नारदपुराणम्- पूर्वार्धः
  1. अध्यायः १
  2. अध्यायः २
  3. अध्यायः ३
  4. अध्यायः ४
  5. अध्यायः ५
  6. अध्यायः ६
  7. अध्यायः ७
  8. अध्यायः ८
  9. अध्यायः ९
  10. अध्यायः १०
  11. अध्यायः ११
  12. अध्यायः १२
  13. अध्यायः १३
  14. अध्यायः १४
  15. अध्यायः १५
  16. अध्यायः १६
  17. अध्यायः १७
  18. अध्यायः १८
  19. अध्यायः १९
  20. अध्यायः २०
  21. अध्यायः २१
  22. अध्यायः २२
  23. अध्यायः २३
  24. अध्यायः २४
  25. अध्यायः २५
  26. अध्यायः २६
  27. अध्यायः २७
  28. अध्यायः २८
  29. अध्यायः २९
  30. अध्यायः ३०
  31. अध्यायः ३१
  32. अध्यायः ३२
  33. अध्यायः ३३
  34. अध्यायः ३४
  35. अध्यायः ३५
  36. अध्यायः ३६
  37. अध्यायः ३७
  38. अध्यायः ३८
  39. अध्यायः ३९
  40. अध्यायः ४०
  41. अध्यायः ४१
  42. अध्यायः ४२
  43. अध्यायः ४३
  44. अध्यायः ४४
  45. अध्यायः ४५
  46. अध्यायः ४६
  47. अध्यायः ४७
  48. अध्यायः ४८
  49. अध्यायः ४९
  50. अध्यायः ५०
  51. अध्यायः ५१
  52. अध्यायः ५२
  53. अध्यायः ५३
  54. अध्यायः ५४
  55. अध्यायः ५५
  56. अध्यायः ५६
  57. अध्यायः ५७
  58. अध्यायः ५८
  59. अध्यायः ५९
  60. अध्यायः ६०
  61. अध्यायः ६१
  62. अध्यायः ६२
  63. अध्यायः ६३
  64. अध्यायः ६४
  65. अध्यायः ६५
  66. अध्यायः ६६
  67. अध्यायः ६७
  68. अध्यायः ६८
  69. अध्यायः ६९
  70. अध्यायः ७०
  71. अध्यायः ७१
  72. अध्यायः ७२
  73. अध्यायः ७३
  74. अध्यायः ७४
  75. अध्यायः ७५
  76. अध्यायः ७६
  77. अध्यायः ७७
  78. अध्यायः ७८
  79. अध्यायः ७९
  80. अध्यायः ८०
  81. अध्यायः ८१
  82. अध्यायः ८२
  83. अध्यायः ८३
  84. अध्यायः ८४
  85. अध्यायः ८५
  86. अध्यायः ८६
  87. अध्यायः ८७
  88. अध्यायः ८८
  89. अध्यायः ८९
  90. अध्यायः ९०
  91. अध्यायः ९१
  92. अध्यायः ९२
  93. अध्यायः ९३
  94. अध्यायः ९४
  95. अध्यायः ९५
  96. अध्यायः ९६
  97. अध्यायः ९७
  98. अध्यायः ९८
  99. अध्यायः ९९
  100. अध्यायः १००
  101. अध्यायः १०१
  102. अध्यायः १०२
  103. अध्यायः १०३
  104. अध्यायः १०४
  105. अध्यायः १०५
  106. अध्यायः १०६
  107. अध्यायः १०७
  108. अध्यायः १०८
  109. अध्यायः १०९
  110. अध्यायः ११०
  111. अध्यायः १११
  112. अध्यायः ११२
  113. अध्यायः ११३
  114. अध्यायः ११४
  115. अध्यायः ११५
  116. अध्यायः ११६
  117. अध्यायः ११७
  118. अध्यायः ११८
  119. अध्यायः ११९
  120. अध्यायः १२०
  121. अध्यायः १२१
  122. अध्यायः १२२
  123. अध्यायः १२३
  124. अध्यायः १२४
  125. अध्यायः १२५

श्रीब्रह्मोवाच ।।
श्रृणु विप्र प्रवक्ष्यामि पुराणं नारदीयकम् ।।
पंचविंशतिसाहस्रं बृहत्कल्पकथाश्रयम् ।। ९७-१ ।।

