादिकिंकणीं च तथा पुनः ।। ८१-७२ ।।

दामानि पृष्ठयोर्वेणुं पुरः श्रीवत्सकौस्तुभौ ।।
अग्रतो वनमासादिर्दिक्ष्वष्टसु तथा स्थिताः ।। ८१-७३ ।।

पांचजन्यं गदा चक्रं वसुदेवश्च देवकी ।।
नंदगोपो यशोदा च सगोगोपालगोपिकाः ।। ८१-७४ ।।

इंद्राद्याश्च स्थिता बाह्ये वज्राद्याश्च ततः परम् ।।
कुमुदः कुमुदाक्षश्च पुंडरीकोऽथ वामनः ।। ८१-७५ ।।

शंकुकर्णः सर्वनेत्रः सुमुखः सुप्रतिष्टितः ।।
विष्वक्सेनश्च संपूज्यः स्वात्मा चार्च्यस्ततः परम् ।। ८१-७६ ।।

एककालं त्रिकालं वा यो गोविंदं यजेन्नरः ।।
स चिरायुर्निरातंको धनधान्यपतिर्भवेत् ।। ८१-७७ ।।

स्मृतिः सद्यान्विता चक्री दक्षकर्णयुतोधरा ।।
नाथाय हृदयांतोऽयं वसुवर्णो महामनुः ।। ८१-७८ ।।

मुनिर्ब्रह्मास्य गायत्री छंदः कृष्णोऽस्य देवता ।।
वर्णद्वंद्वैश्च सर्वेण पंचांगान्यस्य कल्पयेत् ।। ८१-७९ ।।

पंचवर्षमतिलोलमंगणे धावमानमतिचंचलेक्षणम् ।।
किंकिणीवलयहारनूपुरै रंजितं नमत गोपबालकम् ।। ८१-८० ।।

एवं ध्यात्वा जपेदष्टलक्षं मंत्री दशांशतः ।।
ब्रह्मवृक्षसमिद्भिश्च जुहुयात्पायसेन वा ।। ८१-८१ ।।

प्रागुक्ते वैष्णवे पीठे मूर्तिं संकल्प्य मूलतः ।।
तत्रावाह्यार्चयेत्कृष्णं मंत्री वै स्थिरमानसः ।। ८१-८२ ।।

केसरेषु चतुर्दिक्षु विदिक्ष्वंगानि पूजयेत् ।।
वासुदेवं बलं दिक्षु प्रद्युम्नमनिरुद्धकम् ।। ८१-८३ ।।

विदिक्षु रुक्मिणीसत्यभामे वै लक्ष्यणर्क्षजे ।।
लोकेशान्सायुधान्बाह्ये एवं सिद्धो भवेन्मनुः ।। ८१-८४ ।।

तारः श्रीभुवनाकामो ङेंतं श्रीकृष्णमीरयेत् ।।
श्रीगोविंदं ततः प्रोच्य गोपीजनपदं ततः ।। ८१-८५ ।।

वल्लभाय ततः पद्मात्रयं तत्वाक्षरो मनुः ।।
मुन्यादिकं च पूर्वोक्तं सिद्धगोपालकं स्मरेत् ।। ८१-८६ ।।

माधवीमंडपासीनौ गरुडेनाभिपालितौ ।।
दिव्यक्रीडासु निरतौ रामकृष्णौ स्मरन् जपेत् ।। ८१-८७ ।।

पूजनं पूर्ववच्चास्य कर्तव्यं वैष्णवोत्तमैः ।।
चक्री मुनिस्वरोपेतः सर्गी चैकाक्षरो मनुः ।। ८१-८८ ।।

कृष्णेति द्व्यक्षरः प्रोक्तः कामादिः स्यात्त्रिवर्णकः ।।
सैव ङेंतो युगार्णः स्यात्कृष्णाय नम इत्यपि ।। ८१-८९ ।।

पंचाक्षरश्च कृष्णाय कामरुद्धस्तथा परः ।।
गोपालायाग्निजायांतो रसवर्णः प्रकीर्तितः ।। ८१-९० ।।

कामः कृष्णपदं ङेंतं वह्निजायांतकः परः ।।
कृष्णगोविंदकौ ङेंतौ सप्तार्णः सर्वसिद्धिदः ।। ८१-९१ ।।

श्रीशक्तिकामाः कृष्णाय कामः सप्ताक्षरः परः ।।
कृष्णगोविंदकौ ङेंतौ हृदंतोऽन्यो नवाक्षरः ।। ८१-९२ ।।