सूतशौनकसंवादः सृष्टिसंक्षेपवर्णनम् ।।
नानाधर्मकथाः पुण्याः प्रवृत्ते समुदाहृताः ।। ९७-२ ।।

प्राग्भागे प्रथमे पादे सनकेन महात्मना ।।
द्वितीये मोक्षधर्माख्ये मोक्षोपायनिरूपणम् ।। ९७-३ ।।

वेदांगानां च कथनं शुकोत्पत्तिश्च विस्तरात् ।।
सनंदनेन गदिता नारदाय महात्मने ।। ९७-४ ।।

महातंत्रे समुद्दिष्टं पशुपाशविमोक्षणम् ।।
मंत्राणां शोधनं दीक्षामंत्रोद्धारश्च पूजनम् ।। ९७-५ ।।

प्रयोगाः कवचं नामसहस्रं स्तोत्रमेव च ।।
गणेशसूर्यविष्णूनां शिवशक्त्योरनुक्रमात् ।। ९७-६ ।।

सनत्कुमारमुनिना नारदाय तृतीयके ।।
पुराणलक्षणं चैव प्रमाणं दानमेव च ।। ९७-७ ।।

पृथक्पृथक् समुद्दिष्टं दानकालपुरःसरम् ।।
चैत्रादिसर्वमासेषु तिथीनांचपृथक्पृथक् ।। ९७-८ ।।

प्रोक्तं प्रतिपदादीनां व्रतं सर्वाघनाशनम् ।।
सनातनेन मुनिना नारदाय चतुर्थके ।। ९७-९ ।।

पूर्वभागोऽयमुदितो बृहदाख्यानसंज्ञितः ।।
अस्योत्तरे विभागे तु प्रश्न एकादशीव्रते ।। ९७-१० ।।

वसिष्ठेनाथ संवादो मांधातुः परिकीर्तितः ।।
रुक्मांगदकथा पुण्यामोहिन्युत्पत्तिकर्म च ।। ९७-११ ।।

वसुशापश्च मोहिन्यै पश्चादुद्धरणक्रिया ।।
गंगाकथा पुण्यतमा गयायात्रानुकीर्तनम् ।। ९७-१२ ।।

काश्या माहात्म्यमतुलं पुरुषोत्तमवर्णनम् ।।
यात्राविधानं क्षेत्रस्य बह्वाख्यानसमन्वितम् ।। ९७-१३ ।।

प्रयागस्याथ माहात्म्यं कुरुक्षेत्रस्य तत्परम् ।।
हरिद्वारस्य चाख्यानं कामोदाख्यानकं तथा ।। ९७-१४ ।।

बदरीतीर्थमाहात्म्यं कामाक्षायास्तथैव च ।।
प्रभासस्य च माहात्म्यं पुष्कराख्यानकं ततः ।। ९७-१५ ।।

गौतमाख्यानकं पश्चाद्वेदपादस्तवस्ततः ।।
गोकर्णक्षेत्रमाहात्म्यं लक्ष्मणाख्यानकं तथा ।। ९७-१६ ।।

सेतुमाहात्म्यकथनं नर्मदातीर्थवर्णनम् ।।
अवंत्याश्चैव माहात्म्यं मधुरायास्ततः परम् ।। ९७-१७ ।।

बृन्दावनस्य महिमा पशोर्ब्रह्मांतिके गतिः ।।
मोहिनीचरितं पश्चादेवं पश्चादेवं वै नारदीयकम् ।। ९७-१८ ।।

यः शृणोति नरो भक्त्याश्रावयेद्वा समाहितः ।।
स याति ब्रह्मणो धाम नात्र कार्या विचारणा ।। ९७-१९ ।।

यस्त्वेतदिषुपूर्णायां धेनूनां सप्तकान्वितम् ।।
प्रदद्याद्दिजंर्याय संलभेन्मोक्षमेव च ।। ९७-२० ।।

यश्चानुक्रमणीमेतां नारदीयस्य वर्णयेत् ।।
श्रृणुयद्वैकचित्तेन सोऽपि स्वर्गगतिं लभेत् ।। ९७-२१ ।।

इति श्रीबृहन्नारदीयपुराणे पूर्वभागे बृहदुपाख्याने चतुर्थपादे नारदीयपुराणानुक्रमणीकथनं नाम सप्तनवतितमोऽध्यायः ।। ९७ ।।