ङेंतौ च कृष्णगोविंदौ तथा कामः पुटः परः ।।
कामः शार्ङ्गी धरासंस्थो मन्विंद्वाढ्यश्च मन्मथः ।। ८१-९३ ।।

श्यामलांगाय हृदयं दशार्णः सर्वसिद्धिदः ।।
बालांते वपुषे कृष्णायाग्निजायांतिमोऽपरः ।। ८१-९४ ।।

द्विठांते बालवपुषे कामः कृष्णाय संवदेत् ।।
ततो ध्यायन्स्वहृदये गोपीजनमनोहरम् ।। ८१-९५ ।।

श्रीवृन्दाविपिनप्रतोलिषु नमत्संफुल्लवल्लीततिष्वंतर्जालविघट्टैनः सुरभिणा वातेन संसेविते ।।
कालिंदीपुलिने विहारिणमथो राधैकजीवातुकं वंदे नन्दकिशोरमिंदुवदनं स्निग्धांबुदाडंबरम् ।। ८१-९६ ।।

पूर्वाक्तवर्त्मना पूजा ज्ञेया ह्येषां मुनीश्वर ।।
देवकीसुतवर्णांते गोविंदपदमुच्चरेत् ।। ८१-९७ ।।

वासुदेवपदं प्रोच्य संबृद्ध्यंतं जगत्पतिंम् ।।
देहि मे तनयं पश्चात्कृष्ण त्वामहमीरयेत् ।। ८१-९८ ।।

शरणं गत इत्यंतो मन्त्रो द्वात्रिंशदक्षरः ।।
नारदोऽस्य मुनिश्छंदो गायत्री चाप्यनुष्टुभम् ।।
देवः सुतप्रदः कृष्णः पादैः सर्वेण चांगकम् ।। ८१-९९ ।।

विजयेन युतो रथस्थितः प्रसमानीय समुद्रमध्यतः ।।
प्रददत्तनयान् द्विजन्मने स्मरणीयो वसुदेवनन्दनः ।। ८१-१०० ।।

लक्षं जपोऽयुतं होमस्तलैर्मधुरसंप्लुतैः ।।
अर्चा पूर्वोदिते पीठे अंगलोकेश्वरायुधैः ।। ८१-१०१ ।।

एवं सिद्धे मनौ मंत्री वंध्यायामपि पुत्रवान् ।।
तारो माया ततः सांतसेंदुष्वांतश्च सर्ववान् ।। ८१-१०२ ।।

सोऽहं वह्निप्रियांतोऽयं मंत्रो वस्वक्षरः परः ।।
पंचब्रह्मात्मकस्यास्य मंत्रस्य मुनि सत्तमः ।। ८१-१०३ ।।

ऋषिर्ब्रह्मा च परमा गायत्रीछंद ईरितम् ।।
परंज्योतिः परं ब्रह्म देवता परिकीर्तितम् ।। ८१-१०४ ।।

प्रणवो बीजमाख्यातं स्वाहा शक्तिरुदाहृता ।।
स्वाहेति हृदयं प्रोक्तं सोऽहं वेति शिरो मतम् ।। ८१-१०५ ।।

हंसश्चेति शिखा प्रोक्ता हृल्लेखा कवचं स्मृतम् ।।
प्रणवो नेत्रमाख्यातमस्त्रं हरिहरेति च ।। ८१-१०६ ।।

स ब्रह्मा स शिवो विप्र स हरिः सैव देवराट् ।।
स सर्वरूपः सर्वाख्यः सोऽक्षरः परमः स्वराट् ।। ८१-१०७ ।।

एवं ध्यात्वा जपेदष्टलक्षहोमो दशांशतः ।।
पूजाप्रणवपीठेऽस्य सांगावरणकैर्मता ।। ८१-१०८ ।।

एवं सिद्धे मनौ ज्ञानं साधकेंद्रस्य नारद ।।
जायते तत्त्वमस्यादिवाक्योक्तं निर्विकल्पकम् ।। ८१-१०९ ।।

कामो ङेंतो हृषीकेशो हृदयांतो गजाक्षरः ।।
ऋषिर्ब्रह्मास्य गायत्री छंदो गायत्रमीरितम् ।। ८१-११० ।।

देवता तु हृषीकेशो विनियोगोऽखिलाप्तये ।।
कामो बीजं तथायेति शक्तिरस्य ह्युदाहृता ।। ८१-१११ ।।

बीजेनैव षडंगानि कृत्वा ध्यानं समाचरेत् ।।
पुरुषोत्तममंत्रोक्तं सर्वं वास्य प्रकीर्तितम् ।। ८१-११२ ।।

लक्षं जपोऽयुतं होमो घृतेनैव प्रकीर्तितः ।।
तर्पणं सर्वकामाप्त्यै प्रोक्तं संमोहिनीसुमैः ।। ८१-११३ ।।

श्रीबीजं शक्तिरापेति बीजेनैव षडंकस्तथा ।।
त्रैलोक्यमोहनः शब्दो नमोंऽतो मनुरीरितः ।। ८१-११४ ।।

ऋषिर्ब्रह्मा च गायत्री छन्दः श्रीधरदेवता ।।
श्रीबीजं शक्तिरापेति बीजेनैव षडंगकम् ।। ८१-११५ ।।

पुरुषोत्तमवद्ध्यानपूजादिकमिहोदितः ।।
लक्षं जपस्तथा होम आज्येनैव दशांशतः ।। ८१-११६ ।।

सुगंधश्वेतपुष्पैस्तु पूजां होमादिकं चरेत् ।।
एवं कृते तु विप्रेन्द्र साक्षात्स्याच्छ्रीधरः स्वयम् ।। ८१-११७ ।।

अच्युतानन्तगोविंदपदं ङेंतं नमोंतिमम् ।।
मंत्रोऽस्य शौनकऋषिर्विराट् छंदः प्रकीर्तितम् ।। ८१-११८ ।।

एषां पराशरव्यासनारदा ऋषयः स्मृताः ।।
विराट् छन्दः समाख्यातं परब्रह्मात्मको हरिः ।। ८१-११९ ।।

देवताबीजशक्ती तु पूर्वोक्ते साधकैर्मते ।।
शंखचक्रधरं देवं चतुर्बाहुं किरीटिनम् ।। ८१-१२० ।।

सर्वैरप्यायुधैर्युक्तं गरुडोपरि संस्थितम् ।।
सनकादिमुनींद्रैस्तु सर्वदेवैरुपासितम् ।। ८१-१२१ ।।

श्रीभूमिसहितं देवमुदयादित्यसन्निभम् ।।
प्रातरुद्यत्सहस्रांशुमंडलोपमकुंडलम् ।। ८१-१२२ ।।

सर्वलोकस्य रक्षार्थमनन्तं नित्यमेव हि ।।
अभयं वरदं देवं प्रयच्छंतं मुदान्वितम् ।। ८१-१२३ ।।

एवं ध्यात्वा र्चयेत्पीठे वैष्णवे सुसमाहितः ।।
आद्यावरणसंगैः स्याच्चक्रशंखगदासिभिः ।। ८१-१२४ ।।

मुशलाढ्यधनुः पाशांकुशैः प्रोक्तं द्वितीयकम् ।।
सनकादिकशाक्तेयव्यासनारदशौनकैः ।। ८१-१२५ ।।

तृतीयं लोकपालैस्तु चतुर्थं परिकीर्तितम् ।।
लक्षं जपो दशांशेन घृतेन हवनं स्मृतम् ।। ८१-१२६ ।।

एवं सिद्धे मनौ मंत्री प्रयोगानप्युपाचरेत् ।।
श्रीवृक्षमूले देवेशं ध्यायन्वैरोगिणं स्मरन् ।। ८१-१२७ ।।

स्पृष्ट्वा जप्त्वायुतं साध्यं स्मृत्वा वा मनसा द्विज ।।
रोगिणां रोगनिर्मुक्तिं कुर्यान्मंत्री तु मंडलात् ।। ८१-१२८ ।।

कन्यार्थी जुहुयाल्लाजैर्बिल्वैश्चापि धनाप्तये ।।
वस्त्रार्थी गन्धकुसुमैरारोग्याय तिलैर्हुनेत् ।। ८१-१२९ ।।

रविवारे जले स्थित्वा नाभिमात्रे जपेत्तु यः ।।
अष्टोत्तरसहस्रं वै स ज्वरं नाशयेद् ध्रुवम् ।। ८१-१३० ।।

विवाहार्थं जपेन्मासं शशिमण्डलमध्यगम् ।।
ध्यात्वा कृष्णं लभेत्कन्यां वांछितां चापि नारद ।। ८१-१३१ ।।

वसुदेवपदं प्रोच्य निगडच्छेदशब्दतः ।।
वासुदेवाय वर्मास्त्रे स्वाहांतो मनुरीरितः ।। ८१-१३२ ।।

नारदोऽस्य ऋषिश्छन्दो गायत्री कृष्णदेवता ।।
वर्म बीजं शिरः शक्तिरन्यत्सर्वं दशार्णवत् ।। ८१-१३३ ।।

बालः पवनदीर्घैदुयुक्तो झिंटीशयुर्जलम् ।।
अत्रिर्व्यासाय हृदयं मनुरष्टाक्षरोऽवतु ।। ८१-१३४ ।।

ब्राह्मानुष्टुप् मुनिश्छन्दो देवः सत्यवतीसुतः ।।
आद्यं बीजं नमः शक्तिदीर्घाढ्यो नादिनांगकम् ।। ८१-१३५ ।।

व्याख्यामुद्रिकया लसत्करतलं सद्योगपीठस्थितं वामे जानुतले दधानमपरं हस्तं सुविद्यानिधिम् ।।
विप्रव्रातवृतं प्रसन्नमनसं पाथोरुहांगद्युतिं पाराशर्यमतीव पुण्यचरितं व्यासं स्मरेत्सिद्धये ।। ८१-१३६ ।।

जपेदष्टसहस्राणि पायसैर्होममाचरेत् ।।
पूर्वोक्तपीठे व्यासस्य पूर्वमंगानि पूजयेत् ।। ८१-१३७ ।।

प्राच्यादिषु यजेत्पैलं वैशंपायनजैमिनी ।।
सुमंप्तुं कोणभागेषु श्रीशुकं रोमहर्षणम् ।। ८१-१३८ ।।

उग्रश्रवसमन्यांश्च मुनीन्सेंद्रादिकाययुधान् ।।
एवं सिद्धमनुर्मंत्री कवित्वं शोभनाः प्रजाः ।। ८१-१३९ ।।

व्याख्यानशक्तिं कीर्तिं च लभते संपदां चयम् ।।
नृसिंहो माधवो दृष्टो लोहितो निगमादिमः ।। ८१-१४० ।।

कृशानुजाया पञ्चार्णो मनुर्विषहरः परः ।।
अनंतपंक्तिपक्षीन्द्रा मुनिश्छन्दः सुरा मताः ।। ८१-१४१ ।।

तारवह्निप्रिये बीजशक्ती मन्त्रस्य कीर्तिते ।।
ज्वलज्वल महामंत्री स्वाहा हृदयमीरितम् ।। ८१-१४२ ।।

गरुडेति पदस्यांते चूडाननशुचिप्रिया ।।
शिरोमन्त्रो गरुडतः शिखे स्वाहा शिखा मनुः ।। ८१-१४३ ।।

गरुडेति पदं प्रोच्य प्रभंजययुगं वदेत् ।।
प्रभेदययुगं पश्चाद्वित्रासय विमर्दय ।। ८१-१४४ ।।

प्रत्येकं द्विस्ततः स्वाहा कवचस्य मनुर्मतः ।।
उग्ररूपधरांते तु सर्वविषहरेति च ।। ८१-१४५ ।।

भीषयद्वितयं प्रोच्य सर्वं दहदहेति च ।।
भस्मीकुरु ततः स्वाहा नेत्रमन्त्रोऽयमीरितः ।। ८१-१४६ ।।

अप्रतिहतवर्णांते बलाय प्रहतेति च ।।
शासनांते तथा हुं फट् स्वाहास्त्रमनुरीरितः ।। ८१-१४७ ।।

पादे कटौ हृदि मुखे मूर्ध्निं वर्णान्प्रविन्यसेत् ।। ८१-१४८ ।।

तप्तस्वर्णनिभं फणींद्रनिकरैःक्लृप्तांग भूषंप्रभुं स्तर्तॄणां शमयन्तमुग्रमखिलं नॄणां विषं तत्क्षणात् ।।
चंच्वग्रप्रचलद्भुजंगमभयं पाण्योर्वरं बिभ्रतं पक्षोच्चारितसामगीतममलं श्रीपक्षिराजं भजे ।। ८१-१४९ ।।

पञ्चलक्षं जपेन्मंत्रं दशांशं जुहुयात्तिलैः ।।
पूजयेन्मातृकापीठे गरुडं वेदविग्रहम् ।। ८१-१५० ।।

चतुर्थ्यन्तः पक्षिराजः स्वाहा पीठमनुः स्मृतः ।।
दृष्ट्वांगं कर्णिकामध्ये नागान्यंत्रेषु पूजयेत् ।। ८१-१५१ ।।

तद्बिहिर्लोकपालांश्च वज्राद्यैर्विलसत्करान् ।।
एवं सिद्धमनुर्मंत्री नाशयेद्गरलद्वयम् ।।
देहांते लभते चापिश्रीविष्णोः परमं पदम् ।। ८१-१५२ ।।

इति श्रीबृहन्नारदीयपुराणे पूर्वभागे बृहदुपाख्याने तृतीयपादे कृष्णादिमन्त्रभेदनिरूपणं नामैकाशीतितमोऽध्यायः ।। ८१ ।।